Namo tassa bhagavato arahato sammāsambuddhassa

Kaccāyanabyākaraṇaṃ

1. Sandhi

1, 1. Attho akkharasaññāto.

2, 2. Akkharāpādayo ekacattālisaṃ.

3, 3 Tatthodantā sarā aṭṭha.

4, 4. Lahumattā tayo rassā.

5, 5. Aññe dīghā.

6, 8. Sesā byañjanā.

7, 9. Vaggā pañcapañcaso mantā.

8, 10. Aṃiti niggahitaṃ.

9, 11. Parasamaññā payoge.

10, 12. Pubbamadhoṭhitamassaraṃ sarena viyojaye.

11, 14. Naye paraṃ yutte.

Iti sandhikappe paṭhamo kaṇḍo.

12, 13. Sarā sare lopaṃ.

13, 15. Vā paro asarūpo.

14, 16. Kvacāsavaṇṇaṃ lutte.

15, 17. Dīghaṃ.

16, 18. Pubbo ca.

17, 19. Yamedantassādeso.

18, 20. Vamodudantānaṃ.

19. 22. Sabbo caṃ ti.

20, 27. Do dhassa ca.

21, 22. Ivaṇṇo yaṃ navā.

22, 28. Evādissa ri pubbo ca rasso.

Iti sandhikappe dutiyo kaṇḍo.

23, 36. Sarā pakati byañjane.

24, 35. Sare kvaci.

25, 37. Dīghaṃ.

26, 38. Rassaṃ.

27, 39. Lopañca tatrākāro.

28, 40. Para dvebhāvo ṭhāne.

29, 42. Vagge ghosāghosānaṃ tatiyapaṭhamā.

Iti sandhikappe tatiyo kaṇḍo.

30, 58. Aṃ byañjane niggahitaṃ.

31. 49. Vaggantaṃ vā vagge.

32, 50. Ehe ñaṃ.

33. 51. Sa ye ca.

34, 52. Madā sare.

35, 34. Ya va ma da na ta ra lā cāgamā.

36, 47. Kvaci o byañjane.

37, 57. Niggahitañca.

38, 53. Kvaci lopaṃ.

39, 54. Byañjane ca.

40, 55. Paro vā saro.

41, 56. Byañjano ca visaññogo.

Iti sandhikappe catuttho kaṇḍo.

42, 32. Gosare puthassāgamo kvaci.

43, 33. Pāssa canto rasso.

44, 24 Abbho abhi.

45, 25. Ajjho adhi.

46, 26. Te na vā ivaṇṇe.

47, 23. Atissa cantassa.

48, 43. Kvaci paṭi patissa.

49, 44. Puthassu byañjane.

50, 45. O avassa.

51, 59. Anupadiṭṭhānaṃ vuttayogato.

Iti sandhikappe pañcamo kaṇḍo.

Sandhisuttaṃ niṭṭhitaṃ.

2. Nāma

52, 60. Jinavacanayuttaṃ hi.

53, 61. Liṅgañca nippajjate.

54, 62. Tato ca vibhattiyo.

55, 63. Si yo aṃ yo nā hi sa naṃ smā hi sanaṃ smiṃ su.

56, 64. Tadanuparodhena.

57, 71. Ālapane si gasañño.

58, 29. Ivaṇṇuvaṇṇā jhalā.

59, 182. Te itthidhyā po.

60, 177. Ā gho.

61, 86. Sāgamo se.

62, 206. Saṃsāsvekavacanesu ca.

63, 217. Etimāsami.

64, 216. Tassā vā.

65, 215. Tato sassa ssāya.

66, 205. Gho rassaṃ.

67, 229. No ca dvādito naṃmhi.

68, 184. Amā pato smiṃsmānaṃ vā.

69, 186. Ādito o ca.

70, 30. Jhalānamiyuvā sare vā.

71, 489. Yavakārā ca.

72, 185. Pasaññassa ca.

73, 174. Gāva se.

74, 169. Yosu ca.

75, 170. Avaṃmhi ca.

76, 171. Āvassu vā.

77, 175, Tato namaṃ patimhālutte ca samāse.

78, 31. O sare ca.

79, 46. Tabbiparītūpapade byañjane ca.

80, 173. Goṇa naṃmhi vā.

81, 172. Suhināsu ca.

82, 149. Aṃmo niggahitaṃ jhalapehi.

83, 67. Saralopo mādesapaccayādimhi saralope tu pakati.

84, 144. Agho rassamekavacanayosvapi ca.

85, 150. Na sismimanapuṃsakāni.

86, 227. Ubhādito naminnaṃ.

87, 231. Iṇṇamiṇṇannaṃ tīhi saṅkhyāhi.

88, 147. Yāsu katanikāralopesu dīghaṃ.

89, 87. Sunaṃhisu ca.

90, 252. Pañcādīnamattaṃ.

91, 194. Patissinīmhi.

92, 100. Ntussanto yosu ca.

93, 106. Sabbassa vā aṃsesu.

94, 105. Simhi vā.

95, 145. Aggissini.

96, 148. Yosvakatarasso jho.

97, 156. Vevosu lo ca.

98, 189. Mātulādīnamānattamīkāre.

99, 81. Smāhismiṃnaṃ mhābhimhi vā.

100, 214. Na timehi katākārehi.

101, 80. Suhisvakāro e.

102, 202. Sabbanāmānaṃ naṃmhi ca.

103, 79. Ato nena.

104, 66. So.

105, 0. So vā.

106, 302. Dīghorehi.

107, 69. Sabbayonīnamāe.

108, 90. Smāsmiṃnaṃ vā.

109, 295. Āya catutthekavacanassa tu.

110, 201. Tayo neva ca sabbanāmehi.

111, 179. Ghato nādīnaṃ.

112, 173. Pato yā.

113, 132. Sakhato gasse vā.

114, 178. Ghate ca.

115, 181. Na ammādito.

116, 157. Akatarassā lato yvālapanassavevo.

117, 124. Jhalato sassa no vā.

118, 146. Ghapato ca yonaṃ lopo.

119, 115. Lato vokāro ca.

Iti nāmakappe paṭhamo kaṇḍo.

120, 243. Amhassa mamaṃ savibhattissa se.

121, 233. Mayaṃ yomhi paṭhame.

122, 99. Ntussa nto.

123, 103. Ntassa se vā.

124, 98. Ā simhi.

125, 198. Aṃ napuṃsake.

126, 101. Avaṇṇā ca ge.

127, 102. To titā sasmiṃnāsu.

128, 104. Naṃmhi taṃ vā.

129, 222. Imassidamaṃsisu napuṃsake.

130, 225. Amussāduṃ.

131, 0. Itthipumanapuṃsakasaṅkhyaṃ.

132, 228. Yosu dvinnaṃ dve ca.

133, 230. Ticatunnaṃ tisso catasso tayocattāro tīṇi cattāri.

134, 251. Pañcādīnamakāro.

135, 118. Rājassā rañño rājino se.

136, 119. Raññaṃ naṃmhi vā.

137, 116. Nāmhi raññā vā.

138, 121. Smiṃmhi raññe rājini.

139, 245. Tumhamhākaṃ tayi mayi.

140, 232. Tvamahaṃ simhi ca.

141, 241. Tava mama se.

142, 242. Tuyhaṃ mayhañca.

143, 235. Taṃmamaṃmhi.

144, 234. Tavaṃmamañca na vā.

145, 238. Nāmhi tayā mayā.

146, 236. Tumhassa tuvaṃtvamamhi.

147, 246. Padato dutiyācatutthīchaṭṭhīsu vo no.

148, 247. Hemekavacanesu ca.

149, 248. Na aṃmhi.

150, 249. Vā tatiye ca.

151, 250. Bahuvacanesu vo no.

152, 136. Pumantassā simhi.

153, 138. Amālapanekavacane.

154, 0. Samāse ca vibhāsā.

155, 137. Yosvāno.

156, 142. Āne smiṃmhi vā.

157, 140. Hivibhatthimhi ca.

151, 143. Susmimā vā.

159, 139. U nāmhi ca.

160, 197. Akammantassa ca.

Iti nāmakappe dutiyo kaṇḍo.

161, 244. Tumhamhehi namākaṃ.

162, 237. Vā yvappaṭhamo.

163, 240. Sassaṃ.

164, 200. Sabbanāmakārate paṭhamo.

165, 208. Dvandaṭṭhā vā.

166, 209. Nāññaṃ sabbanāmikaṃ.

167, 210. Bahubbīhimhi ca.

168, 203. Sabbato naṃ saṃsānaṃ.

169, 117. Rājassa rāju sunaṃ hisu ca.

170, 220. Sabbassimasse vā.

171, 219. Animi nāmhi ca.

172, 218. Anapuṃsakassā yaṃ smimhi.

173, 223. Amussa mo saṃ.

174, 211. Etatesaṃ to.

175, 212. Tassa vā nattaṃ sabbattha.

176, 213. Sasmāsmiṃsaṃsāsvattaṃ 0.0011.

177, 221. Imasaddassa ca.

178, 224. Sabbato ko.

179, 204. Ghapato smiṃ sānaṃ saṃsā.

180, 207. Netāhi smimāyayā.

181, 95. Manogaṇādito smiṃnānamiā.

182, 97. Sassa co.

183, 48. Etesamo lope.

184, 96. Sa sare vāgamo.

185, 112. Santasaddassā so bhe bo cante.

186, 107. Simhi gacchantādīnaṃ ntasaddo aṃ.

187, 108. Sesesu ntuva.

188, 155. Brahmatta sakha rājādito amānaṃ.

189, 113. Syā ca.

190, 114. Yonamāno.

191, 130. Sakhato cāyo no.

192, 135. Smime.

193, 122. Brahmato vassa ca.

194, 131. Sakhantassi nonānaṃsesu.

195, 134. Āro himhi vā.

196, 133. Sunamaṃsu vā.

197, 125. Brahmato tu smiṃni.

198, 123. Uttaṃ sanāsu.

199, 158. Satthupitādīnamā sismiṃ silopo ca.

200, 196. Aññesvārattaṃ.

201, 163. Vā naṃmhi.

202. 164. Satthunattañca.

203, 162. U sasmiṃ salopo ca.

204, 167. Sakkamandhātādīnañca.

205, 160. Tato yonamo tu.

206, 165. Tato smimi.

207, 161. Nā ā.

207, 161. Āro rassamikāre.

209, 168. Pitādīnamasimhi.

210, 239. Tayātayinaṃ takāro tvattaṃ vā.

Iti nāmakappe tatiyo kaṇḍo.

211, 126. Attanto hismimanattaṃ.

212, 129. Tato smiṃ ni.

213, 127. Sassano.

214, 128. Smā nā.

215, 141. Jhalato ca.

216, 180. Ghapato smiṃyaṃ vā.

217, 199. Yonaṃ ni napuṃsakehi.

218, 196. Ato niccaṃ.

219, 195. Siṃ.

220, 74. Sesato lopaṃ gasipi.

221, 282. Sabbāsamāvusopasagganipātādīhi ca.

222, 327. Pumassa liṅgādīsu samāsesu.

223, 188. Aṃ yamīto pasaññato.

224, 153. Naṃ jhato katarassā.

225, 151. Yonaṃ no.

226, 154. Smiṃni.

227, 270. Kissa ka ve ca.

228, 272. Ku hiṃ haṃsu ca.

229, 226. Sesesu ca.

230, 262. Tra to thesu ca.

231, 263. Sabbassetassākāro vā.

232, 267. Tre niccaṃ.

233, 264. E tothesu ca.

234, 265. Imassi thaṃ dāni ha to dhesu ca.

235, 281. A dhunāmhi ca.

236, 280. Eta rahimhi.

237, 176. Itthiyamato āpaccayo.

238, 187. Nadādito vā ī.

239, 190. Ṇava ṇika ṇeyya ṇantuhi.

240, 193. Patibhikkhurājīkārantehi inī.

241, 191. Ntussa tadhīkāre.

242, 192. Bhavato bhoto.

243, 110. Bho ge tu.

244, 72. Akārapitādyantānamā.

245, 152. Jhalapā rassaṃ.

246, 73. Ākāro vā.

Iti nāmakappe catuttho kaṇḍo.

247, 261. Tvādayo vibhattisaññāyo.

248, 260. Kvaci to pañcamyatthe.

249, 266. Tratha sattamiyā sabbanāmehi.

250, 268. Sabbato dhi.

251, 269. Kiṃsmā vo.

252, 271. Hiṃhaṃhiñcanaṃ

253, 273. Tamhā ca.

254, 274. Imasmā hadhā ca.

255, 275. Yato hiṃ.

256, 0. Kāle.

257, 276. Kiṃsabbaññekayakuhi dādācanaṃ.

258, 278. Tamhā dāni ca.

259, 279. Imasmā rahidhunādāni ca.

260, 277. Sabbassa so dāmhi vā.

261, 369. Avaṇṇo ye lopañca.

262, 391. Vuḍḍhassa jo iyiṭṭhesu.

263, 392. Pasatthassa so ca.

264, 393. Antikassa nedo.

265, 394. Bāḷhassa sādho.

266, 395. Appassa kaṇa.

267, 396. Yuvānañca.

268, 397. Vantumantuvīnañca lopo.

269, 41. Yavataṃ talaṇadakārānaṃ byañjanāni calañajakārattaṃ.

270, 120. Amha tumha ntu rāja brahmatta sakha satthu– pitādīhi smā nāva.

Iti nāmakappe pañcamo kaṇḍo.

Nāmasuttaṃ niṭṭhitaṃ.

3. Kāraka

271, 88. Yasmā dapetiṃ bhayamādatte vā tadapādānaṃ. (308)

272, 309. Dhātunāmānamupasaggayogādīsvapi ca.

273, 310. Rakkhaṇatthānamicchitaṃ.

274, 311. Yena vā dassanaṃ

275, 312. Dūrantikaddhakāla nimmāna tvālopa disā yoga vibhattārappayoga suddhappamocanahetu vivittappamāṇapubbayoga bandhanaguṇavacana pañhakathana thokātattūsu ca.

276, 302. Yassa dātukāmo rocate dhārayate pā taṃ sampadānaṃ.

277, 303. Silāgha hanu ṭhā sapa dhāra piha kudha duhisso ssūya rādhikkha paccāsuṇa anupatigiṇa pubbakattārocanattha tadattha tumatthālamattha maññānādarappāṇini gatyatthakammaniāsisatthasammutibhiyyasattamyatthesu ca.

278, 320. Yodhāro tamokāsaṃ.

279, 292. Yena vā kayirate taṃ karaṇaṃ.

280, 285, Yaṃ karoti taṃ kammaṃ.

281, 294. Yo karoti sa kattā.

282, 295. Yo kārehi sa hetu.

283, 316. Yassa vā pariggaho taṃ sāmī.

284, 283. Liṅgatthe paṭhamā.

285, 70. Ālapane ca.

286, 291. Karaṇe tatiyā.

287, 296, Sahādiyoge ca.

288, 293. Kattari ca.

289, 297. Hetvatthe ca.

290, 298. Sattamyatthe ca.

291, 299. Yenaṅgavikāro.

292, 300. Visesane ca.

293, 301. Sampadāne catutthī.

294, 305. Namoyogādīsvapi ca.

295, 307. Apādāne pañcamī.

296, 314. Kāraṇatthe ca.

297, 284. Kammatthe dutiyā.

298. 287. Kāladdhānamaccantasaṃyoge.

299, 288. Kammappavacanīyayutte.

300, 286. Gati buddhi bhuja paṭha hara kara sayādīnaṃkā rite vā.

301, 315. Sāmismiṃ chaṭṭhī

302, 319. Okāse sattamī.

303, 321. Sāmissarādhipati dāyāda sakkhī pathibhū pasuta kusalehi ca.

304, 322. Niddhāraṇe ca.

305, 323. Anādare ca.

306, 289. Kvaci dutiyā chaṭṭhīnamatthe.

307, 290. Tatiyāsattamīnañca.

308, 317. Chaṭṭhī ca.

309, 318. Dutiyāpañcamīnañca.

310, 324. Kammakaraṇanimittatthesu sattamī.

311, 325. Sampadāne ca.

312, 326. Pañcamyatthe ca.

313, 327. Kālabhāvesu ca.

314, 328. Upa’dhyādhikissaravacane.

315, 329. Maṇḍitussukkesu tatiyā ca.

Iti nāmakappe kārakakappo chaṭṭho kaṇḍo.

Kārakasuttaṃ niṭṭhitaṃ.

4. Samāsa

316, 331. Nāmāna samāso yuttattho.

317, 332. Tesaṃ vibhattiyo lopā ca.

318, 333. Pakati cassa sarantassa.

319, 330. Upasagganipātapubbako abyayībhāvo.

320, 335. So napuṃsakaliṅgo.

321. 349. Digussekattaṃ.

322, 359. Tathā dvande pāṇi tūriye yogga senaṅga khuddajantuka vividha viruddha visabhāgatthādīnañca.

323, 360. Vibhāsā rukkha tiṇa pasu dhana dhañña janapadā dīnañca.

324, 339. Dvipade tulyādhikaraṇe kammadhārayo.

325, 348. Saṅkhyāpubbo digu.

326, 341. Ubhe tappurisā.

327, 351. Amādayo parapadebhi.

328, 352. Aññapadatthesu bahubbīhi.

329, 357. Nāmānaṃ samuccayo dvando.

330, 340. Mahataṃ mahā tulyādhikaraṇe pade.

331, 353. Itthiyaṃ bhāsitapumitthī pumāva ce.

332, 343. Kammadhārayasaññe ca.

333, 344. Attaṃ nassa tappurise.

334, 345. Sare ana.

335, 346. Kadi kussa.

336, 347. Kā’ppatthesu ca.

337, 350. Kvaci samāsanta gatānamakāranto.

338, 356. Nadimhā ca.

339, 358. Jāyāya tudaṃ jāni patimhi.

340, 355. Dhanumhā ca.

341, 336. Aṃvibhattīnamakārantā abyāyitāvā.

342, 337. Saro rasso napuṃsake.

343, 338. Aññasmā lopo ca.

Iti nāmakappe samāsakappo sattamo kaṇḍo.

Samāsasutthaṃ niṭṭhitaṃ.

5. Taddhita

244, 361. Vā ṇā’pacce.

345, 366. Ṇāyana ṇāna vacchādito.

346, 367. Ṇeyyo kattiyādīhi.

347, 368. Ato ṇi vā.

348, 371. Ṇavopakvādīhi.

349, 372. Ṇera vidhavādito.

350, 373. Yena vā saṃsaṭṭhaṃ tarati carati vahati ṇiko.

351, 374. Tamadhīte tenakatādhi sannidhānaniyoga sippa bhaṇḍa jīvikatthesu ca.

352, 376. Ṇa rāgā tassedamaññatthesu ca.

353, 378. Jātādīnamimiyā ca.

354, 379. Samūhatthe kaṇa ṇā.

355, 380. Gāma jana bandhu sahāyādīhi tā.

356, 381. Tadassa ṭhānamiyo ca.

357, 382. Upamatthāyitattaṃ.

358, 383. Tannissitatthe lo.

359, 384. Ālu tabbahule.

360, 387. Ṇuttatā bhāve tu.

361, 388. Ṇa visamādīhi.

362, 389. Ramaṇīyādito kaṇa

363, 390. Visese taratamisikiyiṭṭhā.

364, 398. Tadassatthīti vī ca.

365, 399. Tapādito sī.

366, 400. Daṇḍādito ika ī.

367, 401. Madhvādito ro.

368, 402. Guṇādito vantu.

369, 403. Satyādīhi mantu.

370, 405. Saddhādito ṇa.

371, 404. Āyussukārāsa mantumhi.

372, 385. Tappakativacane mayo.

373, 406. Saṅkhyāpūraṇe mo.

374, 408. Sa chassa vā.

375, 412. Ekādito dasassī.

376, 257. Dase so niccañca.

377, 0. Ante niggahitañca.

378, 414. Ti ca.

379, 258. La da rānaṃ.

380, 255. Vīsati dasesu bā dvissa tu.

381, 254. Ekādito dassa ra saṅkhyāne.

382, 259. Aṭṭhādito ca.

383, 353. Dvekaṭṭhānamākāro vā.

384, 407. Catucche hi tha ṭhā.

385, 409. Dvitīhi tiyo.

386, 410. Tiye dutāpi ca.

387, 411. Tesamaḍḍhūpapadena aḍḍhuḍḍhadivaḍḍha diyaḍḍha’ ḍḍhatiyā.

388, 68. Sarūpāna mekasesvasakiṃ.

389, 413. Gaṇanedasassa dvi ti catu pañca cha satta aṭṭhanavakānaṃ vī ti cattāra paññā cha sattāsanavā yosu yonañcīsamāsaṃṭhiritītuti.

390, 256. Catūpapadassa lopo tu’ttarapadādicassa cu copi navā.

391, 423. Yadanupapannā nipātanā sijjhanti.

392, 418. Dvādito ko’nekatthe ca.

393, 415. Dasadasakaṃ sataṃ dasakānaṃ sataṃ sahassañca yomhi.

394, 416. Yāva taduttari dasaguṇitañca.

395, 417. Sakanāmehi.

396, 363. Tesaṃ ṇo lopaṃ.

397, 420. Vibhāge dhā ca.

398, 421. Sabbanāmehi pakāravacane tu thā.

399, 422. Kimimehi thaṃ.

400, 364. Vuddhādisarassa vā’saṃyogantassa saṇe ca.

401, 375. Māyūnamāgamo ṭhāne.

402. 377. Āttañca.

403, 354. Kvacādimajjhuttarānaṃ dīgharassa paccayesu ca.

404, 370. Tesu vuddhi lopāgama vikāra viparitādesā ca.

405, 365. Ayuvaṇṇānañcāyo vuddhi.

Iti nāmakappe taddhitakappo aṭṭhamo kaṇḍo.

Taddhitasuttaṃ niṭṭhitaṃ.

6. Ākhyāti

406, 429. Atha pubbāni-vibhattīnaṃ cha parassapadāni.

407, 439. Parāṇuttanopadāni.

408, 430. Dve dve paṭhamamajjhimuttamapurisā.

409, 441. Sabbesamekābhidhāne paro puriso.

410, 432. Nāmamhi payujjamānepi tulyādhikaraṇe paṭhamo.

411, 436. Tumhe majjhimo.

412, 437. Amhe uttamo.

413, 426. Kāle.

414, 428. Vattamānā paccuppanne.

415, 451. Āṇātyāsiṭṭhe’nuttakāle pañcamī.

416, 454. Anumatiparikappetthesu sattamī.

417, 460. Apaccakkhe parokkhā’tīte.

418, 456. Hiyyopabhuti paccakkhe hiyyattanī.

419, 469. Samīpe’jjatanī.

420, 471. Māyoge sabbakāle ca.

421, 473. Anāgate bhavissantī.

422, 475. Kriyātipanne’tīte kālātipatti.

423, 426. Vattamānā tī anti, si tha, mi ma te ante, sevhe, e mhe.

424, 450. Pañcamī tu antu, hi tha, mi ma, taṃ antaṃ, ssu vho, e āmase.

425, 453. Sattamī eyya eyyuṃ, eyyāsi eyyātha, eyyāmi eyyāma, etha eraṃ, etho eyyāvho, eyyaṃ eyyāmhe.

426, 459. Parokkhā a u, e ttha, aṃ mha, ttha re, ttho vho, iṃ mhe.

427, 455. Hiyyattanī ā ū, o ttha, aṃ mhā, ttha tthuṃ, sevhaṃ, iṃ mhase.

427, 468. Ajjatanī īñaṃ ottha, iṃ mhā, ā ū, se vhaṃ, aṃ mhe.

429, 472. Ssavissantī ssati ssanti, ssasi ssatha, ssāmi ssāma, ssate ssante, ssase ssavhe, ssaṃ ssāmhe.

430, 474. Kālātipatti ssā ssaṃsu, sse ssatha, ssaṃ ssāmā, ssatha ssisu, ssase ssavhe, ssiṃ ssāmhase.

431, 428. Hiyyattanī sattamī pañcamī vattamānā sabbadhātukaṃ.

Iti ākhyātakappe paṭhamo kaṇḍo.

432, 362. Dhātuliṅgehi parā paccayā.

433, 528. Tijagupakitamānehi khachasā vā.

434, 534. Bhujaghasaharasupādīhitumicchatthesu.

435, 536. Āya nāmato kattūpamānādācāre.

436, 537. Īyū’pamānā ca.

437, 538. Nāmamhā’tticchatthe.

438, 540. Dhātūhi ṇe ṇaya ṇāpe ṇāpayā kāritāni hetvatthe.

439, 539. Dhāturūpe nāmasmā ṇa yo ca.

440, 445. Bhāvakammesu yo.

441, 447. Tassa cavaggayakāravakārattaṃ sadhātvantassa.

442, 448. Ivaṇṇāgamo vā.

443, 449. Pubbarūpañca.

444, 511. Tathā kattari ca.

445, 433. Bhūvādito a.

446, 509. Rudhādito niggahitapubbañca.

447, 510. Divādito yo.

448, 512. Svādito ṇuṇā uṇā ca.

449, 513. Kiyādito nā.

450, 517. Gahādito ppaṇhā.

451, 520. Tanādito oyirā.

452, 525. Curādito ṇe ṇayā.

453, 444. Attanopadāni bhāve ca kammani.

454, 440. Kattari ca.

455, 530. Dhātuppaccayehi vibhattiyo.

456, 420. Kattari parassapadaṃ.

457, 424. Bhūvādayo dhātavo.

Iti ākhyātakappe dutiyo kaṇḍo.

458, 461. Kvacādivaṇṇānamekassarānaṃ dvebhāvo.

459, 462. Pubbo’ bbhāso.

460, 506. Rasso.

461, 464. Dutiyacatutthānaṃ paṭhamatatiyā.

462, 467. Kavaggassa cavaggo.

463, 532. Mānakitānaṃ va tattaṃ vā.

464, 504. Hassa jo.

465, 463. Antassivaṇṇākāro vā.

466, 489. Niggahitañca.

467, 533. Tato pāmānānaṃ vāmaṃ sesu.

468, 492. Ṭhā tiṭṭho.

469, 494. Pā pivo.

470, 514. Ñāssa jājaṃnā.

471, 483. Disassa passa dissa dakkhā vā.

472, 531. Byañjanantassa co chappaccayesu ca.

473, 529. Ko khe ca.

474, 535. Harassa gī se.

475, 465. Brūbhūnamāhabhūvā parokkhāyaṃ.

476, 442. Gamissanto ccho vā sabbāsu.

477, 479. Vacassa’jjatanimhi makārā o.

478, 438. Akāro dīghaṃ himimesu.

479, 452. Hi lopaṃ vā.

480, 490. Hotissare’ ho’he bhavissantimhi sassa ca.

481, 524. Karassa sappaccayassa kāho.

Iti ākhyātakappe tatiyo kaṇḍo.

482, 508. Dādantassaṃ mimesu.

483, 527. Asaṃyogantassa vuddhi kārite.

484, 542. Ghaṭādīnaṃ vā.

485, 434. Aññesu ca.

486, 543. Guhadusānaṃ dīghaṃ.

487, 478. Vaca vasa vahādīnamukāro vassaye.

488, 481. Ha vipariyayo lo vā.

489, 519. Gahassa ghe ppe.

490, 518. Halopo ṇhāmhi.

491, 523. Karassa kāsattamajjatanimhi.

492, 499. Asasmā mimānaṃ mimhā’ntalopo ca.

493, 498. Thassa tthatthaṃ.

494, 495. Tissa tissa tthitthaṃ.

495, 500. Tussa tthuttaṃ.

496, 497. Simhi ca.

497, 477. Labhasmā īaṃnaṃ tthattaṃ.

498, 480. Kusasmā dī cchi.

499, 480. Dā dhātussa dajjaṃ.

500, 486. Vadassa vajjaṃ.

501, 443. Gamissa ghammaṃ.

502, 493. Yamhi dā dhā mā ṭhā hā pā maha mathādīnamī.

503, 485. Yajassādissi.

504, 470. Sabbato uṃ iṃsu.

505, 482. Jaramarānaṃ jīra jīyya mīyyā vā.

506, 496. Sabbatthā’sassādilopo ca.

507, 501. Asabbadhātuke ñā.

508, 515. Yyessa ñāto iyā ñā.

509, 516. Nāssa lopo yakārattaṃ.

510, 487. Lopañcettamakāro.

511, 521. Uttamokāro.

512, 522. Karassākāro ca.

513, 435. O ava sare.

514, 491. E aya.

515, 541. Te āvāyā kārite.

516, 466. Ikārāgamo asabbadhātukamhi.

517, 488. Kvaci dhātuvibhattippaccayānaṃ dīghaviparītādesa lopāgamā ca.

518, 446. Attanopadāni parassapadattaṃ.

519, 457. Akārāgamo hiyyatthanīajjatanīkālātipattīsu.

520, 502. Brūto ī timhi.

521, 425. Dhātussanto lopo’ nekasarassa.

522, 476. Isuyamūnamanto ccho vā.

523, 526. Kāritānaṃ ṇo lopaṃ.

Iti ākhyātakappe catuttho kaṇḍo.

Ākhyātasuttaṃ niṭṭhitaṃ.

7. Kibbidhāna

524, 561. Dhātuyā kammādimhi ṇo.

525, 565. Saññāyama nu.

526, 567. Pure dadā ca iṃ.

527, 568. Sabbato ṇvutvā’vī vā.

528, 577. Visa ruja padādito ṇa.

529, 580. Bhāve ca.

530, 584. Kvi ca.

531, 589. Dharādīhi rammo.

532, 590. Tassīlādīsu ṇī tvā vī ca.

533, 591. Sadda kudha cala maṇḍattha rucādīhi yu.

534, 592. Pārādigamimhā rū.

535, 593. Bhikkhādito ca.

536, 594. Hanatyādīnaṃ ṇuko.

537, 566. Nu niggahitaṃ padante.

538, 595. Saṃhanā’ññāya vā ro gho.

539, 558. Ramhi ranto rādino.

540, 545. Bhāvakammesu tabbā’nīyā.

541, 552. Ṇyo ca.

542, 557. Karamhā ricca.

543, 555. Bhūto’bba.

544, 556. Vada mada gamu yuja garahākārādīhi jja mmaggayheyyāvāro vā.

545, 548. Te kiccā.

546, 562. Aññe kitta.

547, 596. Nandādīhi yu.

548, 597. Kattukaraṇapadesesu ca.

549, 550. Rahādito ṇa.

Iti kibbidhānakappe paṭhamo kaṇḍo.

550, 549. Ṇādayo tekālikā.

551, 598. Saññāyaṃ dādhāto i.

552, 609. Ti kiccā’siṭṭhe.

553, 599. Itthiyamatiyavo vā.

554, 601. Karato ririya.

555, 612. Atīte ta tavantu tāvī.

556, 622. Bhāvakammesu ta.

557, 606. Budhagamāditthe kattari.

558, 602. Jito ina sabbattha.

559, 603. Supato ca.

560, 604. Īsaṃdusūhi kha.

561, 636. Icchatthesu samānakattukesu tave tuṃ vā.

562, 638. Arahasakkādīsu ca.

563, 639. Pattavacane alamatthesu ca.

564, 640. Pubbakāle’kakattukānaṃ tuna tvāna tvā vā.

565, 646. Vattamāne māna’ntā.

566, 574. Sāsādīhi ratthu.

567, 575. Pātito ritu.

568, 576. Mānādīhi rātu.

569, 610. Āgamā tuko.

570, 611. Bhabbe ika.

Iti kibbidhānakappe dutiyo kaṇḍo.

571, 624. Paccayādaniṭṭhā nipātanā sijjhanti.

572, 625. Sāsadisato tassa riṭṭho ca.

573, 626. Sādisanta puccha bhanja hantādīhi ṭṭho.

574, 613. Vasato uttha.

575, 614. Vasa vāvu.

576, 607. Dha ḍha bha he hi dhaḍḍhā ca.

577, 628. Bhanjato ggo ca.

578, 560. Bhujādīnamanto no dvi ca.

579, 629. Vaca vā vu.

580, 630. Gupādīnañca.

581, 616. Tarādīhi iṇṇo.

582, 631. Bhidādito inna anna īṇā vā.

583, 617. Susa paca sakato kkha kkā ca.

584, 618. Pakkamādīhi nto ca.

585, 619. Janādīna mā timhi ca.

586, 600. Gama khana hana ramādīnamanto.

587, 632. Rakāro ca.

588, Ṭhāpānamiī ca.

589, 621. Hantehi ho hassa ḷo vā adahanahānaṃ.

Iti kibbidhānakappe tatiyo kaṇḍo.

590, 579. Ṇamhi ranjassa jo bhāvakaraṇesu.

591, 544. Hanassa ghāto.

592, 503. Vadho vā sabbattha.

593, 564. Ākārantānamāyo.

594, 582. Purasamupaparīhi karotissa kha kharā vā tappaccayesu ca.

595, 637. Tavetunādīsu kā.

596, 551. Gamakhanahanādīnaṃ tuṃtabbādīsu na.

597, 641. Sabbehi tunādīnaṃ yo.

598, 643. Canantehi raccaṃ.

599, 644. Disā svānasvantalopo ca.

600, 645. Mahadabhehi mma yha jja bbha ddhā ca.

601, 334. Taddhitasamāsakitakā nāmaṃ vā’tavetunādīsu ca.

602, 6. Dumhi garu.

603, 7. Dīgho ca.

604, 684. Akkharehi kāra.

605, 547. Yathāgamamikāro.

606, 642. Dadhantato yo kvaci.

Iti kibbidhānakappe catuttho kaṇḍo.

607, 578. Niggahita saṃyogādi no.

608, 623. Sabbattha ge hī.

609, 484. Sadassa sīdatthaṃ.

610, 627. Yajassa sarassi ṭṭhe.

611, 608. Hacatutthānamantānaṃ do dhe.

612, 615. Ḍho ḍhakāre.

613, 583. Gahassa ghara ṇe vā.

614, 581. Dahassa do ḷaṃ.

615, 586. Dhātvantassa lopo kvimhi.

616, 587. Vidante ū.

617, 633. Na ma ka rānamantānaṃ niyuttatamhi.

618, 571. Na ka vatthaṃ ca jā ṇvumhi.

619, 573. Karassa ca tattaṃ thusmiṃ.

620, 549. Tuṃtunatabbesu vā.

621, 553. Kāritaṃ viya ṇānubandho.

622, 570. Anakā yu ṇvūnaṃ.

623, 554. Ka gā ca jānaṃ.

Iti kibbidhānakappe pañcamo kaṇḍo.

Kibbidhānasuttaṃ niṭṭhitaṃ.

8. Uṇādikappa

624, 563. Kattari kitta.

625, 605. Bhāvakammesu kiccattakkhatthā.

626, 634. Kammani dutiyāya tto.

627, 652. Khyādīhi mana ma ca to vā.

628, 653. Samādīhi thamā.

629, 569. Gahassu’padhasse vā.

630, 654. Masussa sussa ccharaccherā.

631, 655. Āpubbacarassa ca.

632, 656. Ala kala salehi la yā.

633, 657. Yāṇa lāṇā.

634, 658. Mathissa thassa lo ca.

635, 559. Pesātisaggapattakālesu kiccā.

636, 659. Avassakādhamiṇesu ṇī ca.

637, 0. Arahasakkādīhi tuṃ.

638, 668. Vajādīhi pabbajjādayo nippajjante.

639, 585. Kvilopo ca.

640, 0. Sacajānaṃ ka gā ṇānubandhe.

641, 572. Nudādīhi yu ṇvūna manā na nā kā na na kā sakāritehi ca.

642, 588. I ya ta ma kiṃ esānamantassaro dīghaṃ kvaci dusassa guṇaṃ doraṃ sa kkhī ca.

643, 635. Bhyādīhi mati budhi pūjādīhi ca tto.

644, 661. Vepu sī dava vamu ku dā bhūtvādīhi thuttima ṇimā nibbatte.

645, 662. Akkose namhāni.

646, 419. Ekādito sakissa kkhattuṃ.

647, 663. Sunassunasso ṇa vānuvānūnanakhunānā.

648, 664. Taruṇassa susu ca.

649, 665. Yuvassuvassuvuvānanūnā.

650, 651. Kāle vattamānātīte ṇvādayo.

651, 647. Bhavissati gamādīhi ṇī ghiṇa.

652, 648. Kriyāyaṃ ṇvu tavo.

653, 307. Bhāvavācimhi catutthī.

654, 649. Kammani ṇo.

655, 650. Sese ssaṃ ntu mānānā.

656, 666. Chadādīhi ta traṇa.

657, 667. Vadādīhi ṇitto gaṇe.

658, 668. Midādīhi tti tiyo.

659, 669. Usuranjadasānaṃ daṃsassa daḍḍho ḍhaṭhā ca.

660, 670. Sūvusānamūvusānamato tho ca.

661, 671. Ranjudādīhi dhadiddakirā kvaci jadalopo ca.

662, 672. Paṭito hissa heraṇa hīraṇa.

663, 673. Kaḍhādīhi ko.

664, 674. Khādāmagamānaṃ khandhandhagandhā.

665, 675. Paṭādīlyalaṃ.

666, 676. Puthassa puthu pathā mo vā.

667, 677. Sasvādīhi tu davo.

668, 678. Jhādīhi īvaro.

669, 679. Munādīhi ci.

670, 680. Vidādīlyūro.

671, 681. Hanādīhi nu ṇu tavo.

672, 682. Kuṭādīhi ṭho.

673, 683. Manupūrasuṇādīhi ussanusisā.

Iti kibbidhānakappe uṇādikappo chaṭṭho kaṇḍo.

Uṇādisuttaṃ niṭṭhitaṃ.

Mahākaccāyanasaddāpāṭha

1. Sandhikappa

Paṭhamakaṇḍa

(Ka)

Seṭṭhaṃ tilokamahitaṃ abhivandiyaggaṃ,

Buddhañca dhammamamalaṃ gaṇamuttamañca;

Satthussa tassa vacanatthavaraṃ subuddhuṃ,

Vakkhāmi suttahitamettha susandhikappaṃ.

(Kha)

Seyyaṃ jineritanayena budhā labhanti,

Tañcāpi tassa vacanatthasubodhanena;

Atthañca akkharapadesu amohabhāvā,

Seyyatthiko padamato vividhaṃ suṇeyyaṃ.

1, 1. Attho akkharasaññāto.

Sabbavacanānamattho akkhareheva saññāyate. Akkharavipattiyaṃ hi atthassa dunnayathā hoti, tasmā akkharakosallaṃ bahūpakāraṃ suttantesu.

2, 2. Akkharāpādayo ekacattālīsaṃ.

Te ca kho akkharā api akārādayo ekacattā līsa suttantesu sopakārā.

Taṃ yathā? A ā i ī u ū e o, ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra la va sa ha ḷa aṃ, iti akkharā nāma.

Tena kvattho? Attho akkharasaññāto.

3, 3. Tatthodantā sarā aṭṭha.

Tattha akkharesu akārādīsu odantā aṭṭha akkharā sarā nāma honti.

Taṃ yathā? A ā i ī u ū e o, iti sarā nāma.

Tena kvattho? Sarā sare lopaṃ.

4, 4. Lahumattā tayo rassā.

Tattha aṭṭhasu saresu lahumattā tayo sarā rassā nāma honti.

Taṃ yathā? A i u, iti rassā nāma.

Tena kvattho? Rassaṃ.

5, 5. Aññe dīghā.

Tattha aṭṭhasu saresu rassehi aññe pañca sarā dīghā nāma honti.

Taṃ yathā? Ā ī ū e o, iti dīghā nāma.

Tena kvattho? Dīghaṃ.

6, 8. Sesā byañjanā.

Ṭhapetvā aṭṭha sare sesā akkharā kakārādayo niggahitantā byañjanā nāma honti.

Taṃ yathā? Ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, ya ra la va sa ha ḷa aṃ, iti byañjanā nāma.

Tena kvattho? Sarā pakati byañjane.

7, 9. Vaggā pañcapañcaso mantā.

Tesaṃ kho byañjanānaṃ kakārādayo makārantā pañcapañcaso akkharavanto vaggā nāma honti.

Taṃ yathā? Ka kha ga gha ṅa, ca cha ja jha ña, ṭa ṭha ḍa ḍha ṇa, ta tha da dha na, pa pha ba bha ma, iti vaggā nāma.

Tena kvattho? Vaggantaṃ vā vagge.

8, 10. Aṃ iti niggahitaṃ.

Aṃ iti niggahitaṃ nāma hoti.

Tena kvattho? Aṃ byañjane niggahitaṃ.

9, 11. Parasamaññā payoge.

Yā ca pana paresu sakkataganthesu samaññā ghosāti vā aghosāti vā, tā payoge sati etthāpi yujjante.

Tattha ghosā nāma-ga gha ṅa, ja jha ña, ḍa ḍha ṇa, da dha na, ba bha ma, ya ra la va ha ḷa, iti ghosā nāma. Aghosā nāma-ka kha, ca cha, ṭa ṭha, ta tha, pa pha, sa, iti aghosā nāma.

Tena kvattho? Vagge ghosāghosānaṃ tatiyapaṭhamā.

10, 12. Pubbamadhoṭhita massaraṃ sarena viyojaye.

Tattha sandhiṃ kattukāmo pubbabyañjanaṃ adhoṭhitaṃ assaraṃ katvā sarañca upari katvā sarena viyojaye.

Tatrāyamādi.

11, 14. Naye paraṃ yutte.

Assaraṃ kho byañjanaṃ adhoṭhataṃ parakkharaṃ naye yutte. Tatrābhiratimiccheyya.

Yuttetikasmā? Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me. Ettha pana yuttaṃ na hoti.

Iti sandhikappe paṭhamo kaṇḍo.

Dutiyakaṇḍa

12, 13. Sarā sare lopaṃ.

Sarā kho sare pare lopaṃ papponti.

Yassindriyāni samathaṅgatāni. No hetaṃ bhante sametāyasmā saṅghena.

13, 15. Vā paro asarūpā.

Saramhā asarūpā paro saro lopaṃ pappoti vā.

Cattāro’me bhikkhave dhammā, kinnu’ māvasamaṇiyo. Vāti kasmā? Pañcindriyāni, tayassu dhammā jahitā bhavanti.

14, 16. Kvacāsacaṇṇaṃ lutte.

Saro kho paro pubbasare lutte kvaci asavaṇṇaṃ pappoti.

Saṅkhyaṃ nopeti vedagū, bandhusseva samāgamo.

Kvacīti kasmā? Yassindriyāni, tathūpamaṃ dhammavaraṃ adesayi.

15, 17. Dīghaṃ.

Saro kho paro pubbasare lutte kvaci dīghaṃ pappoti. Saddhīdha vittaṃ purisassa seṭṭhaṃ, anāgārehi cūbhayaṃ.

Kvacīti kasmā? Pañcahupāli aṅgehi samannāgato. Natthaññaṃ kiñci.

16, 18. Pubbo ca.

Pubbo ca saro parasaralope kate kvaci dīghaṃ pappoti.

Kiṃsūdha vittaṃ purisassa seṭṭhaṃ, sādhūti paṭissuṇitvā, kvacīti kasmā? Itissa muhuttampi.

17, 19. Yamedantassādeso.

Ekārassa antabhūtassa sare pare kvaci yakārādeso hoti.

Adhigato kho myāyaṃ dhammo, tyāhaṃ evaṃ vadeyyaṃ, tyāssa pahīnā honti.

Kvacīti kasmā? Ne’nāgatā, iti nettha.

18, 20. Vamodudantānaṃ.

Okārukārānaṃ antabhūtānaṃ sare pare kvaci vakārādeso hoti.

Atha khvassa, svassa hoti, bahvābādho, vatthvettha vihitaṃ niccaṃ cakkhāpāthamāgacchati.

Kvacītikasmā? Cattāro’me bhikkhave dhammā, kinnumāva samaṇiyo.

19, 22. Sabbo caṃti.

Sabbo icceso tisaddo byañjano sare pare kvaci cakāraṃ pappoti.

Iccetaṃ kusalaṃ, iccassa vacanīyaṃ, paccuttaritvā, paccāharati.

Kvacīti kasmā? Itissa muhuttampi.

20, 27. Do dhassa ca.

Dhaiccetassa sare pare kvaci dakārādeso hoti.

Ekamidāhaṃ bhikkhave samayaṃ.

Kvacīti kasmā? Idheva maraṇaṃ bhavissati.

Vaggahaṇena dhakārassa hakārādeso hoti sāhu dassana mariyānaṃ.

Suttavibhāgena bahudhā siyā-

To dassa, yathā? Sugato.

Ṭo tassa, yathā? Dukkaṭaṃ.

Dho tassa, yathā? Gandhabbo.

Tro ttassa, yathā? Atrajo.

Ko gassa, yathā? Kulūpako.

Lo rassa, yathā? Mahāsālo.

Jo yassa, yathā? Gavajo.

Bbo vissa, yathā? Kubbato.

Ko yassa, yathā? Sake.

Yo jassa, yathā? Niyaṃputtaṃ.

Ko tassa, yathā? Niyako.

Cco ttassa, yathā bhacco.

Pho passa, yathā? Nipphatti.

Kho kassa, yathā? Nikkhamati. Iccevamādī yojetabbā.

21, 21. Ivaṇṇo yaṃ navā.

Pubbo ivaṇṇo sare pare yakāraṃ pappoti navā. Paṭisunthāravutyassa, sabbā vityānubhūyate.

Navāti kasmā? Pañcahaṅgehi samannāgato, muttacāgī anuddhato.

22, 28. Evādissa ri pubbo ca rasso.

Saramhā parassa evassa ekārassa ādissa rikāro hoti, pubbo ca saro rasso hoti navā.

Yathariva vasudhātalañca sabbaṃ, tathariva guṇavā supūjaniyo.

Navāti kasmā? Yathā eva, tathā eva.

Iti sandhikappe dutiyo kaṇḍo.

Tatiyakaṇḍa

23, 26. Sarā pakati byañjane.

Sarā kho byañjane pare pakatirūpāni honti.

Manopubbaṅgamā dhammā, pamādo maccuno padaṃ, tiṇṇo pāraṅgato ahu.

24, 35. Sare kvaci.

Sarā kho sare pare kvaci pakatirūpāni honti.

Ko imaṃ pathaviṃ vicessati.

Kvacīti kasmā? Appassutāyaṃ puriso.

25, 37. Dīghaṃ.

Sarā kho byañjane pare kvaci dīghaṃ papponti.

Sammā dhammaṃ vipassato, evaṃ gāme munī care, khantī paramaṃ tapo titikkhā.

Kvacīti kasmā? Idha modati pecca modati, patilīyati, paṭihaññati.

26, 38. Rassaṃ.

Sarā kho byañjane pare kvaci rassaṃ papponti.

Bhovādināma so hoti, yathābhāvi guṇena so.

Kvacīti kasmā? Sammāsamādhi, sāvittī chandaso mukhaṃ, upanīyati jīvitamappamāyu.

27, 39. Lopañca tatrākāro.

Sarā kho byañjane pare kvaci lopaṃ papponti. Tatra ca lope kate akārāgamo hoti.

Sa sīlavā. Sa paññavā esa dhammo sanantano, sa ve kasāvamarahati, sa mānakāmopi bhaveyya, sa ve muni jātibhayaṃ adassi.

Kvacīti kasmā? So muni, eso dhammo padissati, na so kāsāvamarahati.

28, 40. Para dvebhāvo ṭhāne.

Saramhā parassa byañjanassa dvebhāvo hoti ṭhāne.

Idhappamādo, purisassa jantuno, pabbajjaṃ kittayissāmi, cātuddasi, pañcaddasi, abhikkantataro cando.

Ṭhāneti kasmā? Idha modati pecca modati.

29, 42. Vagge ghosāghosānaṃ tatiyapaṭhamā.

Vagge kho pubbesaṃ byañjanānaṃ ghosāghosabhūtānaṃ saramhā yathāsaṅkhyaṃ tatiyapaṭhamakkharā dvebhāvaṃ gacchanti ṭhāne.

Eseva cajjhānapphalo, yatraṭṭhitaṃ nappasaheyya maccu, sele yathā pabbatamuddhaniṭṭhito, cattāriṭṭhānāni naro pamatto.

Ṭhāneti kasmā? Idha cetaso daḷhaṃ gaṇhāti thāmasā.

Iti sandhikappe tatiyo kaṇḍo.

Catutthakaṇḍa

30, 58. Aṃ byañjane niggahitaṃ.

Niggahitaṃ kho byañjane pare aṃ iti hoti.

Evaṃ vutte, taṃ sādhūti paṭissuṇitvā.

31, 49. Vaggantaṃ vā vagge.

Vaggabhūte byañjane pare niggahitaṃ kho vaggantaṃ vā pappoti.

Tanniccutaṃ, dhammañcare sucaritaṃ, cirappavāsiṃ purisaṃ. Santantassa manaṃ hoti, taṅkāruṇikaṃ, evaṅkho bhikkhave sikkhitabbaṃ.

Vāggahaṇenaniggahitaṃ kho lakārādeso hoti. Puggalaṃ.

Vāti kasmā? Na taṃ kammaṃ kataṃ sādhu.

32, 50. Ehe uṃ.

Ekārahakāre pare niggahitaṃ kho ñakāraṃ pappoti vā.

Paccattaññeva parinibbāyissāmi, taññevettha paṭipucchissāmi, evañhi vo bhikkhave sikkhitabbaṃ. Tañhi tassa musā hoti.

ti kasmā? Evametaṃ abhiññāya, evaṃ hoti subhāsitaṃ.

33, 50. Saye ca.

Niggahitaṃ kho yakāre pare saha yakārena ñakāraṃ pappoti vā.

Saññogo, saññuttaṃ.

ti kasmā? Saṃyogo, saṃyuttaṃ.

34, 52. Madā sare.

Niggahitassa kho sare pare makāradakārādesā honti vā.

Tamahaṃ brūmi brāhmaṇaṃ, etadavoca satthā.

ti kasmā? Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me.

35, 34. Ya va ma da na ta ra lā cāgamā.

Sare pare yakāro vakāro makāro dakāro nakāro takāro rakāro lakāro ime āgamā honti vā.

Nayimassa vijjā, yathayidaṃ cittaṃ. Migī bhantā vudikkhati, sittā te lahu messati, asittā te garu messati. Asso bhadro kasāmiva, sammadaññā vimuttānaṃ. Manasādaññā vimuttānaṃ, attadatthamabhiññāya. Ciraṃnāyati, ito nāyati. Yasmātiha bhikkhave, tasmātiha bhikkhave, ajjatagge pāṇupetaṃ. Sabbhireva samāsetha, āraggeriva sāsapo, sāsaporiva āraggā. Chaḷabhiññā, saḷāyatanaṃ.

ti kasmā? Evaṃ mahiddhiyā esā, akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me, ajeyyo anugāmiko.

Caggahaṇena idheva makārassa pakāro hoti. Cirappavāsiṃ purisaṃ.

Kakārassa ca dakāro hoti. Sadatthapasuto siyā.

Dakārassa ca takāro hoti, sugato.

36, 47. Kvaci o byañjane.

Byañjane pare kvaci okārāgamo hoti.

Atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ. Parosahassaṃ.

Kvacīki kasmā? Etha passathimaṃ lokaṃ, andhībhūto ayaṃ loko.

37, 57. Niggahitañca.

Niggahitañcāgamo hoti sare vā byañjane vā pare kvaci.

Cakkhuṃudapādi, avaṃsiro, yāvañcidha bhikkhave purimaṃ jātiṃ sarāmi, aṇuṃthūlāni sabbaso, manopubbaṅgamā dhammā.

Kvacīti kasmā? Idheva naṃ pasaṃsanti, pecca sagge pamodati, na hi etehi yānehi, gaccheyya agataṃ disaṃ.

Caggahaṇena visaddassa ca pakāro hoti. Pacessati, vicessati vā.

38, 53. Kvaci lopaṃ.

Niggahitaṃ kho sare pare kvaci lopaṃ pappoti.

Tāsāhaṃ santike, vidūnaggamiti.

Kvacīti kasmā? Ahameva nūna bālo etamatthaṃ viditvāna.

39, 54. Byañjane ca.

Niggahitaṃ kho byañjane pare kvaci lopaṃ pappoti.

Ariyasaccānadassanaṃ, etaṃ buddhānasāsanaṃ.

Kvacīti kasmā? Etaṃ maṅgalamuttamaṃ, taṃ vo vadāmi bhaddante.

40, 55. Paro vāsaro.

Niggahitamhā paro saro lopaṃ pappoti vā.

Bhāsitaṃ abhinandunti, uttattaṃva, yathābījaṃva, yathādhaññaṃva.

Vāti kasmā? Ahameva nūna bālo, etadahosi.

41, 56. Byañjano ca visaññogo.

Niggahitamhā parasmiṃ sare lutte yadi byañjano sasaññogo visaññogo hoti.

Evaṃsa te āsavo, pupphaṃsā uppajji.

Lutteti kasmā? Evamassa vidūnaggamiti.

Caggahaṇena tiṇṇaṃ byañjanānamantare ye sarūpā, tesampi lopo hoti. Agyāgāraṃ, paṭisanthāravutyassa.

Iti sandhikappe catuttho kaṇḍo.

Pañcamakaṇḍa

42, 32. Gosare puthassāgamo kvaci.

Puthaiccetassa ante sare pare kvaci gakārāgamo hoti.

Puthage va.

43, 33. Pāssa canto rasso.

iccetassa ante sare pare kvaci gakārāgamo hoti, anto ca saro rasso hoti.

Pageva vutyassa.

Kvacīti kasmā? Pā eva vutyassa.

44, 24. Abbho abhi.

Abhiiccetassa sare pare abbhādeso hoti. Abbhudīritaṃ, abbhuggacchati.

45, 25. Ajjho adhi.

Adhiiccetassa sare pare ajjhādeso hoti.

Ajjhokāse, ajjhāgamā.

46, 26. Te na vā ivaṇṇe.

Te ca kho abhiadhiiccete ivaṇṇe pare abbho ajjhoitivuttarūpā naṃ honti vā.

Abhicchitaṃ, adhīritaṃ.

ti kasmā? Abbhīritaṃ, ajjhiṇamutto.

47, 23. Atissa cantassa.

Atiiccetassa antabhūtassa tisaddassa ivaṇṇe pare ‘‘sabbo caṃ tī’’ti vuttarūpaṃ na hoti.

Atīsigaṇo, atīritaṃ.

Ivaṇṇeti kasmā? Accantaṃ.

48, 43. Kvaci paṭi patissa.

Patiiccetassa sare vā byañjane vā pare kvaci paṭiādeso hoti.

Paṭaggi dātabbo, paṭihaññati.

Kvacīti kasmā? Paccantimesu janapadesu, patilīyati, patirūpadesavāso ca.

49, 44. Puthassu byañjane.

Puthaiccetassa anto saro byañjane pare ukāro hoti.

Puthujjano, puthubhūtaṃ.

Antaggahaṇena aputhassāpi sare pare antassa ukāro hoti, manuññaṃ.

50, 45. O avassa.

Avaiccetassa byañjane pare kvaci okāro hoti.

Andhakārena onaddhā.

Kvacīti kasmā? Avasussatu me sarīre maṃsalohitaṃ.

51, 59. Anupadiṭṭhānaṃ vuttayogato.

Anupadiṭṭhānaṃ upasagganipātānaṃ sarasandhīhi byañjanasandhīhi vuttasandhīhi ca yathāyogaṃ yojetabbaṃ.

Pāpanaṃ, parāyaṇaṃ, upāyanaṃ, upāhanaṃ, nyāyogo, nigupadhi, anubodho, duvūpasantaṃ, suvūpasantaṃ, dvālayo, svālayo, durākhyātaṃ, svākhyāto, udīritaṃ, samuddiṭṭhaṃ, viyaggaṃ, vijjhaggaṃ, byaggaṃ, avayāgamanaṃ, anveti, anupaghāto, anacchariyaṃ, pariyesanā, parāmāso, evaṃ sare ca honti.

Pariggaho, paggaho, pakkamo, parakkamo, nikkamo, nikkasāvo, nillayanaṃ, dullayanaṃ, dumbhikkhaṃ, dubbuttaṃ, sandiṭṭhaṃ, duggaho, viggaho, niggato, abhikkamo, paṭikkamo, evaṃ byañjane ca. Sesā sabbe yojetabbā.

Iti sandhikappe pañcamo kaṇḍo.

Sandhikappo niṭṭhito.

2. Nāmakappa

Paṭhamakaṇḍa

52, 60. Jinavacanayuttaṃ hi.

‘‘Jinavacanayuttaṃ hi’’ iccetaṃ adhikāratthaṃ veditabbaṃ.

53, 61. Liṅgañca nippajjate.

Yathā yathā jinavacanayuttaṃ hi liṅgaṃ, tathā tathā idha liṅgañca nippajjate.

Taṃ yathā? Eso no satthā, brahmā attā, sakhā, rājā.

54, 62. Tato ca vibhattiyo.

Tato jinavacanayuttehi liṅgehi vibhattiyo parā honti.

55, 63. Si yo, aṃ yo, nā hi, sa naṃ, smā hi, sa naṃ, smiṃ su.

Kā ca pana tāyo vibhattiyo? Si, yo iti paṭhamā, aṃ, yoiti dutiyā, nā hi iti tatiyā, sa, naṃiti catutthī, smā, hi iti pañcamī, sa, naṃ iti chaṭṭhī, smiṃ, su iti sattamī.

Vibhattiiccanena kvattho? Amhassa mamaṃ savibhattissa se.

56, 64. Tadanuparodhena.

Yathā yathā tesaṃ jinavacanānaṃ anuparodho. Tathā tathā idha liṅgañca nippajjate.

57, 71. Ālapane si ga sañño.

Ālapanatthe si gasañño hoti.

Bhoti ayye, bhoti kaññe, bhoti kharādiye.

Ālapaneti kimatthaṃ? Sā ayyā.

ti kimatthaṃ? Bhotiyo ayyāyo.

Gaiccanena kvattho? Ghate ca.

58, 29. Ivaṇṇuvaṇṇā jhalā.

Ivaṇṇuvaṇṇāiccete jhalasaññā honti yathāsaṅkhyaṃ.

Isino, aggino, gahapatino, daṇḍino. Setuno, ketuno, bhikkhuno. Sayambhuno, abhibhuno.

Jhalaiccanena kvattho? Jhalato sassa no vā.

59, 182. Te itthikhyā po.

Te ivaṇṇuvaṇṇā yadā itthikhyā, tadā pasaññā honti.

Rattiyā, itthiyā, dhenuyā, vadhuyā.

Itthikhyāti kimatthaṃ? Isinā, bhikkhunā.

Saiccanena kvattho? Pato yā.

60, 177. Ā gho.

Ākāro yadā itthikhyo, tadā ghasañño hoti.

Saddhāya, kaññāya, vīṇāya, gaṅgāya, disāya sālāya, mālāya, tulāya, dolāya, pabhāya, sobhāya, paññāya, karuṇāya nāvāya, kapālikāya.

Āti kimatthaṃ? Rattiyā, itthiyā.

Itthikhyoti kimatthaṃ? Satthārā desito ayaṃ dhammo.

Ghaiccanena kvattho? Ghato nādīnaṃ.

61, 86. Sāgamo se.

Sakārāgamo hoti se vibhattimhi.

Purisassa, aggissa, isissa, daṇḍissa, bhikkhussa, sayambhussa, abhibhussa.

Seti kimattaṃ? Purisasmiṃ.

62, 206. Saṃsāsvekavacanesu ca.

Saṃsāsu ekavacanesu vibhattādesesu sakārāgamo hoti.

Etissaṃ, etissā imissaṃ, imissā, tissaṃ, tissā,

Tassaṃ tassā, yassaṃ, yassā, amussaṃ, amussā.

Saṃsāsvīti kimatthaṃ? Agginā, pāṇinā.

Ekavacanesvīti kimatthaṃ? Tāsaṃ, sabbāsaṃ.

Vibhattādesesvīti kimatthaṃ? Manasā, vacasā, thāmasā.

63, 217. Etimāsami.

Etāimāiccetesamanto saro ikāro hoti saṃsāsu ekavacanesu vibhattādesesu.

Etissaṃ, etissā, imissaṃ, imissā.

Saṃsāsvīti kimatthaṃ? Etāya, imāya.

Ekavacanesvīti kimatthaṃ? Etāsaṃ, imāsaṃ.

64, 216. Tassā vā.

Tassā itthiyaṃ vattamānassa antassa ākārassa ikāro hoti vā saṃsāsu ekavacanesu vibhattādesesu.

Tissaṃ, tissā, tassaṃ, tassā.

65, 215. Tato sassa ssāya.

Tato tā etā imāto sassa vibhattissa ssāyādeso hoti vā.

Tissāya, etissāya, imissāya.

ti kimatthaṃ? Tissā, etissā, imissā.

66, 205. Gho rassaṃ.

Gho rassamāpajjate saṃsāsu ekavacanesu vibhattādesesu.

Tassaṃ, tassā, yassaṃ, yassā, sabbassaṃ, sabbassā.

Saṃsāsvīti kimatthaṃ? Tāya, sabbāya.

Ekavacanesvīti kimatthaṃ? Tāsaṃ, sabbāsaṃ.

67, 229. No ca dvādito naṃmhi.

Dviiccevamādito saṅkhyāto nakārāgamo hoti naṃmhi vibhattimhi.

Dvinnaṃ, tinnaṃ, catunnaṃ, pañcannaṃ, channaṃ, sattannaṃ, aṭṭhannaṃ, navannaṃ, dasannaṃ.

Dvāditoti kimatthaṃ? Sahassānaṃ.

Naṃmhīti kimatthaṃ? Dvīsu, tīsu.

Caggahaṇenassañcāgamo hoti. Catassannaṃ itthīnaṃ tissannaṃ vedanānaṃ.

68, 184. Amā pato smiṃsmānaṃ vā.

Paiccetasmā smiṃsmāiccetesaṃ aṃāādesā honti vā yathāsaṅkhyaṃ.

Matyaṃ, matiyaṃ, matyā, matiyā, nikatyaṃ. Nikatiyaṃ, nikatyā, nikatiyā, vikatyaṃ, vikatiyaṃ, vikatyā, vikatiyā, viratyaṃ, viratiyaṃ, viratyā, viratiyā, ratyaṃ, ratiyaṃ, ratyā, ratiyā, puthabyaṃ, puthaviyaṃ, puthabyā, puthaviyā, pavatyaṃ, pavatyā, pavattiyaṃ, pavattiyā.

69, 186. Ādito o ca.

Ādiiccetasmā smiṃvacanassa aṃoādesā honti vā.

Ādīṃ, ādo.

ti kimatthaṃ? Ādismiṃ, ādimhi nāthaṃ namassitvāna,

Caggahaṇena aññasmāpi smiṃ vacanassa ā o aṃādesā honti. Divā ca ratto ca haranti ye bali. Bārāṇasiṃ ahu rājā.

70, 30. Jhalānamiyuvā sare vā.

Jhalaiccetesaṃ iya uvaiccete ādesā honti vā sare pare yathāsaṅkhyaṃ.

Tiyantaṃ pacchiyāgāre, aggiyāgāre, bhikkhuvāsane nisīdati, vuthuvāsane nisīdati.

Sareti kimatthaṃ? Timalaṃ, tiphalaṃ, ticatukkaṃ, tidaṇḍaṃ, tilokaṃ, tinayanaṃ, tipāsaṃ, tihaṃsaṃ, tibhavaṃ, tikhandhaṃ, tipiṭakaṃ, tivedanaṃ, catuddisaṃ, puthubhūtaṃ.

ti kimatthaṃ? Pañcahaṅgehi tīhākārehi. Cakkhāyatanaṃ.

ti vikappanatthaṃ, ikārassa ayādeso hoti, vatthuttayaṃ.

71, 505. Yavakārā ca.

Jhalānaṃ yakāra vakārādesā honti sare pare yathāsaṅkhyaṃ.

Agyāgāraṃ, pakkhāyatanaṃ, svāgataṃ, te mahāvīra.

Caggahaṇaṃ sampiṇḍanatthaṃ.

72, 185. Pasaññassa ca.

Pasaññassa ca ivaṇṇassa vibhattādese sare pare yakārādeso hoti.

Puthabyā, ratyā, matyā.

Sareti kimatthaṃ? Puthaviyaṃ.

73, 174. Gāva se.

Goiccetassa okārassa āvādeso hoti se vibhattimhi.

Gāvassa.

74, 169. Yosu ca.

Goiccetassa okārassa āvādeso hoti yoiccetesu paresu.

Gāvo gacchanti, gāvo passanti, gāvī gacchanti, gāvī passanti.

Caggahaṇaṃ kimatthaṃ? Nāsmāsmiṃsu vacanesu āvā deso hoti.

Gāvena, gāvā, gāve, gāvesu.

75, 170. Avamhi ca.

Goiccetassa okārassa āvaavaiccete ādesā honti aṃmhi vibhattimhi.

Gāvaṃ, gavaṃ.

Caggahaṇena sādisesesu pubbuttavacanesu goiccetassa okārassa avādeso hoti.

Gavassa, gavo, gavena, gavā, gave, gavesu.

76, 171. Āvassu vā.

Āvaiccetassa gāvādesassa anta sarassa ukārādeso hoti vā aṃmhi vibhattimhi.

Gāvuṃ, gāvaṃ.

Āvasseti kimatthaṃ? Gāvo tiṭṭhanti.

77, 175. Tato namaṃ patimhā lutte ca samāse.

Tato gosaddato naṃvacanassa aṃādeso hoti, goiccetassa okārassa avādeso hoti patimhi pare alutte ca samāse.

Gavapati.

Alutteti kimatthaṃ? Gopati.

Caggahaṇena asamāsepi naṃvacanassa aṃādeso hoti, goiccetassa okārassa avādeso hoti.

Gavaṃ.

78, 3. Osare ca.

Goiccetassa okārassa avādeso hoti samāse ca sare pare.

Gavassakaṃ, gaveḷakaṃ, gavājinaṃ.

Caggahaṇena uvaṇṇaiccevamantānaṃ liṅgānaṃ uvaavaurādesā honti smiṃyoiccetesu kvaci.

Bhuvi, pasavo, guravo, caturo.

Sareti kimatthaṃ? Godhano, govindo.

79, 46. Tabbiparītūpapade byañjane ca.

Tassa avasaddassa yadā upapade tiṭṭhamānassa tassa okārassa viparīto hoti byañjane pare.

Uggate sūriye, uggacchati, uggahetvā.

Caggahaṇamavadhāraṇatthaṃ. Avasāne, avakiraṇe, avakirati.

80, 173. Goṇa naṃmhi vā.

Sabbasseva gosaddassa goṇādeso hoti vā naṃmhi vibhattimhi.

Goṇānaṃ sattannaṃ.

ti kimatthaṃ?

Gonañce taramānānaṃ, ujuṃ gacchati puṅgavo.

Sabbā gāvī ujuṃ yanti, nette ujuṃ gate sati.

Yogavibhāgena aññatrāpi goṇādeso hoti. Goṇabhūtānaṃ.

81, 172. Suhināsu ca.

Suhināiccetesu sabbassa gosaddassa goṇādeso hoti vā.

Goṇesu, goṇehi, goṇebhi, goṇena.

ti kimatthaṃ? Gosu, gohi, gobhi, gavena.

Caggahaṇena syādisesesu pubbuttaravacanesupi goṇa gu gavayādesā honti. Goṇo, goṇā, goṇaṃ, goṇe, goṇassa, goṇamhā. Goṇamhi, gunnaṃ, gavayehi, gavayebhi.

82, 149. Aṃmo niggahitaṃ jhalapehi.

Aṃvacanassa makārassa ca jhalapaiccetehi niggahitaṃ hoti

Aggiṃ, isiṃ, gahapatiṃ, daṇḍiṃ, mahesiṃ, bhikkhuṃ, paṭuṃ, sayambhuṃ, abhibhuṃ, rattiṃ, itthiṃ, vadhuṃ, pulliṅgaṃ, pumbhāvo, puṅkokilo.

Aṃmoti kimatthaṃ? Agginā, pāṇinā, bhikkhunā, rattiyā, itthiyā, vadhuyā.

Jhalapehīti kimatthaṃ? Sukhaṃ, dukkhaṃ.

Punārambha haṇaṃ vibhāsānivattanatthaṃ. Aggiṃ, paṭuṃ, buddhiṃ, vadhuṃ.

83, 67. Saralopo’ mādesa paccayādimhi saralope tu pakati.

Saralopo hoti amādesapaccayādimhi sara lope tu pakati hoti.

Purisaṃ, purise, pāpaṃ, pāpe, pāpiyo, pāpiṭṭho.

Amādesapaccayādimhīti ki tthaṃ? Appamādo amataṃ padaṃ.

Saralopeti kimatthaṃ? Purisassa, daṇḍinaṃ.

Tuggahaṇamavadhāraṇatthaṃ. Bhikkhunī, gahapatānī.

Pakatiggahaṇasāmatthena puna sandhibhāvo ca hoti. Seyyo, seṭṭho, jeyyo, jeṭṭho.

84, 144. Aghorassamekavacanayosvapi ca.

Agho saro rassamāpajjate ekavacanayoiccetesu.

Itthiṃ, itthiyo, itthiyā. Vadhuṃ, vadhuyo, vadhuyā. Daṇḍiṃ, daṇḍino, daṇḍinā. Sayambhuṃ, sayambhuvo, sayambhunā.

Aghoti kimatthaṃ? Kaññaṃ, kaññāyo, kaññāya.

Ekavacanayosvīti kimatthaṃ? Itthīhi, sayambhūhi.

Caggahaṇamavadhāraṇatthaṃ. Nadiṃ, nadiyo, nadiyā.

Apiggahaṇena na rassamāpajjate. Itthī, bhikkhunī.

85, 150. Na sismimanapuṃsakāni.

Sismiṃ anapuṃsakāni liṅgāni na rassamāpajjante. Itthī, bhikkhunī, vadhū, daṇḍī, sayambhū.

Sismiṃnti kimatthaṃ? Bhoti itthi, bhoti vadhu, bho daṇḍi, bho sayambhu.

Anapuṃsakānīti kimatthaṃ? Sukhakāri dānaṃ, sukhakāri sīlaṃ, sīghayāyi cittaṃ.

86, 227. Ubhādito naminnaṃ.

Ubhaiccevamādito saṅkhyāto naṃvacanassa innaṃ hoti.

Ubhinnaṃ, duvinnaṃ.

Ubhāditoti kimatthaṃ? Ubhayesaṃ.

87, 231. Iṇṇamiṇṇannaṃ tīhi saṅkhyāhi.

Naṃvacanassa iṇṇaṃ iṇṇannaṃ iccete ādesā honti tīhi saṅkhyāhi.

Tiṇṇaṃ, tiṇṇannaṃ.

Tīhīti kimatthaṃ? Dvinnaṃ.

88, 147. Yosu katanikāralopesu dīghaṃ.

Sabbe sarā yosu katanikāralopesu dīghamāpajjante.

Aggī, bhikkhū, rattī, yāgū, aṭṭhī, aṭṭhīni, āyū, āyūni, sabbāni, yāni, tāni, kāni, katamāni, etāni, apūni, imāni.

Yosvīti kimatthaṃ? Aggi, bhikkhu, ratti, yāgu, sabbo, yo, so, ko, amuko.

Katanikāralopesvīti kimatthaṃ? Itthiyo, vadhuyo, sayambhuvo.

Punārambhaggahaṇaṃ kimatthaṃ? Niccadīpanatthaṃ. Aggī, bhikkhū, rattī, yāni, tāni, katamāni.

89, 87. Sunaṃhisu ca.

Sunaṃhiiccetesu sabbe sarā dīghamāpajjante.

Aggīsu, aggīnaṃ, aggīhi, rattīsu, rattīnaṃ, rattīhi. Bhikkhūsu, bhikkhūnaṃ, bhikkhūhi. Purisānaṃ.

Etesvītī kimatthaṃ? Agginā, pāṇinā, daṇḍinā.

Caggahaṇamavadhāraṇatthaṃ. Sukhettesu brahmacārisu, dhammamakkhāsi bhagavā bhikkhunaṃ datvā sakehi pāṇibhi.

90, 252. Pañcādīnamattaṃ.

Pañcādīnaṃ saṅkhyānaṃ anto attamāpajjate sunaṃhiiccetesu.

Pañcasu, pañcannaṃ, pañcahi, chasu, channaṃ, chahi, sattasu, sattannaṃ, sattahi, aṭṭhasu, aṭṭhannaṃ, aṭṭhahi, navasu, navannaṃ, navahi, dasasu, dasannaṃ, dasahi.

Pañcādīnamīti kimatthaṃ? Dvīsu, dvinnaṃ, dvīhi.

Attamitibhāvaniddeso ubhayassāgamanatthaṃ, anto ukāro attamāpajjate. Catassannaṃ itthīnaṃ. Tissannaṃ vedanānaṃ.

91, 194. Patissinīmhi.

Patissanto attamāpajjate inīmhi paccaye pare.

Gahapatānī.

Inīmhīti kimatthaṃ? Gahapati.

92, 100. Ntussanto yosuca.

Ntupaccayassa anto attamāpajjate sunaṃhiyoiccetesu paresu.

Guṇavantesu, guṇavantānaṃ, guṇavantehi, guṇavantā, guṇavante.

Ntusseti kimatthaṃ? Isīnaṃ.

Etesvīti kimatthaṃ? Guṇavā.

Caggahaṇena aññesu vacanesu attañca hoti. Guṇavantasmiṃ, guṇavantena.

Antaggahaṇena ntupaccayassa anto attamāpajjate, yonañca ikāro hoti. Guṇavanti.

93, 106. Sabbassa vā aṃsesu.

Sabbasseva ntupaccayassa attaṃ hoti vā aṃsaiccetesu.

Satimaṃ bhikkhu, satimantaṃ bhikkhuṃ vā, bandhumaṃ rājānaṃ, bandhumantaṃ rājānaṃ vā, satimassa bhikkhuno, satimato bhikkhuno vā, bandhumassa rañño suṅkaṃ, bandhumato rañño vā suṅkaṃ deti.

Etesvīti kimatthaṃ? Satimā bhikkhu, bandhumā rājā.

94, 105. Simhi vā.

Ntupaccayassa antassa attaṃ hoti vā simhi vibhattimhi.

Himavanto pabbato.

ti kimatthaṃ? Himavā pabbato.

95, 145. Aggissini.

Aggissantassa ini hoti vā simhi vibhattimhi.

Purato aggini, pacchato aggini, dakkhiṇato aggini, vāmato aggini.

Vāti kimatthaṃ? Aggi.

96, 148. Yosvakatarasso jho.

Yosu akatarasso jho attamāpajjate.

Aggayo munayo, isayo, gahapatayo.

Yosvīti kimatthaṃ? Aggīsu.

Akatarassoti kimatthaṃ? Daṇḍino.

Jhoti kimatthaṃ? Rattiyo.

97, 156. Vevosu lo ca.

Vevoiccetesu akatarasso lo attamāpajjate.

Bhikkhave, bhikkhavo, hetave, hetavo.

Akatarassoti kimatthaṃ? Sayambhuvo, vessabhuvo, parābhibhuvo.

Vevosvīti kimatthaṃ? Hetunā, ketunā, setunā.

Caggahaṇamanukaḍḍhanatthaṃ.

98, 186. Mātulādīnamānattamīkāre.

Mātulaiccevamādīnaṃ anto ānattamāpajjate īkāre paccaye pare.

Mātulānī, ayyakānī, varuṇānī.

Īkāreti kimatthaṃ? Bhikkhunī, rājinī, jālinī, gahapatānī.

Ānattaggahaṇena nadīiccetassa saddassa jjojjā ādesā honti saha vibhattiyā yonāsaiccetesu. Najjo sandanti, najjā kataṃ taraṅgaṃ, najjā nerañjarāya tīre.

99, 81. Smāhismiṃnaṃmhābhimhivā.

Sabbato liṅgato smāhismiṃ iccetesaṃ mhābhimhiiccete ādesā honti vā yathāsaṅkhyaṃ.

Purisamhā, purisasmā, purisebhi, purisehi, purisamhi, purisasmiṃ.

Smāhismiṃnamiti kimatthaṃ? Vaṇṇavantaṃ agandhakaṃ viruḷhapupphaṃ, mahantaṃ chattaṃ mahāchattaṃ, mahantaṃ dhajaṃ mahādhajaṃ.

100, 214. Na timehi katākārehi.

Ta imaiccetehi katākārehi smāsmiṃ naṃmhāmhiiccete ādesā neva honti.

Asmā ṭhānā bhayaṃ uppajjati, asmiṃ ṭhāne bhayaṃ tiṭṭhati, asmā, asmiṃ.

Katākārehīti kimatthaṃ? Tamhā, tamhi, imamhā, imamhi.

101, 80. Suhisvakāro e.

Suhiiccetesu akāro ettamāpajjate.

Sabbesu, yesu, tesu, kesu, purisesu, imesu, kusalesu, tumhesu, amhesu, sabbehi, yehi, tehi, kehi, purisehi, imehi, kusalehi, tumhehi, amhehi.

102, 202. Sabbanāmānaṃ naṃmhi ca.

Sabbesaṃ sabbanāmānaṃ anto akāro ettamāpajjate naṃmhi vibhattimhi.

Sabbesaṃ, sabbesānaṃ, yesaṃ, yesānaṃ, tesaṃ, tesānaṃ, imesaṃ, imesānaṃ, kesaṃ, kesānaṃ, itaresaṃ, itaresānaṃ, katamesaṃ, katamesānaṃ. Sabbanāmānamiti kimatthaṃ? Buddhānaṃ bhagavantānaṃ āciṇṇasamāciṇṇo.

Akāroti kimatthaṃ? Amūsaṃ, amūsānaṃ.

Naṃmhīti kimatthaṃ? Sabbe, ime.

Caggahaṇa manukaḍḍhanatthaṃ.

103, 79. Ato nena.

Tasmā akārato vacanassa enādeso hoti.

Sabbena, yena, tena, kena, anena, purisena, rūpena.

Atoti kimatthaṃ? Muninā, amunā, bhikkhunā.

ti kimatthaṃ? Tasmā.

104, 66. So.

Tasmā akārato sivacanassa okārādeso hoti.

Sabbo, yo, so, ko, amuko, puriso.

ti kimatthaṃ? Purisānaṃ.

Atoti kimatthaṃ? Sayambhū.

105, 0. So vā.

Tasmā akārato vacanassa soādeso hoti vā.

Atthaso dhammaṃ jānāti, byañjanaso atthaṃ jānāti, akkharaso, suttaso, padaso, yasaso. Upāyaso, sabbaso, thāmaso, ṭhānaso.

ti kimatthaṃ? Pādena vā pādārahena vā atirekapādena vā yo bhikkhu theyyacittena parassa bhaṇḍaṃ gaṇhāti, so bhikkhu pārājiko hoti asaṃvāso.

106, 313. Dīghorehi.

Dīghaoraiccetehi smāvacanassa soādeso hoti vā.

Dīghaso, oraso, dīghamhā, oramhā.

Dīghorehiti kimatthaṃ? Saramhā, vacanamhā.

107, 69. Sabbayonīnamāe.

Tasmā akārato sabbesaṃ yonīnaṃāe ādesā honti vā yathāsaṅkhyaṃ.

Purisā, purise, rūpā, rūpe.

ti kimatthaṃ? Aggayo, munayo, isayo.

Yonīnanti kimatthaṃ? Purisassa, rūpassa.

Akāratoti kimatthaṃ? Daṇḍino, aṭṭhīni, aggī pajjalanti, munī caranti.

108, 90. Smāsmiṃnaṃvā.

Tasmā akārato sabbesaṃ smāsmiṃiccetesaṃ ā e ādesā honti vā yathāsaṅkhyaṃ.

Purisā, purisasmā, purise, purisasmiṃ.

Akāratoti kimatthaṃ? Daṇḍinā, daṇḍismiṃ, bhikkhunā, bhikkhusmiṃ.

109, 304. Āya catutthekavacanassatu.

Tasmā akārato catutthekavacanassa āyādeso hoti vā.

Atthāya hitāya sukhāya devamanussānaṃ buddho loke uppajjati.

Atoti kimatthaṃ? Isissa.

Catutthīti kimatthaṃ? Purisassa mukhaṃ.

Ekavacanasseti kimatthaṃ? Purisānaṃ dadāti.

ti kimatthaṃ? Dātā hoti samaṇassa vā brāhmaṇassa vā.

Tuggahaṇenatthañca hoti. Atthatthaṃ, hitatthaṃ, sukhatthaṃ.

110, 201. Tayo neva ca sabbanāmehi.

Tehi sabbanāmehi akārantehi smāsmiṃ saiccetesaṃ tayo ā e āyādesā neva honti.

Sabbasmā, sabbasmiṃ, sabbassa. Yasmā, yasmiṃ, yassa. Tasmā, tasmiṃ, tassa. Kasmā, kasmiṃ, kassa. Imasmā, imasmiṃ, imassa.

Sabbanāmehīti kimatthaṃ? Pāpā, pāpe, pāpāya.

Caggahaṇamanukaḍḍhanatthaṃ.

111, 179. Ghato nādīnaṃ.

Tasmā ghato dīnamekavacanānaṃ vibhattigaṇānaṃ āyādeso hoti.

Kaññāya kataṃ kammaṃ, kaññāya dīyate, kaññāya nissaṭaṃ vatthaṃ. Kaññāya pariggaho, kaññāya patiṭṭhitaṃ sīlaṃ.

Ghatoti kimatthaṃ? Rattiyā, itthiyā, dhenuyā, vadhuyā.

Nādīnamiti kimatthaṃ? Kaññaṃ passati, vijjaṃ, vīṇaṃ, gaṅgaṃ.

Ekavacanānamiti kimatthaṃ? Sabbāsu, yāsu, tāsu, kāsu, imāsu, pabhāsu.

112, 183. Pato yā.

Tasmā pato dīnamekavacanānaṃ vibhattigaṇānaṃ ādeso hoti.

Rattiyā, itthiyā, deviyā, dhenuyā, yāguyā, vadhuyā.

Nādīnamiti kimatthaṃ? Rattī, rattiṃ, itthī, itthiṃ.

Patoti kimatthaṃ? Kaññāya, vīṇāya, gaṅgāya, pabhāya, sobhāya.

Ekavacanānamiti kimatthaṃ? Rattīnaṃ, itthīnaṃ.

113, 132. Sakhato gasse vā.

Tasmā sakhato gassa akāra ākāra ikāra īkāra ekārādesā honti vā.

Bho sakha, bho sakhā, bho sakhi, bho sakhī, bho sakhe.

114, 178. Ghate ca.

Tasmā ghato gassa ekārādeso hoti.

Bhoti ayye, bhoti kaññe, bhoti kharādiye.

Caggahaṇamavadhāraṇatthaṃ, sanniṭṭhānaṃ.

115, 181. Na ammādito.

Tato ammādito gassa ekārattaṃ na hoti.

Bhoti ammā, bhoti annā, bhoti ambā, bhoti tātā.

Ammāditoti kimatthaṃ? Bhoti kaññe.

116, 157. Akatarassā lato yvālapanassa vevo.

Tasmā akatarassā lato yvālapanassa vevoādesā honti.

Bhikkhave, bhikkhavo, hetave, hetavo.

Akatarassāti kimatthaṃ? Sayambhuvo.

Latoti kimatthaṃ? Nāgiyo, dhenuyo, yāguyo.

Ālapanasseti kimatthaṃ? Te hetavo, te bhikkhavo.

117, 124. Jhalato sassano vā.

Tasmā jhalato sassa vibhattissa no ādeso hoti vā.

Aggino, aggissa, sakhino, sakhissa, daṇḍino, daṇḍissa, bhikkhuno, bhikkhussa, sayambhuno, sayambhussa.

Sasseti kimatthaṃ? Isinā, bhikkhunā.

Jhalatoti kimatthaṃ? Purisassa.

118, 146. Ghapato ca yonaṃ lopo.

Tehi ghapajhalaiccetehi yonaṃ lopo hoti vā.

Kaññā, kaññāyo. Rattī, rattiyo, itthī, itthiyo, yāgū, yāguyo, vadhū, vadhuyo. Aggī, aggayo. Bhikkhū, bhikkhavo. Sayambhū, sayambhuvo. Aṭṭhī, aṭṭhīni, āyū, āyūni.

Caggahaṇamanukaḍḍhanatthaṃ.

119, 155. Lato vokāro ca.

Tasmā lato yonaṃ vokāro hoti vā.

Bhikkhavo, bhikkhū, sayambhuvo, sayambhū.

Kāraggahaṇaṃ kimatthaṃ? Yonaṃ no ca hoti. Jantuno.

Caggahaṇamavadhāraṇatthaṃ, amū purisā tiṭṭhanti, amū purise passatha.

Iti nāmakappe paṭhamo kaṇḍo.

Dutiyakaṇḍa

120, 243. Amhassa mamaṃ sapibhattissa se.

Sabbasseva amhasaddassa savibhattissa mamaṃ ādeso hoti se vibhattimhi.

Mamaṃ dīyate purisena, mamaṃ pariggaho.

121, 233. Mayaṃ yomhi paṭhame.

Sabbasseva amhasaddassa savibhattissa mayaṃādeso hoti yomhi paṭhame.

Mayaṃ gacchāma, mayaṃ dema.

Amhasseti kimatthaṃ? Purisā tiṭṭhanti.

Yomhīti kimatthaṃ? Ahaṃ gacchāmi.

Paṭhameti kimatthaṃ? Amhākaṃ passasi tvaṃ.

122, 99. Ntussa nto.

Sabbasseva ntupaccayassa savibhattissa ntoādeso hoti yomhi paṭhame.

Guṇavanto tiṭṭhanti.

Ntusseti kimatthaṃ? Sabbe sattā gacchanti.

Paṭhameti kimatthaṃ? Guṇavante passanti janā.

123, 103. Ntassa se vā.

Sabbasseva ntupaccayassa savibhattissa ntassādeso hoti vā se vibhattimhi.

Sīlavantassa jhāyino, sīlavato jhāyino vā.

Seti kimatthaṃ? Sīlavā tiṭṭhati.

124, 98. Ā simhi.

Sabbassevantupaccayassa savibhattissa āādeso hoti simhi vibhattimhi.

Guṇavā, paññavā, sīlavā, balavā, dhanavā, matimā, satimā, dhitimā.

Ntusseti kimatthaṃ? Puriso tiṭṭhati.

Simhīti kimatthaṃ? Sīlavanto tiṭṭhanti.

125, 198. Aṃ napuṃsake.

Sabbasseva ntupaccayassa savibhattissa aṃādeso hoti simhi vibhattimhi napuṃsake vattamānassa.

Guṇavaṃ cittaṃ tiṭṭhati, rucimaṃ pupphaṃ virocati.

Simhīti kimatthaṃ? Vaṇṇavantaṃ agandhakaṃ virūḷhapupphaṃ passasi tvaṃ.

126, 101. Avaṇṇā ca ge.

Sabbasseva ntupaccayassa savibhattissa aṃ avaṇṇā ca honti ge pare.

Bho guṇavaṃ, bho guṇava, bho guṇavā.

Caggahaṇamanukaḍḍhanatthaṃ.

127, 102. To ti tā sa smiṃ nāsu.

Sabbasseva ntupaccayassa savibhattissa totitāādesā honti vā sasmiṃ nāiccetesu yathāsaṅkhyaṃ.

Guṇavato, guṇavantassa, guṇavati, guṇavantasmiṃ, guṇavatā, guṇavantena, satimato, satimantassa, satimati, satimantasmiṃ, satimatā, satimantena.

Etesvīti kimatthaṃ? Guṇavā. Satimā.

128, 104. Naṃmhi taṃ vā.

Sabbasseva ntupaccayassa savibhattissa taṃādeso hoti vā naṃmhi vibhattimhi.

Guṇavataṃ, guṇavantānaṃ, satimataṃ, satimantānaṃ.

Naṃmhīti kimatthaṃ? Guṇavanto tiṭṭhanti, satimanto tiṭṭhanti.

129, 222. Imassidamaṃsisu napuṃsake.

Sabbasseva imasaddassa savibhattissa idaṃādeso hoti vā aṃsisu napuṃsake vattamānassa.

Idaṃ cittaṃ passasi, idaṃ cittaṃ tiṭṭhati, imaṃ cittaṃ passasi. Imaṃ cittaṃ tiṭṭhati.

Nathuṃsaketi kimatthaṃ? Imaṃ purisaṃ passasi. Ayaṃ puriso tiṭṭhati.

138, 225. Amussāduṃ.

Sabbasseva amusaddassa savibhattissa aduṃādeso hoti aṃsisu napuṃsake vattamānassa.

Aduṃ pupphaṃ passasi, aduṃ pupphaṃ virocati.

Napuṃsaketi kimatthaṃ? Amuṃ rājānaṃ passasi, asu rājā tiṭṭhati.

131, 0. Itthipumanapuṃsakasaṅkhyaṃ.

‘‘Itthipumanapuṃsakasaṅkhyaṃ’’ iccetaṃ adhikāratthaṃ veditabbaṃ.

132, 228. Yosu dvinnaṃ dve ca.

Dvinnaṃ saṅkhyānaṃ itthipumanapuṃsake vattamānānaṃ savibhattīnaṃ dve hoti yoiccetesu.

Dve itthiyo, dve dhammā. Dve rūpāni.

Yosvīti kimatthaṃ? Dvīsu.

Caggahaṇena duve dvaya ubha ubhaya duvi ca honti yonāanamiccetesu. Duve samaṇā. Duve brāhmaṇā, duve janā, dvayena, dvayaṃ, ubhinnaṃ, ubhayesaṃ duvinnaṃ.

133, 230. Ti catunnaṃ tisso catasso tayo cattāro tīṇi cattāri.

Ticatunnaṃ saṅkhyānaṃ itthipumanapuṃsake vattamānānaṃ savibhattīnaṃ tisso catasso tayo cattāro tīṇi cattāriiccete ādesā honti yathāsaṅkhyaṃ yoiccetesu.

Tisso vedanā catasso disā, tayo janā, jane, cattāro purisā, purise, tīṇi āyatanāni, cattāri ariyasaccāni.

Yosvīti kimatthaṃ? Tīsu, catūsu.

134, 251. Pañcādīnamakāro.

Pañcādīnaṃ saṅkhyānaṃ itthipumanapuṃsake vattamānānaṃ savibhattissa antassa sarassa akāro hoti yoiccetesu.

Pañca, pañca, cha, cha, satta, satta, aṭṭha, aṭṭha, nava, nava, dasa, dasa.

Pañcādīnamiti kimatthaṃ? Dve, tayo.

135, 118. Rājassa rañño rājino se.

Sabbasseva rājasaddassa savibhattissa rañño rājinoiccete ādesā honti se vibhattimhi.

Rañño, rājino.

Seti kimatthaṃ? Raññā.

136, 119. Raññaṃ naṃmhi vā.

Sabbasseva rājasaddassa savibhattissa raññaṃādeso hoti vā naṃmhi vibhattimhi.

Raññaṃ, rājūnaṃ idaṃ raṭṭhaṃ.

137, 116. Nāmhiraññā vā.

Sabbasseva rājasaddassa savibhattissa raññāādeso hoti vā mhi vibhattimhi.

Tena raññā kataṃ. Rājena vā kataṃ.

Nāmhīti kimatthaṃ? Rañño santakaṃ.

138, 121. Smiṃmhi raññe rājini.

Sabbasseva rājasaddassa savibhattissa raññerājiniiccete ādesā honti smiṃmhivibhattimhi.

Raññe, rājini sīlaṃ tiṭṭhati.

139, 245. Tumhākaṃ tayimayi.

Sabbesaṃ tumha amha saddānaṃ savibhattīnaṃ tayi mayiiccete ādeso honti yathāsaṅkhyaṃ smiṃmhi vibhattimhi.

Tayi, mayi.

Smiṃmhīti kimatthaṃ? Tvaṃ bhavasi, ahaṃ bhavāmi.

140, 232. Tvamahaṃ simhi ca.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tvaṃ ahaṃiccete ādesā honti yathāsaṅkhyaṃ simhi vibhattimhi.

Tvaṃ, ahaṃ.

Simhīti kimatthaṃ? Tayi, mayi.

Caggahaṇena tuvaṃ ca hoti. Tuvaṃ satthā.

141, 241. Tava mamase.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tavamamaiccete ādesā honti yathāsaṅkhyaṃ se vibhattimhi.

Tava, mama.

Seti kimatthaṃ? Tayi, mayi.

142, 242. Tuyhaṃ mayhañca.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tuyhaṃ mayhaṃiccete ādesā honti yathāsaṅkhyaṃ se vibhattimhi.

Tuyhaṃ, mayhaṃ dhanaṃ dīyate.

Seti kimatthaṃ? Tayā, mayā.

143, 235. Taṃ mamaṃmhi.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ taṃ maiccete ādesā honti yathāsaṅkhyaṃ aṃmhi vibhattimhi.

Taṃ, maṃ.

Aṃmhīti kimatthaṃ? Tayā mayā.

144, 234. Tavaṃ mamañca navā.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tavaṃ mamaṃiccete ādesā honti navā yathāsaṅkhyaṃ aṃmhi vibhattimhi.

Tavaṃ, mamaṃ passati.

Navāti kimatthaṃ? Taṃ, maṃ passati.

Caggahaṇamanukaḍḍhanatthaṃ.

145, 238. Nāmhī tayā mayā.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ tayā mayāiccete ādesā honti yathāsaṅkhyaṃ mhi vibhattimhi.

Tayā, mayā kataṃ.

Nāmhiti kimatthaṃ? Tumhehi, amhehi.

146, 236. Tumhassa tuvaṃ tvamaṃmhi.

Sabbassa tumhasaddassa savibhattissa tuvaṃ tvaṃ iccete ādesā honti aṃmhi vibhattimhi.

Kaliṅgarassa tuvaṃ maññe, kaṭṭhassa tvaṃ maññe.

147, 246. Padato dutiyā catutthī chaṭṭhīsu vono.

Sabbesaṃ tumhaamhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ vo noādesā honti navā yathāsaṅkhyaṃ dutiyā catutthīchaṭṭhīiccetesu bahuvacanesu.

Pahāya vo bhikkhave gamissāmi, mā no ajja vikantiṃsu, rañño sūdā mahānase, evaṃ dutiyatthe.

Dhammaṃ vo bhikkhave desessāmi, saṃvibhajetha no rajjena, evaṃ catutthyatthe.

Tuṭṭhosmi vo bhikkhave pakatiyā, satthā no bhagavā anuppatto, evaṃ chaṭṭhyatthe.

Navāti kimatthaṃ? Eso amhākaṃ satthā.

Tumhamhākamiti kimatthaṃ? Ete isayo passasi.

Padatoti kimatthaṃ? Tumhākaṃ satthā.

Etesvīti kimatthaṃ? Gacchatha tumhe.

148, 247. Temekavacanesu ca.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ te me ādesā honti yathāsaṅkhyaṃ catutthīchaṭṭhīiccetesu ekavacanesu.

Dadāmi te gāmavarāni pañca, dadāhi me gāmavaraṃ, idaṃ te raṭṭhaṃ, ayaṃ me putto.

Padatoti kimatthaṃ? Tava ñāti, mama ñāti.

149, 148. Na aṃmhi.

Sabbesaṃ tumha amhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ te meādesā na honti aṃmhi vibhattimhi.

Passeyya taṃ vassasataṃ arogaṃ, so maṃ bravīti.

150, 249. tatiye ca.

Sabbesaṃ tumhaamhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ temeādesā honti vā yathāsaṅkhyaṃ tatiyekavacane pare.

Kataṃ te pāpaṃ, kataṃ me pāpaṃ, kataṃ tayā pāpaṃ, kataṃ mayā pāpaṃ.

Padatoti kimatthaṃ? Tayā kataṃ, mayā kataṃ.

151, 250. Bahuvacanesu vono.

Sabbesaṃ tumhaamhasaddānaṃ savibhattīnaṃ yadā padasmā paresaṃ vonoādesā honti yathāsaṅkhyaṃ tatiyābahuvacanesu paresu.

Kataṃ vo kammaṃ, kataṃ no kammaṃ.

Padatoti kimatthaṃ? Tumhehi kataṃ, amhehi kataṃ.

Bahuvacanaggahaṇena yomhi paṭhame vo noādesā honti. Gāmaṃ vo gaccheyyātha, gāmaṃ no gaccheyyāma.

152, 236. Pumantassā simhi.

Pumaiccevamantassa savibhattissa āādeso hoti simhi vibhattimhi.

Pumā tiṭṭhati.

Simhīti kimatthaṃ? Pumāno tiṭṭhanti.

Antaggahaṇena maghava yuvaiccevamādīnamantassasavibhattissa āādeso hoti. Maghavā, yuvā.

153, 138. Amālapanekavacane.

Pumaiccevamantassa savibhattissa aṃādeso hoti ālapanekavacane pare.

He pumaṃ.

Ālapaneti kimatthaṃ? Pumā.

Ekavacaneti kimatthaṃ? He pumāno.

154, 0. Samāse ca vibhāsā.

Pumaiccevamantassa samāse ca aṃādeso hoti vibhāsā samāse kate.

Itthī ca pumā ca napuṃsakaṃ ca itthipumanapuṃsakāni. Itthipumanapuṃsakānaṃ samūho itthipumanapuṃsakasamūho.

Vibhāsāti kimatthaṃ? Itthipumanapuṃsakāni.

155, 137. Yosvāno.

Pumaiccevamantassa savibhattissa ānoādeso hoti yosu vibhattīsu.

Pumāno, he pumāno.

Yosvīti kimatthaṃ? Pumā.

156, 142. Āne smiṃmhi vā.

Pumaiccevamantassa savibhattissa āne ādeso hoti vā smiṃmhi vibhattimhi.

Pumāne, pume vā.

157, 140. Hivibhattimhi ca.

Pumaiccevamantassa hivibhattimhi ca āneādeso hoti.

Pumānehi, pumānebhi.

Puna vibhattiggahaṇaṃ kimatthaṃ? Savibhattiggahaṇanivattanatthaṃ. Pumānehi.

Caggahaṇena maghava yuvaiccevamādīnamantassa ānaādeso hoti si yo aṃyo iccetesu vibhattīsu, pumakammathāmantassa cukāro hoti sasmā su vibhattīsu. Maghavāno, maghavānā. Maghavānaṃ, maghavāne. Yuvāno, yuvānā, yuvānaṃ, yuvāne, pumuno, pumunā. Kammuno, kammunā, thāmuno, thāmunā.

158, 143. Susmimā vā.

Pumaiccevamantassa suiccetasmiṃvibhattimhi āādeso hoti vā.

Pumāsu, pumesu vā.

156, 139. Unāmhi ca.

Pumaiccevamantassa āuādesā honti vā nāmhi vibhattimhi.

Pumānā, pumunā, pumena vā.

Caggahaṇamanukaḍḍhanatthaṃ.

160, 167. A kammantassa ca.

Kammaiccevamantassa ca ua ādesā honti vā nāmhi vibhattimhi.

Kammunā, kammanā, kammena vā.

Caggahaṇena maghavayuvaiccevamantassa āāde so hoti kvaci nāsuiccetesu vibhattīsu. Maghavānā, maghavāsu, maghavesu, maghavena vā. Yuvānā, yuvāsu, yuvesu, yuvena vā.

Iti nāmakappe dutiyo kaṇḍo.

Tatiyakaṇḍa

161, 244. Tumha’mhehi namākaṃ.

Tehi tumhaamhehi naṃvacanassa ākaṃ hoti.

Tumhākaṃ, amhākaṃ.

Namiti kimatthaṃ? Tumhehi, amhehi.

162, 237. Vā yvappaṭhamo.

Tehi tumhaamhehi yo appaṭhamo ākaṃhoti vā.

Tumhākaṃ passāmi, tumhe passāmi vā. Amhākaṃ passasi, amhe passasi vā.

Yoti kimatthaṃ? Tumhehi, amhehi.

Appaṭhamoti kimatthaṃ? Gacchatha tumhe, gacchāma mayaṃ.

Vātivikappanatthena yonaṃ aṃ ānaṃ honti. Tumhaṃ tumhānaṃ. Amhaṃ, amhānaṃ.

163, 240. Sassaṃ.

Tehi humhaamhehi sassa vibhattissa aṃ ādeso hoti vā.

Tumhaṃ dīyate, tava dīyate. Tumhaṃ pariggaho, tava pariggaho. Amhaṃ dīyate, mama dīyate. Amhaṃ pariggaho, mama pariggaho.

Sasseti kimatthaṃ? Tumhesu, amhesu.

164, 200. Sabbanāma’kārate paṭhamo.

Sabbesaṃ sabbanāmānaṃ akārato yo paṭhamo ettamāpajjate.

Sabbe, ye, te, ke, tumhe, amhe, ime.

Sabbanāmāti kimatthaṃ? Devā, asurā, nāgā, gandhabbā, manussā.

Akāratoti kimatthaṃ? Amū purisā tiṭṭhanti.

Yoti kimatthaṃ? Sabbo, yo, so, ko, ayaṃ.

Paṭhamaggahaṇaṃ uttarasuttatthaṃ.

165, 208. Dvandaṭṭhā vā.

Tasmā sabbanāma’kārato dvandaṭṭhā yo paṭhamo ettamāpajjate vā.

Katarakatame, katarakatamā vā.

Sabbanāmāti kimatthaṃ? Devāsuranāga gandhabbamanussā.

Dvandaṭṭhāti kimatthaṃ te, sabbe.

166, 209. Nāññaṃ sabbanāmikaṃ.

Sabbanāmikānaṃ dvandaṭṭhe nāññaṃ kāriyaṃ hoti,

Pubbāparānaṃ, pubbuttarānaṃ, adharuttarānaṃ.

167, 210. Bahubbīhimhi ca.

Bahubbīhimhi ca samāse sabbanāmavidhānañca nāññaṃ kāriyaṃ hoti.

Piyapubbāya, piyapubbānaṃ, piyapubbe, piyapubbassa.

Ceti kimatthaṃ? Sabbanāmavidhānaṃ hoti, dakkhiṇa pubbassaṃ, dakkhiṇapubbassā, uttarapubbassaṃ, uttarapubbassā.

168, 203. Sabbato naṃ saṃ sānaṃ.

Sabbato sabbanāmato naṃvacanassa saṃsānaṃiccete ādesā honti.

Sabbesaṃ, sabbesānaṃ, sabbāsaṃ, sabbāsānaṃ. Yesaṃ, yesānaṃ, yāsaṃ, yāsānaṃ. Tesaṃ, tesānaṃ, tāsaṃ, tāsānaṃ. Kesaṃ, kesānaṃ, kāsaṃ, kāsānaṃ. Imesaṃ, imesānaṃ, imāsaṃ, imāsānaṃ. Amūsaṃ, amūsānaṃ.

Namiti kimatthaṃ? Sabbassa, yassa, tassa, kassa. Evaṃ sabbattha.

169, 117. Rājassa rāju sunaṃhisu ca.

Sabbasseva rājasaddassa rājuādeso hoti sunaṃhiiccetesu.

Rājūsu, rājūnaṃ, rājūhi, rājūbhi.

Sunaṃhisūti kimatthaṃ? Rājā.

Caggahaṇamavadhāraṇatthaṃ. Rājesu, rājānaṃ, rājehi rājebhi.

170, 220. Sabbassimasse vā.

Sabbasseva imasaddassa ekāro hoti vā sunaṃhiiccetesu.

Esu, imesu, esaṃ, imesaṃ, ehi, ebhi, imehi, imebhi.

Imasseti kimatthaṃ? Etesu, etesaṃ, etehi, etebhi.

171, 219. Animi nāmhi ca.

Imasaddassa sabbasseva ana imiiccete ādesā honti nāmhi vibhattimhi.

Anena dhammadānena. Sukhitā hotu sā pajā.

Iminā buddhapūjena, patvāna amataṃ padaṃ.

Nāmhīti kimatthaṃ? Imesu, imesaṃ, imehi, imebhi.

172, 218. Anapuṃsakassā yaṃ simhī.

Imasaddassa sabbasseva anapuṃsakassa ayaṃādeso hoti simhi vibhattimhi.

Ayaṃ puriso, ayaṃ itthī.

Anapuṃsakasseti kimatthaṃ? Idaṃ cittaṃ tiṭṭhati.

Simhīti kimatthaṃ? Imaṃ purisaṃ passasi tvaṃ.

173, 223. Amussa mo saṃ.

Amusaddassa anapuṃsakassa makāro sakāramāpajjate vā simhi vibhattimhi.

Asu rājā, asu itthī, amuko rājā, amukā itthī.

Anapuṃsakasseti kimatthaṃ? Aduṃ pupphaṃ virocati.

Amusseti kimatthaṃ? Ayaṃ puriso tiṭṭhati.

Simhīti kimatthaṃ? Amhaṃ purisaṃ passasi.

174, 211. Etatesaṃ to.

Eta taiccetesaṃ anapuṃsakānaṃ takāro sakāramāpajjate simhi vibhattimhi.

Eso puriso, esā itthī, so puriso, sā itthī.

Etatesamiti kimatthaṃ? Itaro puriso, itarā itthī.

Anapuṃsakānamiti kimatthaṃ? Etaṃ cittaṃ, etaṃ rūpaṃ. Taṃ cittaṃ, taṃ rūpaṃ.

157, 212. Tassa vā nattaṃ sabbattha.

Tassa sabbanāmassa takārassa nattaṃ hoti vā sabbattha liṅgesu.

Nāya, tāya, naṃ, taṃ, ne, te, nesu, tesu, namhi, tamhi, nāhi, tāhi, nābhi, tābhi.

176, 213. Sasmāsmiṃsaṃsāsvattaṃ.

Tassa sabbanāmassa takārassa sabbasseva attaṃ hoti vā sasmāsmiṃ saṃsāiccetesu sabbattha liṅgesu.

Assa, tassa, asmā, tasmā, asmiṃ, tasmiṃ, assaṃ, tassaṃ, assā, tassā.

Takārasseti kimatthaṃ? Amussaṃ, amussā.

Etesvīti kimatthaṃ? Nesu, tesu.

177, 221. Imasaddassa ca.

Imasaddassa ca sabbasseva attaṃ hoti vā sasmāsmiṃ saṃ sāiccetesu sabbattha liṅgesu.

Assa, imassa, asmā, imasmā, asmiṃ, imasmiṃ, assaṃ, imissaṃ, assā, imissā.

Imasaddasseti kimatthaṃ? Etissaṃ, etissā.

178, 22. Sabbato ko.

Sabbato sabbanāmato kakārāgamo hoti vā simhi vibhattimhi.

Sabbako, yako, sako, amuko, asuko.

ti kimatthaṃ? Sabbo, yo, so, ko.

Sabbanāmatoti kimatthaṃ? Puriso.

Puna sabbatoggahaṇena aññasmāpi kakārāgamo hoti, hīnako, potako.

179, 204. Yapato smiṃsānaṃ saṃsā.

Sabbato sabbanāmato ghapasaññato smiṃsaiccetesaṃ saṃsā ādesā honti vā yathāsaṅkhyaṃ.

Sabbassaṃ, sabbassā, sabbāyaṃ, sabbāya, imissaṃ, imissā, imāyaṃ, imāya, amussaṃ, amussā, amuyaṃ, amuyā.

Sabbanāmatoti kimatthaṃ? Itthiyaṃ, itthiyā.

Smiṃsānamiti kimatthaṃ? Amuyo.

180, 207. Netāhi smimāya yā.

Etehi sabbanāmehi ghapasaññehi smiṃvacanassa neva āya yāādesā honti.

Etissaṃ, etāyaṃ, imissaṃ, imāyaṃ, amussaṃ, amuyaṃ.

Smiṃnti kimatthaṃ? Tāya itthiyā mukhaṃ.

Etāhīti kimatthaṃ? Kaññāya, vīṇāya, gaṅgāya, kapālikāya.

181, 95. Manogaṇādito smiṃnānamiā.

Tasmā manogaṇādito smiṃnāiccetesaṃ ikāraākārādesā honti vā yathāsaṅkhyaṃ.

Manasi, manusmiṃ, sirasi, sirasmiṃ, manasā, manena, vacasā, vacena, sirasā, sirena, sarasā, sarena, tapasā, tapena, vayasā, vayena, yasasā, yasena, tejasā, tejena, urasā, urena, thāmasā, thāmena.

Smiṃnānamiti kimatthaṃ? Mano, siro, tamo, tapo, tejo.

Ādiggahaṇena aññāsmāpi smiṃnānaṃ ikāraākārādesā honti, bilasi, bilasā, padasi, padasā.

182, 97. Sassa co.

Tasmā manogaṇādito sassa ca okāro hoti.

Manaso, thāmaso, tapaso.

183, 48. Etesamo lope.

Etesaṃ manogaṇādīnaṃ anto ottamāpajjate vibhattilope kate.

Manomayaṃ, ayomayaṃ, tejosamena, tapoguṇena, siroruhena.

Ādiggahaṇaṃkimatthaṃ? Aññesamanto ottamāpajjate. Āposamena, vāyosamena.

Lopeti kimatthaṃ? Padayā, tapasā, yasasā, vacasā, manasā, evamaññepi yojetabbā.

184, 96. Sa sare vāgamo.

Eteheva manogaṇādīhi vibhattādese sare pare sakārāgamo hoti vā.

Manasā, vacasā, manasi, vacasi.

ti kimatthaṃ? Manena, tejena, vasena,

Sareti kimatthaṃ? Mano, tejo, yaso.

Puna ādiggahaṇena aññasmimpi paccaye pare sakārāgamo hoti. Mānasikaṃ, vācasikaṃ.

185, 112. Santasaddassa so te bo cante.

Sabbassa santasaddassa sakārādeso hoti bhakāre pare, ante ca bakārāgamo hoti.

Sabbhireva samāsetha,

Sabbhikubbetha santhavaṃ.

Sataṃ saddhammamaññāya,

Seyyo hoti na pāpiyo.

Jīranti ve rājarathā sucittā.

Atho sarīrampi jaraṃ upeti.

Satañca dhammo na jaraṃ upeti,

Santo have sabbhi pavedayanti.

Sabbhūto, sabbhāvo.

Bheti kimatthaṃ? Santehi pūjito bhagavā.

Caggahaṇaṃ kvaci sakārasseva pasiddhatthaṃ. Sakkāro, sakkato.

196, 107. Simhigacchantādīnaṃ ntasaddo aṃ.

Simhi gacchantādīnaṃ ntasaddo amāpajjate vā.

Gacchaṃ, gacchanto, mahaṃ, mahanto, caraṃ, caranto, khādaṃ, khādanto.

Gacchantādīnamiti kimatthaṃ? Anto, danto, vanto, santo.

187, 108. Sesesu ntuva.

Gacchantādīnaṃntasaddontuppaccayova daṭṭhabbo sesesu vibhattippaccayesu.

Gacchato, mahato, gacchati, mahati, gacchatā, mahatā.

Sesesūti kimatthaṃ? Gacchaṃ, mahaṃ, caraṃ, khādaṃ.

188, 115. Brahmatta sakha rājādito amānaṃ.

Brahma atta sakha rājaiccevamādito aṃvacanassa ānaṃ hoti vā.

Brahmānaṃ, brahmaṃ, attānaṃ, attaṃ, sakhānaṃ, sakhaṃ, rājānaṃ, rājaṃ.

Amiti kimatthaṃ? Rājā.

189, 113. Syā ca.

Brahma atta sakha rājaiccevamādito sivacanassa ā ca hoti.

Brahmā, attā, sakhā, rājā, ātumā.

190, 114. Yonamāno.

Brahmaatta sakha rājaiccevamādito yonaṃ ānoādeso hoti.

Brahmāno, attāno, sakhāno, rājāno, ātumāno.

191, 130. Sakhato cāyo no.

Tasmā sakhato ca yonaṃ āyo no ādesā honti.

Sakhāyo, sakhino.

Yonamiti kimatthaṃ? Sakhā.

192, 135. Smime.

Tasmā sakhato smiṃvacanassa ekāro hoti. Sakhe.

193, 122. Brahmato gassa ca.

Tasmā brahmato gassa ca ekāro hoti. He brahme.

194, 131. Sakhantassi no nā naṃ sesu.

Tassa sakhantassa ikāro hoti nonānaṃsaiccetesu.

Sakhino, sakhinā, sakhīnaṃ, sakhissa.

Etesvīti kimatthaṃ? Sakhārehi.

195, 134. Āro himhi vā.

Tassa sakhantassa āro hoti vā himhi vibhattimhi. Sakhārehi, sakhehi.

196, 133. Sunamaṃsu vā.

Tassa sakhantassa āro hoti vā sunaṃ aṃiccetesu.

Sakhāresu, sakhesu, sakhārānaṃ, sakhīnaṃ, sakhāraṃ, sakhaṃ.

197, 125. Brahmato tu smiṃ ni.

Tasmā brahmato smiṃvacanassa niādeso hoti. Brahmani.

Tuggahaṇena abrahmatopi smiṃ vacanassa ni hoti. Kammani, cammani, muddhani.

198, 123. Uttaṃ sanāsu.

Tassa brahmasaddassa anto uttamāpajjate sanāiccetesu.

Brahmuno, brahmunā.

Sanāsūti kimatthaṃ? Brahmā.

199, 158. Satthupitādīnamā sismiṃsilopoca.

Satthupituādīnamanto attamāpajjate sismiṃ, silopo ca hoti.

Satthā, pitā, mātā, bhātā, kattā.

Sisminti kimatthaṃ? Satthussa, pitussa, mātussa, bhātussa, kattussa.

200, 159. Aññesvārattaṃ.

Satthupituādīnamanto aññesu vacanesu ārattamāpajjate.

Satthāraṃ, pitaraṃ, mātaraṃ, bhātaraṃ, kattāraṃ, satthārehi, pitarehi, mātarehi, bhātarehi, kattārehi.

Aññesvīti kimatthaṃ? Satthā, pitā, mātā, bhātā, kattā.

201, 163. Vā naṃmhi.

Satthupituādīnamanto ārattamāpajjate vā naṃmhi vibhattimhi.

Satthārānaṃ, pitarānaṃ, mātarānaṃ, bhātarānaṃ.

ti kimatthaṃ? Satthānaṃ, pitūnaṃ, mātūnaṃ, bhātūnaṃ.

202, 164. Satthunattañca.

Tassa satthusaddassa anto attamāpajjate vā naṃmhi vibhattimhi.

Satthānaṃ, pitānaṃ, mātānaṃ, bhātānaṃ, kattānaṃ.

ti kimatthaṃ? Satthārānaṃ, pitarānaṃ, mātarānaṃ, bhātarānaṃ, dhītarānaṃ.

Caggahaṇaṃ aññesampi saṅgahaṇatthaṃ.

203, 162. Usasmiṃ salopo ca.

Satthupituiccevamādīnamantassa uttaṃ hoti vā sasmiṃ, salopo ca.

Satthu, satthussa, satthuno dīyate, pariggaho vā. Pitu, pitussa, pituno dīyate, pariggaho vā. Bhātu, bhātussa, bhātuno dīyate, pariggaho vā.

Caggahaṇaṃ dutiyasampiṇḍanatthaṃ.

204, 167. Sakkamandhātādīnañca.

Sakkamandhātuiccevamādīnamanto uttamāpajjate sasmiṃ, salopo ca hoti.

Sakkamandhātu iva assa rājino vibhavo. Evaṃ kattu, gantu, dātu iccevamādī.

Punārambhaggahaṇaṃ kimatthaṃ? Niccadīpanatthaṃ. Sakkamandhātu.

Caggahaṇaṃ dutiyasampiṇḍanatthaṃ.

205, 160. Tato yonamo tu.

Tato ārādesato sabbesaṃ yo naṃ okārādeso hoti.

Satthāro, pitaro, mātaro, bhātaro, kattāro, vattāro.

Tuggahaṇena aññasmāpi yonaṃ okāro hoti. Caturo janā, gāvo, ubho purisā.

206, 165. Tato smimi.

Tato ārādesato smiṃvacanassa ikārādeso hoti.

Satthari, pitari, mātari, dhītari, bhātari, kattari, vattari.

Puna tatogahaṇena aññasmāpi smiṃvacanassa ikāro hoti. Bhuvi.

207, 161. Nā ā.

Tato ārādesato vacanassa āādeso hoti.

Satthārā, pitarā, mātarā, bhātarā, dhītarā, kattārā, vattārā.

208, 166. Āro rassamikāre.

Ārādeso rassamāpajjate ikāre pare.

Satthari, pitari, mātari, dhītari, kattari, vattari.

209, 168. Pitādīnamasimhi.

Pitādīna mārādeso rassamāpajjate asimhi vibhattimhi.

Pitarā, mātarā, bhātarā, mītarā pitaro, mātaro, bhātaro, dhītaro.

Asimhiggahaṇaṃ tomhi pare ikārādesañāpanatthaṃ. Mātito, pitito, bhātito, duhitito.

210, 239. Tayātayīnaṃ takāro tvattaṃ vā.

Tayātayi iccetesaṃ takāro tvattamāpajjate vā.

Tvayā, tayā, tvayi, tayi.

Etesamiti kimatthaṃ? Tuvaṃ, tavaṃ.

Iti nādhakappe tatiyo kaṇḍo.

Catutthakaṇḍa

211, 126. Attanto hismi’manattaṃ.

Tassa attano anto anattamāpajjate himhi vibhattimhi.

Attanehi, attanebhi.

Attantoti kimatthaṃ? Rājehi, rājebhi.

Hisminti kimatthaṃ? Attano.

Anattamitibhāvaniddesena attasaddassa sakādeso hoti sabbāsu vibhattīsu. Sako, sakā, sakaṃ, sake.

212, 329. Tato smiṃni.

Tato attato smiṃvacanassa ni hoti. Attani.

213, 127. Sassa no.

Tatoattato sassa vibhattissa no hoti, attano.

214, 128. Smā nā.

Tato attato smā vacanassa hoti. Attanā.

Puna tatogahaṇena tassa attano takārasseva rakāro hoti sabbesu vacanesu. Atrajo, atrajaṃ.

215, 141. Jhalato ca.

Jhalaiccetehi smāvacanassa hoti.

Agginā, daṇḍinā, bhikkhunā, sayambhunā.

Smāti kimatthaṃ? Aggayo, munayo, isayo.

216, 180. Ghapato smiṃ yaṃ vā.

Tasmā ghapato smiṃ vacanassa yaṃ hoti vā.

Kaññāyaṃ, kaññāya. Rattiyaṃ, rattiyā. Itthiyaṃ, itthiyā. Yāguyaṃ, yāguyā. Vakhuyaṃ, vadhuyā.

217, 199. Yonaṃ ni napuṃsakehi.

Sabbesaṃ yonaṃ ni hoti vā napuṃsakehi liṅgehi.

Aṭṭhīni, aṭṭhī, āyūni, āyū.

Napuṃsakehīti kimatthaṃ? Itthiyo.

218, 196. Ato niccaṃ.

Akārantehi napuṃsakaliṅgehi yonaṃ ni hoti niccaṃ.

Yāni, yāni. Tāni, tāni. Kāni, kāni. Bhayāni, bhayāni. Rūpāni, rūpāni.

219, 196. Siṃ.

Akārantehi napuṃsakaliṅgehi sivacanassa aṃ hoti niccaṃ.

Sabbaṃ, yaṃ, taṃ, kaṃ, rūpaṃ.

220, 74. Sesato lopaṃ pasipi.

Tato niddiṭṭhehi ligehi sesakhatā gasiiccete lopamāpajjante.

Bhoti itthi, sā itthī. Bho daṇḍi, so daṇḍī. Bho sattha, so satthā. Bho rāja, so rājā. Sesatoti kimatthaṃ? Puriso gacchati.

Gasīti kimatthaṃ? Itthiyā, satthussa.

221, 282. Sabbāsamāvuso pasagganipātādīhi ca.

Sabbāsaṃ vibhattīnaṃ ekavacanabahuvacanānaṃ paṭhamā dutiyātatiyā catutthī pañcamī chaṭṭhī sattamīnaṃ lopo hoti, āvuso upasagga nipātaiccevamādīhi ca,

Tvaṃ panāvuso, tumhe panāvuso, padaso dhammaṃ vāceyya, vihāraṃ sve upagaccheyya.

Pa, parā, ni, nī, u, du, saṃ, vi, ava, anu, pari, adhi, abhi, pati, su, ā, ati, api, apa, upa, pahāro, parābhavo, nihāro, nīhāro, uhāro, duhāro, saṃhāro, vihāro, avahāro, anuhāro, parihāro, adhihāro, abhihāro, patihāro, suhāro, āhāro, atihāro, apihāro, apahāro, upahāro, evaṃ vīsati upasaggehi ca.

Yathā, tathā, evaṃ, khalu, kho, tatra, atho, atha, hi, tu ca, vā, vo, haṃ, abhaṃ, alaṃ, eva, ho aho, he, ahe, re, are, evamādīhi nipātehi ca yojetabbāni.

Caggahaṇama vadhāraṇatthaṃ.

222, 342. Pumassa liṅgādīsu samāsesu.

Pumaiccetassa anto lopamāpajjate liṅgādīsu parapadesu samāsesu.

Pulliṅgaṃ, pumbhāvo, puṅkokilo.

Pumasseti kimatthaṃ? Itthiliṅgaṃ, napuṃsakaliṅgaṃ.

Liṅgādīsūti kimatthaṃ? Pumitthī.

Samāsesūti kimatthaṃ? Pumassa liṅgaṃ.

223, 188. Aṃ yamīto pasaññato.

Aṃ vacanassa yaṃ hoti vā īto pasaññato.

Itthiyaṃ, itthiṃ.

Pasaññatoti kimatthaṃ? Daṇḍinaṃ, bhoginaṃ.

Amiti kimatthaṃ? Itthīhi.

224, 153. Naṃ jhato katarassā.

Tasmā jhato katarassā aṃ vacanassa naṃ hoti.

Daṇḍinaṃ, bhoginaṃ.

Jhatoti kimatthaṃ? Vessabhuṃ.

Katarassāti kimatthaṃ? Kucchiṃ.

225, 151. Yonaṃ no.

Sabbesaṃ yonaṃ jhato katarassā no hoti.

Daṇḍino bhogino, he daṇḍino, he bhogino.

Katarassāti kimatthaṃ? Aggayo, munayo, isayo.

Jhatoti kimatthaṃ? Sayambhuno.

Yonanti kimatthaṃ? Daṇḍinā, bhoginā.

226, 154. Smiṃni.

Tasmā jhato katarassā smiṃvacanassa niāde so hoti.

Daṇḍini, bhogini.

Katarassāti kimatthaṃ? Byādhimhi.

227, 270. Kissa kaveca.

Kimiccetassa ko ca hoti vapaccaye pare.

Kva gatosi tvaṃ devānaṃ piyatissa.

Caggahaṇena avapaccaye parepi ko ca hoti. Ko taṃninditu marahati, kathaṃ bodhayituṃ dhammaṃ.

Veti kimatthaṃ? Kuto āgatosi tvaṃ.

228, 272. Kuhiṃ haṃ su ca.

Kimiccetassa ku hoti hiṃ haṃiccetesu ca. Kuhiṃ gacchasi, kulaṃ gacchasi.

Caggahaṇena hiñcanaṃdācanaṃ paccayesu paresu aññatthāpi ku hoti. Kuhiñcanaṃ, kudācanaṃ.

229, 226. Sesesu ca.

Kimiccetassa ko hoti sesesu vibhattipaccayesu paresu.

Ko pakāro kathaṃ, kaṃ pakāraṃ kathaṃ.

Caggahaṇamanukaḍḍhanatthaṃ.

230, 262. Trabhothesu ca.

Kimiccetassa ku hoti tratotha iccetesu ca.

Kutra, kuto, kuttha.

Caggahaṇamanukaḍḍhanatthaṃ,

231, 263. Sabbassetassa, kāro vā.

Sabbassa etasaddassa akāro hoti vā tothaiccetesu.

Ato, attha, etto, ettha.

232, 267. Tre niccaṃ.

Sabbassa etasaddassa akāro hoti niccaṃ trapaccaye pare.

Atra.

233, 264. E tothesu ca.

Sabbassa etasaddassa ekāro hoti vā tothaiccetesu.

Etto, ato, ettha, attha.

234, 265. Imassi thaṃ dāni ha to dhesu ca.

Imasaddassa sabbasseva ikāro hoti thaṃ dānihato dhaiccetesu.

Itthaṃ, idāni, iha, ito, idha.

235, 281. Adhunāmhi ca.

Imasaddassa sabbasseva akāro hoti dhunāmhi paccaye pare.

Adhunā.

Caggahaṇamavadhāraṇatthaṃ.

236, 280. Eta rahimhi.

Sabbasseva imasaddassa etādeso hoti rahimhi paccaye pare.

Etarahi.

237, 176. Itthīyato āpaccayo.

Itthiyaṃ vattamānāya akārato āpaccayo hoti.

Sabbā, yā, sā, kā. Katarā.

238, 187. Nadādito vā ī.

Nadādito vāanadāditovā itthiyaṃ vattamānāya īpaccayo hoti.

Nadī, mahī, kumārī, taruṇī, sakhī, itthī.

239, 190. Ṇava ṇika ṇeyya ṇa ntuhi.

Ṇava ṇika ṇeyya ṇa ntuiccetehi itthiyaṃ vattamānehi īpaccayo hoti.

Māṇavī, paṇḍavī, nāvikī, venateyyī, kunteyyī, gotamī, guṇavatī, sāmāvatī.

240, 193. Pati bhikkhurājīkārantehi inī.

Pati bhikkhu rājīkārantehi itthiyaṃ vattamānehi inīpaccayo hoti.

Gahapatānī, bhikkhunī, rājinī, hatthinī, daṇḍinī, medhāvinī, tapassinī.

241, 191. Ntussa tamīkāre.

Sabbasseva ntupaccayassa takāro hoti vā īkāre pare.

Guṇavatī, guṇavantī, kulavatī, kulavantī, satimatī. Satimantī, mahatī, mahantī, gottamatī, gottamantī.

242, 192. Bhavato bhoto.

Sabbasseva bhavantasaddassa bhotādeso hoti īkāre itthigate pare.

Bhoti ayye, bhoti kaññe, bhoti kharādiye.

243, 110. Bhoge tu.

Sabbasseva bhavantasaddassa bhoādeso hoti ge pare.

Bho purisa, bho aggi, bho rāja, bho sattha, bho daṇḍi, bho sayambhu.

Geti kimatthaṃ? Bhavatā, bhavaṃ.

Tuggahaṇena aññasmimpi vacane sabbassa bhavantasaddassa bhonta bhante bhonto bhadde bhotā bho toiccete ādesā honti.

Bhonta, bhante, bhonto, bhadde, bhotā, bhoto.

244, 72. Akārapitādyantānamā.

Akāro ca pitādīnamanto ca attamāpajjate ge pare.

Bho purisā, bho rājā, bho pitā, bho mātā, bho satthā.

245, 152. Jhalapā rassaṃ.

Jhalapaiccete rassamāpajjante ge pare.

Bho daṇḍi, bho sayambhu, bhoti itthi, bhotivadhu,

246, 73. Ākāro .

Ākāro rassamāpajjate vā ge pare.

Bho rāja, bho rājā, bho atta, bho attā, bho sakha, bho sakhā, bho sattha, bho satthā.

Iti nāmakappe catuttho kaṇḍo.

Pañcamakaṇḍa

247, 261. Tvādayo vibhattisaññāyo.

Toādi yesaṃ paccayānaṃ, te honti tvādayo. Te paccayā tvādayo vibhattisaññāva daṭṭhabbā.

Sabbato, yato, tato, kuto, ato, ito, sabbadā, yadā, tadā, kadā, idha, idāni.

248, 260. Kvaci to pañcamyatthe.

Kvaci topaccayo hoti pañcamyatthe.

Sabbato, yato, tato, kuto, ato, ito.

Kvacīti kimatthaṃ? Sabbasmā, imasmā.

249, 266. Tra tha sattamiyā sabbanāmehi.

Trathaiccete paccayā honti sattamyatthe sabba nāmehi.

Sabbatra, sabbattha, yatra, yattha, tatra, tattha.

250, 268. Sabbato dhi.

Sabbaiccetasmā dhipaccayo hoti kvaci sattamyatthe. Sabbadhi, sabbasmiṃ.

251, 269. Kiṃ smā vo.

Kimiccetasmā vapaccayo hoti sattamyatthe.

Kva gatosi tva devānaṃpiyatissa.

252, 271. Hiṃ haṃ hiñcanaṃ.

Kimiccetasmā hiṃhaṃhiñcanaṃiccete paccayā honti sattamyatthe.

Kuhiṃ, kulaṃ, kuhiñcanaṃ.

253, 273. Tamhā ca.

Tamhā ca hi haṃiccete paccayā honti sattamyatthe. Tahiṃ, tahaṃ.

Caggahaṇaṃ hiñcanaggahaṇanivattanatthaṃ.

254, 274. Imasmā ha dhā ca.

Imasmā hadhaiccete paccayā honti sattamyatthe. Iha, idha.

Caggahaṇamavadhāraṇatthaṃ.

255, 275. Yato hiṃ.

Tasmā yato hiṃpaccayo hoti sattamyatthe. Yahiṃ.

256, 0. Kāle.

‘‘Kāle’’iccetaṃ adhikāratthaṃ veditabbaṃ.

257, 279. Kiṃsabbaññekayakuhidādācanaṃ.

Kiṃ sabbaañña eka ya kuiccetehi dā dācanaṃiccete paccayā honti kāle sattamyatthe.

Kadā, sabbadā, aññadā, ekadā, yadā, kudācanaṃ.

258, 278. Tamhā dāni ca.

Taiccetasmā dāni dāiccete paccayā honti, kāle sattamyatthe.

Tadāni, tadā.

Caggahaṇamanukaḍḍhanatthaṃ.

259, 279. Imasmā rahi dhunā dāni ca.

Imasmā rahi dhunā dāniiccete paccayā honti kāle sattamyatthe.

Terahi, adhunā, idāni.

Caggahaṇamanukaḍḍhanatthaṃ.

260, 277. Sabbassa so dāmhi vā.

Sabbaiccetassa sakārādeso hoti vā mhi paccaye pare.

Sadā, sabbadā.

261, 369. Avaṇṇo ye lopañca.

Avaṇṇo ye paccaye pare lopamāpajjate.

Bāhussaccaṃ, paṇḍiccaṃ, vepullaṃ, kāruññaṃ, kosallaṃ, sāmaññaṃ, sohajjaṃ.

262, 391. Vuḍḍhassa jo iyiṭṭhesu.

Sabbasseva vuḍḍhasaddassa joādeso hoti iya iṭṭhaiccetesu paccayesu.

Jeyyo, jeṭṭho.

263, 392. Pasatthassa so ca.

Sabbasseva pasatthasaddassa soādeso hoti, deso ca iyaiṭṭhaiccetesu paccayesu.

Seyyo, seṭṭho, jeyyo, jeṭṭho.

264, 393. Antikassa nedo.

Sabbassa antikasaddassa nedādeso hoti iya iṭṭhaiccetesu paccayesu.

Nediyo, nediṭṭho.

265, 394. Bāḷhassa sādho.

Sabbassa bāḷhasaddassa sādhādeso hoti iya iṭṭhaiccetesu paccayesu.

Sādhiyo, sādhiṭṭho.

266, 395. Appassa kaṇa.

Sabbassa appasaddassa kaṇa ādeso hoti iya iṭṭhaiccetesu paccayesu.

Kaṇiyo, kaṇiṭṭho.

267, 396. Yuvānañca.

Sabbassa yuvasaddassa kaṇa ādeso hoti iya iṭṭhaiccetesu paccayesu.

Kaniyo, kaniṭṭho.

Caggahaṇamanukaḍḍhanatthaṃ.

268, 397. Vantumantu vīnañca lopo.

Vantumantuvīiccetesaṃ paccayānaṃ lopo hoti iyaiṭṭhaiccetesu paccayesu.

Guṇiyo, guṇiṭṭho, satiyo, satiṭṭho, medhiyo, medhiṭṭho.

269, 401. Yavataṃ ta la ṇa dakārānaṃ byañjanāni ca la ña jakārattaṃ.

Yakāravantānaṃ ta la ṇa dakārānaṃ byañjanāni ca la ña jakārattamāpajjante yathāsaṅkhyaṃ.

Bāhussaccaṃ, paṇḍiccaṃ, vepullaṃ, kāruññaṃ, kosallaṃ, nepuññaṃ, sāmaññaṃ, sohajjaṃ.

Ya va tamiti kimatthaṃ? Tiṇadalaṃ.

Ta la ṇa dakārānamiti kimatthaṃ? Ālasyaṃ, ārogyaṃ.

Byañjanānamiti kimatthaṃ? Maccunā.

Kāraggahaṇaṃ kimatthaṃ? Yakārassa makārādesañāpanatthaṃ. Opammaṃ.

270, 120. Amha tumhanturāja brahmatta sakhasatthu pitādīhismā nāva.

Amha tumhanturāja brahma atta sakha satthu pituiccevamādīhi smāvacanaṃ nāva daṭṭhabbaṃ.

Mayā, tayā, guṇavatā, raññā, brahmunā, attanā, sakhinā, satthārā, pitarā, mātarā, bhātarā, dhītarā, kattārā, vattārā.

Etehīti kimatthaṃ? Purisā.

Iti nāmakappe pañcamo kaṇḍo

Nāmakappo niṭṭhito.

3. Kārakakappa

Chaṭṭhakaṇḍa

271, 88, 308. Yasmā dapeti bhayamādatte vā tadapādānaṃ.

Yasmā vā apeti, yasmā vā bhayaṃ jāyate, yasmā vā ādatte, taṃ kārakaṃ apādānasaññaṃ hoti.

Taṃ yathā? Gāmā apenti munayo, nagarā niggato rājā, corā bhayaṃ jāyate, ācariyupajjhāyehi sikkhaṃ gaṇhāti sisso.

Apādānamiccanena kvattho? Apādāne pañcamī.

272, 309. Dhātunā mānamupasaggayogādvīsvapi ca.

Dhātunāmānaṃ payoge ca upasaggayogādīsvapi ca taṃ kārakaṃ apādānasaññaṃ hoti.

Dhātūnaṃ payoge tāva jiiccetassa dhātussa parāpubbassa payoge yo asaho, so apādānasañño hoti.

Taṃ yathā? Buddhasmā parājenti aññatitthiyā.

Bhūiccetassa dhātussa papubbassa payoge yato acchinnappabhavo, so apādānasañño hoti.

Taṃ yathā? Himavatā pabhavanti pañca mahānadiyo, anavatattamhā pabhavanti mahāsarā, aciravatiyā pabhavanti kunnadiyo.

Nāmappayogepi taṃ kārakaṃ apādānasaññaṃ hoti.

Taṃ yathā? Urasmā jāto putto, bhūmito niggato raso, ubhato sujāto putto mātito ca pitito ca.

Upasaggayoge taṃ kārakaṃ apādānasaññaṃ hoti.

Taṃ yathā? Apasālāya āyanti vāṇijā, ābrahmalokā saddo abbhuggacchati upari pabbatā devo vassati, buddhasmā pati sāriputto dhammadesanāya bhikkhū ālapati temāsaṃ, ghatamassa telasmā pati dadāti, uppalamassa padumasmā pati dadāti, kanakamassa hiraññasmā pati dadāti.

Ādiggahaṇena kārakamajjhepi pañcamīvibhatti hoti. Ito pakkhasmā vijjhati migaṃ luddako, kosā vijjhati kuñjaraṃ, māsasmā bhuñjati bhojanaṃ.

Apiggahaṇena nipātapayogepi pañcamīvibhatti hoti dutiyā ca tatiyā ca. Rahitā mātujā puññaṃ katvā dānaṃ deti, rahitā mātujaṃ, rahitā mātujena vā. Rite saddhammā kuto sukhaṃ labhati, rite saddhammaṃ, rite saddhammena vā. Te bhikkhū nānā kulā pabbajitā, vinā saddhammā natthañño koci nātho loke vijjati, vinā saddhammaṃ, vinā saddhammena vā. Vinā buddhasmā, vinā buddhaṃ, vinā buddhena vā.

Caggahaṇena aññatthāpi pañcamīvibhatti hoti. Yatohaṃ bhagini ariyāya jātiyā jāto. Yato sarāmi attānaṃ, yato pattosmi viññutaṃ, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāsaveyyuṃ.

273, 310. Rakkhaṇatthānamicchitaṃ.

Rakkhaṇatthānaṃ dhātūnaṃ payoge yaṃ icchitaṃ, taṃ kārakaṃ apādānasaññaṃ hoti.

Kāke rakkhanti taṇḍulā, yavā paṭisedhenti gāvo.

274, 311. Yena vā’ dassanaṃ.

Yena vā adassanamicchitaṃ, taṃ kārakaṃ apādānasaññaṃ hoti.

Upajjhāyā antaradhāyati sisso, mātarā ca pitarā ca antaradhāyati putto.

ti kimatthaṃ? Sattamīvibhatyattaṃ. Jetavane antaradhāyati bhagavā.

275, 312. Dūranti kaddha kāla nimmāna tvālopa disāyogavibhattārappayoga suddhappamocana hetu vivittappamāṇa pubbayogabandhana guṇavacana pañha kathana thokākattūsu ca.

Dūratthe, antikatthe, addhanimmāne, kālanimmāne, tvālope, disāyoge, vibhatte, ārappayoge, suddhe, pamocane, hetvatthe, vivittatthe, pamāṇe, pubbayoge, bandhanatthe, guṇavacane, pañhe, kathane, thoke, akattari ca iccetesvatthesu, payogesu ca, taṃ kārakaṃ apādānasaññaṃ hoti.

Dūratthetāva – kīva dūro ito naḷakāragāmo, dūrato vā gamma, ārakā te moghapurisā imasmā dhammavinayā. Dutiyā ca tatiyā ca, dūraṃ gāmaṃ āvato, dūrena gāmena vā āgato. Ārakā imaṃ dhammavinayaṃ, anena dhammavinayena vā iccevamādi.

Antikatthe – antikaṃ gāmā, āsannaṃ gāmā, samīpaṃ gāmā, samīpaṃ saddhammā. Dutiyā ca tatiyā ca, antikaṃ gāmaṃ, antikaṃ gāmena vā. Āsannaṃ gāmaṃ, āsannaṃ gāmena vā. Samīpaṃ gāmaṃ. Samīpaṃ gāmena vā. Samīpaṃ saddhammaṃ, samīpaṃ saddhammena vā iccevamādi.

Addhanimmāne – ito mathurāya catūsu yojanesu saṅkassaṃ nāma nagaraṃ atthi, tattha bahū janā vasanti iccevamādi.

Kālanimmāne – ito bhikkhave ekanavutikappe vipassī nāma bhagavā loke udapādi, ito tiṇṇaṃ māsānaṃ accayena parinibbāyissati iccevamādi.

Tvālope kammādhikaraṇesu – pāsādā saṅkameyya, pāsādaṃ abhiruhitvā vā. Pabbatā saṅkameyya, pabbataṃ abhiruhitvā vā. Hatthikkhandhā saṅkameyya, hatthikkhandhaṃ abhiruhitvā vā. Āsanā vuṭṭhaheyya. Āsane nisīditvā vā iccevamādi.

Disāyoge – avicito yāva uparibhavaggamantare bahū sattanikāyā vasanti, yato khemaṃ tato bhayaṃ, puratthimato, dakkhiṇato, pacchimato, uttarato aggī pajjalanti, yato assosuṃ bhagavantaṃ, uddhaṃ pādatalā adho kesamatthakā iccevamādi.

Vibhatte – yato paṇītataro vā visiṭṭhataro vā natthi. Chaṭṭhī ca, channavutīnaṃ pāsaṇḍānaṃ, dhammānaṃ pavaraṃ yadidaṃ sugatavinayo iccevamādi.

Ārappayoge gāmadhammā vasaladhammā asaddhammā ārati virati paṭivirati, pāṇātipātā veramaṇī iccevamādi.

Suddhe – lobhaniyehi dhammehi suddho asaṃsaṭṭho, mātito ca pitito ca suddho asaṃsaṭṭho anupakuddho agarahito iccevamādi.

Pamocane – parimutto dukkhasmāti vadāmi, muttosmi mārabandhanā, na te muccanti maccunā iccevamādi.

Hetvatthe – kasmā hetunā, kena hetunā, kissa hetunā, kasmā nu tumhaṃ daharā na mīyare, kasmā idheva maraṇaṃ bhavissati iccevamādi.

Vivittatthe – vivitto pāpakā dhammā, vivicceva kāmehi vivicca akusalehi dhammehi iccevamādi.

Pamāṇe – dīghaso navavidatthiyo sugatavidatthiyā pamāṇikā kāretabbā, majjhimassa purisassa aḍḍha teḷasahatthā iccevamādi.

Pubbayoge – pubbeva sammodhā iccevamādi.

Bandhanatthe – satasmā bandho naro. Tatiyā ca, satena bandho naro raññā iṇatthena iccevamādi.

Guṇavacane – puññāya sugatiṃ yanti, cāgāya vipulaṃ dhanaṃ, paññāya vimuttimano, issariyāya janaṃ rakkhati rājā iccevamādi.

Pañhe tvālope kammādhikaraṇesu – abhidhammā pucchanti, abhidhammaṃ sutvā, abhidhamme ṭhatvā vā. Vinayā pucchanti, vinayaṃ sutvā, vinaye ṭhatvā vā. Dutiyā ca tatiyā ca, abhidhammaṃ, abhidhammena vā. Vinayaṃ, vinayena vā. Eva suttā, geyyā, gāthāya, veyyākaraṇā, udānā, itivuttakā, jātakā, abbhutadhammā, vedallā iccevamādi.

Kathane tvālope kammādhikaraṇesu – abhidhammā kathayanti, abhidhammaṃ sutvā, abhidhamme ṭhatvā vā. Vinayā kathayanti, vinayaṃ sutvā, vinaye ṭhatvā vā. Dutiyā ca tatiyā ca, abhidhammaṃ, abhidhammena vā. Vinayaṃ vinayena vā. Evaṃ suttā, geyyā, gāthāya, veyyākaraṇā, udānā, itivuttakā, jātakā, abbhutadhammā, vedallā iccevamādi.

Thoke – thokā muccanti. Appamattakā muccanti, kicchā muccanti. Tatiyā ca. Thokena, appamattakena, kicchena vā iccevamādi.

Akattarica – kammassa katattā upacitattā ussannattā vipulattā cakkhuviññāṇaṃ uppannaṃ hoti iccevamādi.

Caggahaṇena sesesupi ye mayā nopadiṭṭhā apādānapayogikā, te payogavicakkhaṇehi yathāyogaṃ yojetabbā.

276, 302. Yassa dātukāmo rocate dhārayate vā taṃ sampadānaṃ.

Yassa vā dātukāmo yassa vārocate, yassa vā dhārayate, taṃ kārakaṃ sampadānasaññaṃ hoti.

Samaṇassa cīvaraṃ dadāti, samaṇassa rocate saccaṃ, devadattassa suvaṇṇacchattaṃ dhārayate yaññadatto.

Sampadānamiccanena kvattho? Sampadāne catutthī.

ti vikappanatthaṃ, dhātunāmānaṃ payoge vā upasaggappayoge vā nipātappayoge vā sati atthavikappanatthaṃ ti padaṃ payujjati.

277, 303. Silāgha hanu ṭhā sapa dhāra piha kudha duhissosūya rādhikkha paccāsuṇa anupatigiṇa pubbakattārocanattha tadattha tumatthālamattha maññānādarappāṇini, gatyatthakammani, āsīsattha sammuti bhiyya sattamyatthesu ca.

Silāgha hanu ṭhā sapa dhāra piha kudha duha issaiccetesaṃ dhātūnaṃ payoge, usūyatthānañca payoge, rādhikkhappayoge, paccāsuṇaanupatigiṇānaṃ pubbakattari, ārocanatthe, tadatthe, tumatthe, alamatthe, maññatippayoge anādare appāṇini, gatyatthānaṃ dhātūnaṃ kammani, āsīsatthe ca sammuti bhiyya sattamyatthesu ca, taṃ kārakaṃ sampadānasaññaṃ hoti.

Silāghappayoge tāva – buddhassa silāghate, dhammassa silāghate, saṅghassa silāghate, sakaṃupajjhāyassa silāghate, tava silāghate mama silāghate iccevamādi.

Hanuppayoge – hanute tuyhameva, hanute mayhameva iccevamādi.

Ṭhāpayoge – upatiṭṭheyya sakyaputtānaṃ vaḍḍhakī, bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyya bhikkhunī iccevamādi.

Sapappayoge – tuyhaṃ sapate, mayhaṃ sapate iccevamādi.

Dhārappayoge – suvaṇṇaṃ te dhārayate iccevamādi.

Pihappayoge – buddhassa aññatitthiyā pihayanti, devā dassanakāmā te, yato icchāmi bhaddantassa, samiddhānaṃ pihayanti daliddā iccevamādi.

Kudhaduhaissausūyappayoge – kodhayati deva dattassa, tassa kujjha mahāvīra, mā raṭṭhaṃ vinassa idaṃ. Duhayati disānaṃ megho, titthiyā samaṇānaṃ issayanti guṇagiddhena, titthiyā samaṇānaṃ issayanti lābhagiddhena, dujjanā guṇavantānaṃ usūyanti guṇagiddhena, kā usūyā vijānataṃ iccevamādi.

Rādha ikkha iccetesaṃ dhātūnaṃ payoge yassa akathitassa pucchanaṃ kammavikkhyāpanatthañca, taṃ kārakaṃ sampadānasaññaṃ hoti, dutiyā ca.

Ārādhohaṃ rañño, ārādhohaṃ rājānaṃ, kyāhaṃ ayyānaṃ aparajjhāmi, kyāhaṃ ayye aparajjhāmi, cakkhuṃ janassa dassanāya taṃ viya maññe, āyasmato upālittherassa upasampadāpekkho upatisso, āyasmantaṃ vā iccevamādi.

Paccāsuṇa anupatigiṇānaṃ pubbakattari suṇotissa paccāyoge yassa kammuno pubbassa yo kattā, so sampadānasañño hoti.

Taṃ yathā? Bhagavā bhikkhū etadavoca.

Bhikkhūti akathīta kammaṃ, etanti kathitakammaṃ. Yassa kammuno pubbassa yo kattā, so‘bhagavā’ti ‘‘yo karoti sa kattā’’ti suttavacanena kattusañño. Evaṃ yassa kammuno pubbassa yo kattā, so sampadānasañño hoti.

Taṃ yathā? Te bhikkhū bhagavato paccassosuṃ, āsuṇanti buddhassa bhikkhū.

Giṇassa anupatiyoge yassa kammuno pubbassa yo kattā, so sampadānasañño hoti.

Taṃ yathā? Bhikkhu janaṃ dhammaṃ sāveti, tassa bhikkhuno jano anugiṇāti, tassa bhikkhuno jano patigiṇāti.

Yo vadeti sa‘kattā’ti,

Vuttaṃ ‘kamma’nti vuccati;

Yo paṭiggāhako tassa,

‘Sampadānaṃ’ vijāniyā.

Iccevamādi.

Ārocanatthe – ārocayāmi vo bhikkhave, āmantayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, ārocayāmi te mahārāja, āmantayāmi te mahārāja, paṭivedayāmi te mahārāja iccevamādi.

Tadatthe – ūnassa pāripūriyā taṃ cīvaraṃ nikkhipitabbaṃ. Buddhassa atthāya, dhammassa atthāya, saṅghassa atthāya, jīvitaṃ pariccajāmi iccevamādi.

Tumatthe -lokānukampāya atthāya hitāya sukhāya devamanussānaṃ buddho loke uppajjati. Bhikkhūnaṃ phāsuvihārāya vinayo paññatto iccevamādi.

Alamatthappayoge-alamiti arahati paṭikkhittesu. Alaṃ me buddho, alaṃ me rajjaṃ, alaṃ bhikkhu pattassa, alaṃ mallo mallassa, arahati mallo mallassa. Paṭikkhitte alaṃ te rūpaṃ karaṇīyaṃ, alaṃ me hiraññasuvaṇṇena iccevamādi.

Maññatippayoge anādare appāṇini-kaṭṭhassa tuvaṃ maññe, kaliṅgarassa tuvaṃ maññe.

Anādareti kimatthaṃ? Suvaṇṇaṃ viya taṃ maññe.

Appāṇinīti kimatthaṃ? Gadrabhaṃ tuvaṃ maññe iccevamādi.

Gatyatthakammani-gāmassa pādena gato, nagarassa pādena gato, appo saggāya gacchati, saggassa gamanena vā, mūlāya paṭikasseyya saṅgho. Dutiyā ca, gāmaṃ pādena gato, nagaraṃ pādena gato, appo saggaṃ gacchati, saggaṃ gamanena vā, mūlaṃ paṭikasseyya saṅgho iccevamādi.

Āsīsatthe-āyasmato dīghāyuko hotu, bhaddaṃ bhavato hotu, kusalaṃ bhavato hotu, anāmayaṃ bhavato hotu, sukhaṃ bhavato hotu, svāgataṃ bhavato hotu, attho bhavato hotu, hitaṃ bhavato hotu iccevamādi.

Sammutippayoge– aññatra saṅghasammutiyā bhikkhussa vippavatthuṃ na vaṭṭati, sādhu sammuti me tassa bhagavato dassanāya iccevamādi.

Bhiyyappayoge – bhiyyoso mattāyaṃ iccevamādi.

Sattamyatthe – tuyhañcassa āvi karomi, tassa me sakko pāturahosi iccevamādi.

Atthaggahaṇena bahūsu akkharappayogesu dissati.

Taṃ yathā? Upamaṃ mata karissāmi, dhammaṃ vo desessāmi.

Sāratthe ca – desetu bhante bhagavā dhammaṃ bhikkhūnaṃ. Tassa phāsu vihārāya hoti, etassa pahiṇeyya, yathā no bhagavā byākareyya, tathāpi tesaṃ byākarissāma, kappati samaṇānaṃ āyogo, amhākaṃ maṇinā attho, kimattho me buddhena, seyyo me attho, bahūpakārā bhante mahāpajā patigotamī bhagavato, bahūpakārā bhikkhave mātāpitaro puttānaṃ iccevamādi.

Sesesu akkharappayogesupi aññepi payogā payogavicakkhaṇehi yojetabbā.

Caggahaṇaṃ vikappanatthavāggahaṇānukaḍḍhanatthaṃ. Ye keci saddā sampadānappayogikā mayā nopadiṭṭhā, tesaṃ gahaṇatthaṃ idha vikappīyati vāsaddo.

Taṃ yathā? Bhikkhusaṅghassa pabhū ayaṃ bhagavā, desassa pabhū ayaṃ rājā. Khettassa pabhū ayaṃ gahapati, araññassa pabhū ayaṃ luddako iccevamādi. Kvaci dutiyā tatiyā pañcamī chaṭṭhī sattamyatthesu ca.

178, 320. Yodhāro tamokāsaṃ.

Yo ādhāro, taṃ okāsasaññaṃ hoti. Svādhāro catubbidho byāpiko, opasilesiko, vesayiko sāmīpiko cāti.

Tattha byāpiko tāva–jalesu khīraṃ tiṭṭhati, tilesu telaṃ, ucchūsu raso.

Opasilesiko–pariyaṅke rājā seti, āsane upaviṭṭho saṅgho.

Vesayiko–bhūmīsu manussā caranti, antalikkhe vāyū vāyanti. Ākāse sakuṇā pakkhandanti.

Sāmīpiko–vane hatthino caranti, gaṅgāyaṃ ghoso tiṭṭhati, vaje gāvo duhanti, sāvatthiyaṃ viharati jetavane.

Okāsamiccanena kvattho? Okāse sattamī.

279, 292. Yena vā kayirate taṃ karaṇaṃ.

Yena vā kayirate, yena vā passati, yena vā suṇāti, taṃ kārakaṃ karaṇasaññaṃ hoti.

Dattena vihiṃ lunāti, vāsiyā kaṭṭhaṃ tacchati, pharasunā rukkhaṃ chindati, kudālena pathaviṃ khaṇati, satthena kammaṃ karoti. Cakkhunā rūpaṃ passati.

Karaṇamiccanena kvattho? Karaṇe tatiyā.

280, 285. Yaṃ karoti taṃ kammaṃ.

Yaṃ vā karoti, yaṃ vā passati, yaṃ vā suṇāti, taṃ kārakaṃ kammasaññaṃ hoti.

Chattaṃ karoti, rathaṃ karoti, rūpaṃ passati, saddaṃ suṇāti, kaṇṭakaṃ maddati, visaṃ gilati.

Kammamiccanena kvattho? Kammatthe dutiyā.

281, 294. Yo karoti sa kattā.

Yo karoti, so kattusañño hoti.

Ahinā daṭṭho naro, garuḷena hato nāgo. Buddhena jito māro, upaguttena māro bandho.

Kattuiccanena kvattho? Kattari ca.

282, 295. Yo kāreti sa hetu.

Yo kattāraṃ kāreti, so hetusañño hoti, kattā ca.

So puriso taṃ purisaṃ kammaṃ kāreti so puriso tena purisena kammaṃ kāreti, so puriso tassa purisassa kammaṃ kāreti. Evaṃ hāreti pāṭheti pāceti, dhāreti.

Hetuiccanena kvattho? Dhātūhi ṇe ṇaya ṇāpe ṇāpayā kāritāni hetvatthe.

283, 316. Yassa vā pariggaho taṃ sāmī.

Yassa vā pariggaho, taṃ sāmīsaññaṃ hoti.

Tassa bhikkhuno paṭivīso, tassa bhikkhuno patto, tassa bhikkhuno cīvaraṃ, attano mukhaṃ.

Sāmīiccanena kvattho? Sāmismiṃ chaṭṭhī.

284, 283. Liṅgatthe paṭhamā.

Liṅgatthābhidhānamatte paṭhamāvibhatti hoti.

Puriso, purisā, eko, dve, ca, vā, he, ahe, re, are.

285, 70. Ālapane ca.

Ālapanatthā dhike liṅgatthābhidhānamatte ca paṭhamāvibhatti hoti.

Bho purisa, bhavanto purisā, bho rāja, bhavanto rājāno, he sakhe, he sakhino.

286, 291. Karaṇe tatiyā.

Karaṇakārake tatiyāvibhatti hoti.

Agginā kuṭiṃ jhāpeti, manasā ce paduṭṭhena, manasā ce pasannena, kāyena kammaṃ karoti.

287, 299. Sahādiyoge ca.

Sahādiyogatthe ca tatiyāvibhatti hoti.

Sahāpi gaggena saṅgho uposathaṃ kareyya, vināpi gaggena, mahatā bhikkhusaṅghena saddhiṃ, sahassena samaṃ mitā.

288, 293. Kattari ca.

Kattari ca tatiyāvibhatti hoti.

Raññā hato poso, yakkhena dinno varo, ahinā daṭṭho naro.

289, 297. Hetvatthe ca.

Hetvatthe ca tatiyāvibhatti hoti.

Annena vasati, dhammena vasati, vijjāya vasati, sakkārena vasati.

290, 298. Sattamyatthe ca.

Sattamyatthe ca tatiyāvibhatti hoti.

Tena kālena, tena samayena. (Yena kālena, yena samayena,) tena kho pana samayena.

291, 299. Yenaṅgavikāro.

Yena byādhimatā aṅgena aṅgino vikāro lakkhīyate. Tattha tatiyāvibhatti hoti.

Akkhinā kāṇo, hatthena kuṇī, kāṇaṃ passati nettena, pādena khañjo, piṭṭhiyā khujjo.

292, 300. Visesane ca.

Visesanatthe ca tatiyāvibhatti hoti.

Gottena gotamo nātho, suvaṇṇena abhirūpo, tapasā uttamo.

293, 301. Sampadāne catutthī.

Sampadānakārake catutthīvibhatti hoti.

Buddhassa vā dhammassa vā saṅghassa vā dānaṃ deti, dātā hoti samaṇassa vā brāhmaṇassa vā.

294, 305. Namoyogādīsvapi ca.

Namoyogādīsvapi ca catutthīvibhatti hoti.

Namo te buddha vīratthu, sotthi pajānaṃ, namo karohi nāgassa, svāgataṃ te mahārāja.

295, 307. Apādāne pañcamī.

Apādānakārake pañcamīvibhatti hoti.

Pāpā cittaṃ nivāraye, abbhā muttova candimā, bhayā muccati so naro.

296, 314. Kāraṇatthe ḍha.

Kāraṇatthe ca pañcamīvibhatti hoti.

Ananubodhā appaṭivedhā catunnaṃ ariyasaccānaṃ yathābhūtaṃ adassanā.

297, 284. Kammatthe dutiyā.

Kammatthe dutiyāvibhatti hoti.

Gāvaṃ hanati, vīhayo lunāti, satthaṃ karoti, ghaṭaṃ karoti, rathaṃ karoti, dhammaṃ suṇāti, buddhaṃ pūjeti, vācaṃ bhāsatī, taṇḍulaṃ vacati, coraṃ ghāteti.

298, 287. Kāladdhānamaccantasaṃyoge.

Kāladdhānaṃ accantasaṃyoge dutiyāvibhatti hoti.

Māsaṃ maṃsodanaṃ bhuñjati, saradaṃ ramaṇīyā nadī, māsaṃ sajjhāyati, yojanaṃ vanarāji, yojanaṃ dīgho pabbato, kosaṃ sajjhāyati.

Accantasaṃyogeti kimatthaṃ? Saṃvacchare bhojanaṃ bhuñjati.

299, 288. Kammappavadhanīyayutte.

Kammappavacanīyayutte dutiyāvibhatti hoti.

Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato, pabbajitamanupabbajiṃsu.

300, 286. Gati buddhi bhuja paṭha hara kara sayādīnaṃ kārite vā.

Gati buddhi bhuja paṭha hara kara sayādīnaṃ payoge kārite dutiyāvibhatti hoti vā.

Puriso purisaṃ (gāmaṃ) gāmayati, puriso purisena vā, puriso purisassa vā. Evaṃ bodhayati, bhojayati, pāṭhayati, hārayati, kārayati, sayāpayati. Evaṃ sabbattha kārite.

301, 215. Sāmismiṃ chaṭṭhī.

Sāmismiṃ chaṭṭhīvibhatti hoti.

Tassa bhikkhuno paṭivīso, tassa bhikkhuno patto, tassa bhikkhuno cīvaraṃ, attano mukhaṃ.

302, 319. Okāse sattamī.

Okāsakārake sattamīvibhatti hoti.

Gambhīre odakantike, pāpasmiṃ ramati mano, bhagavati brahmacariyaṃ vussati kulaputto.

303, 321. Sāmissarādhipati dāyāda sakkhīpatibhū pasutakusalehi ca.

Sāmī issara adhipati dāyāda sakkhīpatibhū pasutakusala iccetehi payoge chaṭṭhīvibhatti hoti, sattamī ca.

Goṇānaṃ sāmī, goṇesu sāmī, goṇānaṃ issaro, goṇesu issaro. Goṇānaṃ adhipati, goṇesu adhipati. Goṇānaṃ dāyādo, goṇesu dāyādo. Goṇānaṃ sakkhī, goṇesu sakkhī, goṇānaṃ patibhū, goṇesu patibhū. Goṇānaṃ pasuto, goṇesu pasuto. Goṇānaṃ kusalo, goṇesu kusalo.

304, 322. Niddhāraṇe ca.

Niddhāraṇatthe ca chaṭṭhīvibhatti hoti, sattamī ca.

Kaṇhā gāvīnaṃ sampannakhīratamā, kaṇhā gāvīsu sampannakhīratamā. Sāmā nārīnaṃ dassanīyatamā, sāmā nārīsu dassanīyatamā. Manussānaṃ khattiyo sūratamo, manussesu khattiyo sūratamo. Pathikānaṃ dhāvanto sīghatamo, pathikesu dhāvanto sīghatamo.

305, 323. Anādare ca.

Anādare chaṭṭhīvibhatti hoti, sattamī ca.

Rudato dārakassa pabbaji, rudantasmiṃ dārake pabbaji.

306, 289. Kvaci dutiyā chaṭṭhīnamatthe.

Chaṭṭhīnamatthe kvaci dutiyāvibhatti hoti.

Apissu maṃ aggivessana tisso upamā paṭibhaṃsu.

307, 290. Tatiyāsattamīnañca.

Tatiyāsattamīnaṃ atthe ca kvaci dutiyāvibhatti hoti.

Sace maṃ samaṇo gotamo ālapissati, tvañca maṃ nābhibhāsasi. Evaṃ tatiyatthe.

Pubbaṇhasamayaṃ nivāsetvā, ekaṃ samayaṃ bhagavā. Evaṃ sattamyatthe.

308, 317. Chaṭṭhī ca.

Tatiyāsattamīnaṃ atthe ca kvaci chaṭṭhīvibhatti hoti.

Kato me kalyāṇo, kataṃ me pāpaṃ. Evaṃ tatiyatthe.

Kusalā naccagītassa sikkhitā cāturitthiyo, kusalo tvaṃ rathassa aṅgapaccaṅgānaṃ. Evaṃ sattamyatthe.

Kvacīti kimatthaṃ? Yo vo ānanda mayā dhammo ca vinayo ca desito paññatto, ānando atthesu vicakkhaṇo.

309, 318. Dutiyāpañcamīnañca.

Dutiyāpañcamīnañca atthe kvaci chaṭṭhīvibhatti hoti.

Tassa bhavanti vattāro, sahasā kammassa kattāro, evaṃ dutiyatthe.

Assavanatā dhammassa parihāyanti, kinnu kho ahaṃ tassa sukhassa bhāyāmi, sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno, bhīto catunnaṃ āsīvisānaṃ ghoravisānaṃ, bhāyāmi ghoravisassa nāgassa. Evaṃ pañcamyatthe.

310, 324. Kamma karaṇa nimittatthesu sattamī.

Kammakaraṇanimittatthesu sattamīvibhatti hoti.

Sundarāvuso ime ājīvakā bhikkhūsu abhivādenti. Evaṃ kammatthe.

Hatthesu piṇḍāya caranti, pattesu piṇḍāya caranti, pathesu gacchanti. Evaṃ karaṇatthe.

Dīpi cammesu haññate, kuñjaro dantesu haññate, evaṃ nimittatthe.

311, 325. Sampadāne ca.

Sampadāne ca sattamīvibhatti hoti.

Saṅghe dinnaṃ mahapphala, saṅghe gotamī dehi, saṅghe te dinne ahañceva pūjito bhavissāmi.

312, 326. Pañcamyatthe ca.

Pañcamyatthe ca sattamīvibhatti hoti.

Kadalīsu gaje rakkhanti.

313, 327. Kālabhāvesu ca.

Kālabhāvesu ca kattari payujjamāne sattamīvibhatti hoti.

Pubbaṇhasamaye gato, sāyanhasamaye āgato. Bhikkhūsu bhojīyamānesu gato, bhuttesu āgato. Gosuduyhamānesu gato, duddhāsu āgato.

314, 328. Upa’jhādhikissaravacane.

Upaadhiiccetesaṃ payoge adhikaissaravacane sattamīvibhatti hoti.

Upa khāriyaṃ doṇo, upa nikkhe kahāpaṇaṃ. Adhi brahmadatte pañcālā, adhi naccesu gotamī, adhi devesu buddho.

315, 329. Maṇḍitu’ssukkesu tatiyā.

Maṇḍitaussukkaiccetesvatthesu tatiyāvibhatti hoti, sattamī ca.

Ñāṇena pasīdito, ñāṇasmiṃ vā pasīdito, ñāṇena ussukko, ñāṇasmiṃ vā ussukko tathāgato vā tathāgatagotto vā.

Iti nāmakappe kārakakappo chaṭṭho kaṇḍo.

Kārakakappo niṭṭhito.

4. Samāsakappa

Sattamakaṇḍa

316, 331. Nāmānaṃ samāso yuttattho.

Tesaṃ nāmānaṃ payujjamānapadatthānaṃ yo yuttattho, so samāsasañño hoti.

Kathinadussaṃ, āgantukabhattaṃ, jīvitindriyaṃ, samaṇabrāhmaṇā, sāriputtamoggallānā, brāhmaṇa gahapatikā.

Nāmānamiti kimatthaṃ? Devadatto pacati, yaññadatto pacati.

Yuttatthoti kimatthaṃ? Bhato rañño putto devadattassa.

Samāsaiccanena kvattho? Kvaci samāsantagatānamakāranto.

317, 332. Tesaṃ vibhattiyo lopā ca.

Tesaṃ yuttatthānaṃ samāsānaṃ vibhattiyo lopā ca honti.

Kathinadussaṃ, āgantukabhattaṃ.

Tesaṃgahaṇena samāsataddhitākhyātakitakānaṃ vibhattipaccayapadakkharāgamā ca lopā honti. Vāsiṭṭho, venateyyo.

Caggahaṇa mavadhāraṇatthaṃ, pabhaṅkaro, amataddado, medhaṅkaro, dīpaṅkaro.

318, 333. Pakati cassa sarantassa.

Luttāsu vibhattīsu assa sarantassa liṅgassa pakatirūpāni honti.

Cakkhusotaṃ, mukhanāsikaṃ, rājaputto, rājapuriso.

319, 330. Upasagganipātapubbako abyayībhāvo.

Upasagganipātapubbako samāso abyayībhāvasañño hoti.

Nagarassa samīpe pavattati kathā iti upanagaraṃ, darathānaṃ abhāvo niddarathaṃ, makasānaṃ abhāvo nimmakasaṃ, vuḍḍhānaṃ paṭipāṭi yathāvuḍḍhaṃ, ye ye vuḍḍhā vā yathāvuḍḍhaṃ, jīvassa yattako paricchedo yāvajīvaṃ, cittamadhikicca pavattanti te dhammāti adhicittaṃ, pabbatassa tiro tiropabbataṃ, sotassa pati pavattati nāvā iti patisotaṃ, pāsādassa anto antopāsādaṃ.

Abyayībhāvamiccanena kvattho? Aṃvibhattīna makārantā abyayībhāvā.

320, 335. So napuṃsakaliṅgo.

So abyayībhāvasamāso napuṃsakaliṅgova daṭṭhabbo.

Kumārīsu adhikicca pavattati kathā iti adhikumāri, vadhuyā samīpe pavattati kathā iti upavadhu, gaṅgāya samīpe pavattati kathā iti upagaṅgaṃ, maṇikāya samīpe pavattati kathā iti upamaṇikaṃ.

321, 349. Digussekattaṃ.

Digussa samāsassa ekattaṃ hoti, napuṃsakaliṅgattañca.

Tayo lokā tilokaṃ, tayo daṇḍā tidaṇḍaṃ, tīṇi nayanāni tinayanaṃ, tayo siṅgā tisiṅgaṃ. Catasso disā catuddisaṃ, pañca indriyāni pañcindriyaṃ.

322, 359. Tathā dvande pāṇi tūriya yoggasenaṅgakhuddajantuka vividhaviruddha visabhāgatthādīnañca.

Tathā dvande samāse pāṇi tūriya yogga senaṅgakhuddajantuka vividhaviruddha visabhāgatthaiccevamādīnaṃ ekattaṃ hoti, napuṃsakaliṅgattañca.

Taṃ yathā? Cakkhu ca sotañca cakkhusotaṃ, mukhañca nāsikā ca mukhanāsikaṃ, chavi ca maṃsañca lohitañca chavimaṃsalohitaṃ. Evaṃ pāṇyaṅgatthe.

Saṅkho ca paṇavo ca saṅkhapaṇavaṃ, gītañca vāditañca gītavāditaṃ, daddari ca ḍiṇḍimo ca daddariḍiṇḍimaṃ. Evaṃ tūriyaṅgatthe.

Phālo ca pācanañca phālapācanaṃ, yugañca naṅgalañca yuganaṅgalaṃ. Evaṃ yoggaṅgatthe.

Asi ca cammañca asicammaṃ, dhanu ca kalāpo ca dhanukalāpaṃ, hatthī ca asso ca hatthiassaṃ, ratho ca pattiko ca rathapattikaṃ. Evaṃ senaṅgatthe.

Ḍaṃsā ca makasā ca ḍaṃsamakasaṃ, kuntho ca kipilliko ca kunthakipillikaṃ, kīṭo ca sarīsapo ca kīṭasarīsapaṃ. Evaṃ khuddajantukatthe.

Ahi ca nakulo ca ahinakulaṃ, biḷāro ca mūsiko ca biḷāramūsikaṃ, kāko ca ulūko ca kākolūkaṃ. Evaṃ vividhaviruddhatthe.

Sīlañca paññāṇañca sīlapaññāṇaṃ, samatho ca vipassanā ca samathavipassanaṃ, vijjā ca caraṇañca vijjācaraṇaṃ. Evaṃ visabhāgatthe.

Ādiggahaṇaṃ kimatthaṃ? Dāsī ca dāso ca dāsidāsaṃ, itthī ca pumā ca itthipumaṃ, patto ca cīvarañca pattacīvaraṃ, chattañca upāhanā ca chattupāhanaṃ, tikañca catukkañca tikacatukkaṃ, veno ca rathakāro ca venarathakāraṃ, sākuṇiko ca māgaviko ca savakuṇikamāgavikaṃ, dīgho ca majjhimo ca dīghamajjhimaṃ iccevamādi.

323, 360. Vibhāsā rukkha tiṇa pasukha na dhañña janapadādīnañca.

Rukkhatiṇa pasu dhana dhañña janapadaiccevamādīnaṃ vibhāsā ekattaṃ hoti, napuṃsakaliṅgattañca dvande samāse. Assattho ca kapītano ca assatthakapītanaṃ, assatthakapītanā vā. Usīrañca bīraṇañca usīrabīraṇaṃ, usīrabīraṇā vā. Ajo ca eḷako ca ajeḷakaṃ, ajeḷakā vā. Hiraññañca suvaṇṇañca hiraññasuvaṇṇaṃ, hiraññasuvaṇṇā vā. Sāli ca yavo ca sāliyavaṃ, sāliyavā vā. Kāsī ca kosalā ca kāsikosalaṃ, kāsikosalā vā.

Ādiggahaṇaṃ kimatthaṃ? Sāvajjañca anavajjañca sāvajjānavajjaṃ, sāvajjā navajjā vā. Hīnañca paṇītañca hīnapaṇītaṃ. Hīnapaṇītā vā. Kaṇho ca sukko ca kaṇhasukkaṃ, kaṇhasukkā vā.

324, 339. Dvipade tulyādhikaraṇe kammadhārayo.

Dve padāni tulyādhikaraṇāni yadā samasyante, tadā so samāso kammadhārayasañño hoti.

Mahanto ca so puriso cāti mahāpuriso, kaṇho ca so sappo cāti kaṇhasappo, nīlañca taṃ uppalañcāti nīluppalaṃ, lohitañca taṃ candanañcāti lohitacandanaṃ, brāhmaṇī ca sā dārikā cāti brāhmaṇadārikā, khattiyā ca sā kaññā cāti khattiyakaññā.

Kammadhārayaiccanena kvattho? Kammadhārayasaññe ca.

325, 348. Saṅkhyāpubbo digu.

Saṅkhyāpubbo kammadhārayasamāso digusañño hoti.

Tīṇi malāni timalaṃ, tīṇi phalāni tiphalaṃ, tayo lokā tilokaṃ, tayo daṇḍā tidaṇḍaṃ, catasso disā catuddisaṃ, pañca indriyāni pañcindriyaṃ, satta godāvariyo sattagodāvaraṃ.

Diguiccanena kvattho? Digusse kattaṃ.

326, 341. Ubhe tappurisā.

Ubhe digukammadhārayasamāsā tappurisasaññā honti.

Na brāhmaṇo abrāhmaṇo, na vasalo avasalo, na bhikkhu abhikkhu, na pañcavassaṃ apañcavassaṃ, na pañcapūlī apañcapūlī, na sattagodāvaraṃasattagodāvaraṃ, na dasagavaṃ adasagavaṃ, na pañcagavaṃ apañcagavaṃ.

Tappurisaiccanena kvattho? Attaṃ nassa tappurise.

327, 351. Amādayo parapadebhi.

Tā amādayo nāmehi parapadebhi yadā samasyante, tadā so samāso tappurisasañño hoti.

Bhūmiṃ gato bhūmigato, sabbarattiṃ sobhaṇo sabbarattisobhaṇo. Apāyaṃ gato apāyagato, issarena kataṃ issarakataṃ, sallena viddho sallaviddho, kathinassa dussaṃ kathinadussaṃ, āgantukassa bhattaṃ āgantukabhattaṃ, methunā apeto methunāpeto, corā bhayaṃ corabhayaṃ, rañño putto rājaputto, dhaññānaṃ rāsi dhaññarāsi, rūpe saññā rūpasaññā, saṃsāre dukkhaṃ saṃsāradukkhaṃ.

328, 352. Aññapadatthesu bahubbīhi.

Aññesaṃ padānaṃ atthesu dve nāmāni bahūni nāmāni yadā samasyante, tadā so samāso bahubbīhi sañño hoti.

Āgatā samaṇā imaṃ saṅghārāmaṃ soyaṃ āgatasamaṇo, saṅghārāmo. Jitāni indriyāni anena samaṇena soyaṃ jitindriyo, samaṇo. Dinno suṅko yassa rañño soyaṃ dinnasuṅko, rājā. Niggatā janā asmā gāmā soyaṃ niggatajano, gāmo. Chinno hatto yassa purisassa soyaṃ chinnahattho, puriso. Sampannāni sassāni yasmiṃ janapade soyaṃ sampannasasso, janapado.

Nigrodhassa parimaṇḍalo nigrodhaparimaṇḍalo, nigrodhaparimaṇḍalo iva parimaṇḍalo yo rājakumāro soyaṃ nigrodhaparimaṇḍalo. Atha vā nigrodhaparimaṇḍalo iva parimaṇḍalo yassa rājakumārassa soyaṃ nigrodhaparimaṇḍalo, rājakumāro.

Cakkhuno bhūto cakkhubhūto, cakkhubhūto iva bhūto yo bhagavā soyaṃ cakkhubhūto, bhagavā.

Suvaṇṇassa vaṇṇo suvaṇṇavaṇṇo, suvaṇṇavaṇṇo viya vaṇṇo yassa bhagavato soyaṃ suvaṇṇavaṇṇo, bhagavā.

Brahmuno saro brahmassaro, brahmassaro viya saro yassa bhagavato soyaṃ brahmassaro, bhagavā.

Sayaṃ patita paṇṇa pupphaphalavāyutoyāhārāti paṇṇañca pupphañca phalañca paṇṇapupphaphalāni, sayameva patitāni sayaṃpatitāni, sayaṃpatitāni ca tāni paṇṇapupphaphalāni ceti sayaṃpatitapaṇṇapupphaphalāni vāyu ca toyañca vāyutoyāni, sayaṃpatitapaṇṇapupphaphalāni ca vāyutoyāni ca sayaṃpatitapaṇṇapupphaphalavāyutoyāni. Sayaṃpatitapaṇṇapupphaphalavāyutoyāni āhārā yesaṃ te sayaṃpatitapaṇṇapupphaphalavāyutoyāhārā, isayo. Yamettha vattabbaṃ, taṃ heṭṭhā vuttameva. Ayaṃ pana dvandakammadhārayagabbho tulyādhikaraṇapahubbīhi.

Atha vā – sayaṃpatitapaṇṇapupphaphalavāyutoyehi āhārā yesaṃ te sayaṃpatitapaṇṇapupphaphalavāyutoyāhārā. Ayaṃ pana bhinnādhikaraṇabahubbīhi.

Nānā dumapatita pupphavāsita sānūti nānāpakārā dumā nānādumā, nānādumehi patitāni nānādumapati tāni, nānādumapatitāni ca tāni pupphāni ceti nānādumapatitapupphāni, nānādumapatitapupphehi vāsitā nānādumapatitapupphavāsitā, nānādumapatitapupphavāsitā sānū yassa pabbatarājassa soyaṃ nānādumapatitapupphavāsitasānu, pabbatarājā. Ayaṃ pana kammadhārayatappurisagabbho tulyādhikaraṇabahubbīhi.

Atha vā – vāsitā sānū vāsitasānu, sāpekkhatte satipi gamakattā samāso. Nānādumapatitapupphehi vāsitasānū yassa pabbatarājassa soyaṃ nānādumapatitapupphavāsitasānu, pabbatarājā. Ayaṃ pana bhinnādhikaraṇabahubbīhi.

Byālambambudharabinducumbitakūṭoti ambuṃ dhāretīti ambudharo, ko so? Pajjunno. Vividhā ālambo byālambo, byālambo ca so ambudharo cāti byālambambudharo, byālambambudharassa bindū byālambambudharabindū, byālambambudharabindūhi cumbito byālambambudharabinducumbito, byālambamburebinducumbito kūṭo yassa pabbatarājassa soyaṃ byālambambudharabinducumbitakūṭo. Ayaṃ pana kammadhārayatappurisagabbho tulyādhikaraṇabahubbīhi.

Atha vā – cumbito kūṭo cumbitakūṭo, sāpekkhatte satipi gamakattā samāso. Byālambambudharabindūhi cumbitakūṭo yassa pabbatarājassa soyaṃ byālambambudharabinducumbitakūṭo. Ayaṃ pana bhinnādhikaraṇabahubbīhi.

Amita bala parakkamajutīti na mitā amitā, balañca parakkamo ca juti ca balaparakkamajutiyo, amitā balaparakkamajutiyo yassa soyaṃ amitabalaparakkamajuti, ayaṃ pana kammadhārayadvandagabbho tulyādhikaraṇabahubbīhi.

Pīṇorakkhaṃsa bāhūti uro ca akkhañca aṃso ca bāhu ca urakkhaṃsabāhavo, pīṇā urakkhaṃsabāhavo yassa bhagavato soyaṃ pīṇorakkhaṃsabāhu. Ayaṃ pana dvandavabbho tulyādhikaraṇabahubbīhi.

Pīṇa gaṇḍa vadana thanūrujaghanāti gaṇḍo ca vadanañca thano ca ūru ca jaghanañca gaṇḍavadanathanūrujaghanā, pīṇā gaṇḍavadanathanūrujaghanā yassā sāyaṃ pīṇagaṇḍavadanathanūrujaghanā. Ayampi dvandagabbho tulyādhikaraṇabahubbīhi.

Vavara surāsura garuḍa manuja bhujaga gandhabba makuṭa kūṭa cumbita selasaṅghaṭṭita caraṇoti surā ca asurā ca garuḍā ca manujā ca bhujagā ca gandhabbā ca surāsuragaruḍamanujabhujagagandhabbā, pavarā ca te surāsuragaruḍamanujabhujaga gandhabbā ceti pavarasurāsuragaruḍamanujabhujagagandhabbā, pavarasurāsuragaruḍamanujabhujagagandhabbānaṃ makuṭāni pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭāni, pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭānaṃ kūṭāni pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭakūṭāni, pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭakūṭesu cumbitā pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭakūṭacumbitā, pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭakūṭacumbitā ca te selā cāti pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭakūṭacumbitaselā, pavarasurāsura garuḍamanujabhujagagandhabbamakuṭakūṭacumbitaselehi saṅghaṭṭitā pavarasurāsura garuḍamanujabhujagagandhabbamakuṭakūṭacumbitaselasaṅghaṭṭitā, pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭakūṭacumbitaselasaṅghaṭṭitā caraṇā yassa tathāgatassa soyaṃ pavarasurāsuragaruḍamanujabhujagagandhabbamakuṭakūṭacumbitaselasaṅghaṭṭitacaraṇo, tathāgato, ayaṃ pana dvandakammadhārayatappurisagabbho tulyādhikaraṇabahubbīhi.

Atha vā–saṅghaṭṭitā caraṇā saṅghaṭṭitacaraṇā, sāpekkhatte satipi gamakattā samāso. Pavarasurāsura garuḍamanujabhujaga gandhabbamakuṭakūṭacumbitaselehi saṅghaṭṭitacaraṇā yassa tathāgatassa soyaṃ pavarasurāsuragaruḍa manujabhujaga gandhabbamakuṭakūṭacumbitaselasaṅghaṭṭita caraṇo. Ayaṃ pana bhinnādhikaraṇabahubbīhi.

Catuddisoti catasso disā yassa soyaṃ catuddiso, bhagavā.

Pañcacakkhūti pañca cakkhūni yassa tathāgatassa soyaṃ pañcacakkhu, tathāgato.

Dasabaloti dasa balāni yassa soyaṃ dasabalo, bhagavā.

Anantañāṇoti nassa anto anantaṃ, anantaṃ ñāṇaṃ yassa tathāgatassa soyaṃ anantañāṇo, tathāgato.

Amita ghana sarīroti na mitaṃ amitaṃ, ghanaṃ eva sarīraṃ ghanasarīraṃ, amitaṃ ghanasarīraṃ yassa tathāgatassa soyaṃ amitaghanasarīro, tathāgato.

Amita bala parakkama pattoti na mitā amitā, balañca parakkamo ca balaparakkamā, amitā eva balaparakkamā amitabalaparakkamā, amitabalaparakkamā pattā yena soyaṃ amitabalaparakkamapatto, bhagavā. Ayaṃ pana kammadhārayadvandagabbho tulyādhikaraṇabahubbīhi.

Matta bhamara gaṇa cumbita vikasitapupphavallināgarukkho pasobhita kandaroti mattā eva bhamarā mattabhamarā, mattabhamarānaṃ gaṇā mattabhamaragaṇā, mattabhamaragaṇehi cumbitāni mattabhamaraṇacumbitāni, vikasitāni eva pupphāni vikasitapupphāni, mattabhamaragaṇacumbitāni vikasitapupphāni yesaṃ tehi mattabhamaragaṇacumbitavikasitapupphā, valli ca nāgarukkho ca mallināgarukkhā, mattabhamaragaṇacumbitavikasitapupphā ca te vallināgarukkhā ceti mattabhamaragaṇacumbitavikasitapupphavallināgarukkhā, mattabhamaragaṇacumbitavikasitapupphavallināgarukkhehi upasobhitāni mattabhamaragaṇacumbitavikasitapupphavallināgarukkho pasobhitāni, mattabhamaragaṇacumbitavikasitapupphavallināgarukkho pasobhitāni kandarāni yassa pabbatarājassa soyaṃ mattabhamaragaṇacumbitavikasitapuppha vallināgarukkho paso bhitakandaro, pabbatarājā. Ayaṃ pana dvandakammadhārayatappurisagabbho tulyādhikaraṇabahubbīhi.

Atha vā–upasobhitāni kandarāni upasobhitakandarāni, sāpekkhatte satipi gamakattā samāso. Mattabhamaragaṇacumbitavikasitapupphavallināgarukkhehi upasobhitakandarāni yassa pabbatarājassa soyaṃ mattabhamaragaṇacumbitavikasitapupphavallināgarukkho pasobhitakandaro, pabbatarājā. Ayaṃ pana bhinnādhikaraṇabahubbīhi.

Nānā rukkha tiṇa patita pupphopasobhita kandaroti rukkho ca tiṇañca rukkhatiṇāni, nānā pakārāni eva rukkhatiṇāni nānārukkhatiṇāni, nānārukkhatiṇehi patitāni nānārukkhatiṇapatitāni, nānārukkhatiṇapatitāni ca tāni pupphāni ceti nānārukkhatiṇapatitapupphāni, nānārukkhatiṇapatitapupphehi upasobhitāni nānārukkhatiṇapatita pupphopasobhitāni, nānārukkhatiṇapatitapupphopasobhitāni kandarāni yassa pabbatarājassa soyaṃ nānārukkhatiṇapatitapupphopasobhitakandaro, pabbatarājā. Ayaṃ pana dvandakammadhārayatappurisagabbho tulyādhikaraṇabahubbīhi.

Atha vā–upasobhitāni eva kandarāni upasobhitakandarāni, (sāpekkhatte satipi gamakattā samāso.) Nānārukkhatiṇapatitapupphehi upasobhitakandarāni yassa pabbatarājassa soyaṃ nānārukkhatiṇapatitapupphopasobhitakandaro, pabbatarājā. Ayaṃ pana bhinnādhikaraṇabahubbīhi.

Nānā musala phāla pabbata taru kaliṅgara sara dhanugadāsi tomarahatthāti musalo ca phālo ca pabbato ca taru ca kaliṅgaro ca saro ca dhanu ca gadā caasi ca tomaro, ca musalaphālapabbatatarukaliṅgarasaradhanugadāsitomarā, nānā pakārā eva musalaphālapabbatatarukaliṅgarasaradhanugadāsitomarā nānāmusalaphālapabbatatarukaliṅgarasaradhanugadāsitomarā, nānāmusalaphālapabbatatarukaliṅgarasaradhanugadāsitomarā hatthesu yesaṃ te nānāmusalaphālapabbatatarukaliṅgara saradhanugadāsitomarahatthā. Ayaṃ pana dvandakammadhārayagabbho bhinnādhikaraṇabahubbīhi.

Bahubbīhi iccanena kvattho? Bahubbīhimhi ca.

329, 357. Nāmānaṃ samuccayo dvando.

Nāmānaṃ ekavibhattikānaṃ yo samuccayo, so dvandasañño hoti.

Candimā ca sūriyo ca candimasūriyā, samaṇo ca brāhmaṇo ca samaṇabrāhmaṇā, sāriputto ca moggallāno ca sāriputtamoggallānā, brāhmaṇo ca gahapatiko ca brāhmaṇagahapatikā, yamo ca varuṇo ca yamavaruṇā, kuvero ca vāsavo ca kuveravāsavā.

Dvandaiccanena kvattho? Dvandaṭṭhā vā.

330, 340. Mahataṃ mahā tulyādhikaraṇe pade.

Tesaṃ mahantasaddānaṃ mahāādeso hoti tulyādhikaraṇe pade.

Mahanto ca so puriso cāti mahāpuriso, mahantī ca sā devī cāti mahādevī, mahantañca taṃ balañcāti mahābalaṃ, mahanto ca so nāgo cāti mahānāgo, mahanto ca so yaso cāti mahāyaso, mahantañca taṃ padumavanañcāti mahāpadumavanaṃ, mahantī ca sā nadī cāti mahānadī, mahanto ca so maṇi cāti mahāmaṇi, mahanto ca so gahapatiko cāti mahāgahapatiko, mahantañca taṃ dhanañcāti mahādhanaṃ, mahanto ca so puñño cāti mahāpuñño.

Bahuvacanaggahaṇena kvaci mahanta saddassa mahādeso hoti. Mahantañca taṃ phalañcāti mahapphalaṃ, mahabbalaṃ, evaṃ mahaddhanaṃ, mahabbhayaṃ.

331, 353. Itthiyaṃ bhāsitapumitthī pumāva ce.

Itthiyaṃ tulyādhikaraṇe pade ce bhāsitapumitthī pumāva daṭṭhabbā.

Dīghā jaṅghā yassa soyaṃ dīghajaṅgho, kalyāṇabhariyo, pahūtapañño.

Bhāsitapupeti kimatthaṃ? Brāhmaṇabandhu ca sā bhariyā cātibrāhmaṇabandhubhariyā.

332, 343. Kammadhārayasaññe ca.

Kammadhārayasaññe ca samāse itthiyaṃ tulyādhikaraṇe pade pubbe bhāsitapumitthī ce, pumāva daṭṭhabbā. Brāhmaṇadārikā, khattiyakaññā, khattiyakumārikā.

Bhāsitapumeti kimatthaṃ? Khattiyabandhudārikā, brāhmaṇabandhudārikā.

333, 344. Attaṃ nassa tappurise.

Nassa padassa tappurise uttarapade attaṃ hoti.

Nabrāhmaṇo abrāhmaṇo, avasalo, abhikkhu, apañcavassaṃ, apañcagavaṃ.

334, 345. Sare ana.

Nassa padassa tappurise ana ādeso hoti sare pare.

Na asso anasso, anissaro, anariyo.

335, 346. Kada kussa.

Kuiccetassa kada hoti sare pare.

Kucchitaṃ annaṃ kadannaṃ, kucchitaṃ asanaṃ kadassanaṃ.

Sareti kimatthaṃ? Kucchitā dārā yesaṃ (apuññakārānaṃ) te hontīti kudārā, kujanā. Evaṃ kuputtā, kugehā, kuvatthā, kudāsā.

336, 347. Kā’ppatthesu ca.

Kuiccetassa hoti appatthesu ca.

Kālavaṇaṃ, kāpupphaṃ.

Bahuvacanaggahaṇaṃ kimatthaṃ? Kuiccetassa anappatatthesupi kvaci hoti, kāpurisā.

337, 350. Kvaci samāsantagatānamakāranto.

Samāsantagatānaṃ nāmānamanto saro kvaci akāro hoti.

Devānaṃ rājā devarājo, devarājā, devānaṃ sakhā devasakho, devasakhā, pañca ahāni pañcāhaṃ, sattāhaṃ, pañcagavaṃ, chattupāhanaṃ, upasaradaṃ, visālakkho, vimukho.

Kāraggahaṇaṃ kimatthaṃ? Ākāranta ikārantā ca honti, paccakkhā dhammā yassa soyanti paccakkhadhammā, surabhino gandho surabhigandhi, sundaro gandho sugandhi, pūtino gandho pūtigandhi, kucchito gandho kugandhi, duṭṭhu gandho yassa soyanti dugandhi, pūti eva gandho pūtigandhi.

Nadīantā ca kattuantā ca kapaccayo hoti samāsante.

Bahū nadiyo yasmiṃ soyaṃ bahunadiko, janapado. Bahavo kattāro yassa soyaṃ bahukattuko, puriso.

338, 356. Nadimhā ca.

Nadimhā ca kapaccayo hoti samāsante.

Bahū nadiyo yasmiṃ soyanti bahunadiko. Bahū kantiyo yassa soyanti bahukantiko. Bahunāriko.

339, 358. Jāyāya tudaṃ jāni patimhi.

Jāyāiccetāya tudaṃ jāniiccete ādesā honti patimhi pare.

Tudaṃpatī, jānipatī.

340, 355. Dhanumhā ca.

Dhanumhā ca āpaccayo hoti samāsante.

Gāṇḍīvo dhanu yassa soyaṃ gāṇḍīvadhanvā.

341, 336. Aṃ vibhattīnamakārantā abyayībhāvā.

Tasmā akārantā abyayībhāvasamāsā parāsaṃ vibhattīnaṃ kvaci aṃ hoti.

Adhicittaṃ, yathāvuḍḍhaṃ, upakumbhaṃ, yāvajīvaṃ, tiropabbataṃ, tiropākāraṃ, tirokuṭṭaṃ, antopāsādaṃ.

Kvacīti kimatthaṃ? Adhicittassa bhikkhuno.

342, 337. Saro rasso napuṃsake.

Napuṃsake vattamānassa abyayībhāvasamāsassa liṅgassa saro rasso hoti.

Kumārīsu adhikicca pavattati kathā iti adhikumāri. Upavadhu, upagaṅgaṃ, upamaṇikaṃ.

343, 338. Aññasmā lopo ca.

Aññasmā abyayībhāvasamāsā anakārantā parāsaṃ vibhattīnaṃ lopo ca hoti.

Adhitthi, adhikumāri, upavadhu.

Iti nāmakappe samāsakappo sattamo kaṇḍo.

Samāsakappo niṭṭhito.

5. Taddhitakappa

Aṭṭhamakaṇḍa

344, 361. Vāṇa’pacce.

Ṇapaccayo hoti vā ‘‘tassāpacca’’ miccetasmiṃ atthe.

Vasiṭṭhassa apaccaṃ vāsiṭṭho, vasiṭṭhassa apaccaṃ vā, vasiṭṭhassa apaccaṃ vāsiṭṭhī, vasiṭṭhassa apaccaṃ vāsiṭṭhaṃ. Evaṃ bhāradvājo, bhāradvājī, bhāradvājaṃ. Gotamo, gotamī, gotamaṃ. Vāsudevo, vāsudevī, vāsudevaṃ. Bāladevo, bāladevī, bāladevaṃ. Vesāmitto, vesāmittī vesāmittaṃ.

345, 366. Ṇāyana ṇāna vacchādito.

Tasmā vacchādito gottagaṇato ṇāyanaṇānapaccayā honti vā ‘‘tassāpacca’’miccetasmiṃ atthe.

Vacchassa apaccaṃvacchāyano, vacchāno, vacchassa apaccaṃ vā, vacchassa apaccaṃ vacchāyanī, vacchānī, vacchassa apaccaṃ vacchāyanaṃ, vacchānaṃ. Sakaṭassa apaccaṃ sākaṭāyano, sākaṭāno, sakaṭassa apaccaṃ vā, sākaṭāyanī, sā kaṭānī, sākaṭāyanaṃ, sākaṭānaṃ. Evaṃ kaṇhāyano, kaṇhāno, kaṇhassa apaccaṃ vā. Kaṇhāyanī, kaṇhānī, kaṇhāyanaṃ, kaṇhānaṃ. Aggivessāyano, aggivessāno, aggivessāyanī, aggivessānī, aggivessāyanaṃ, aggivessānaṃ. Gacchāyano, gacchāno, gacchāyanī, gacchānī, gacchāyanaṃ, gacchānaṃ. Kappāyano, kappāno, kappāyanī, kappānī, kappāyanaṃ, kappānaṃ. Moggallāyano, moggallāno, moggallāyanī, moggallānī, moggallāyanaṃ, moggallānaṃ. Muñcāyano, muñcāno, muñcāyanī, muñcānī, muñcāyanaṃ, muñcānaṃ. Saṅghāyano, saṅghāno, saṅghāyanī, saṅghānī, saṅghāyanaṃ, saṅghānaṃ. Lomāyano, lomāno, lomāyanī, lomānī, lomāyanaṃ, lomānaṃ, sākamāyano, sākamāno, sākamāyanī, sākamānī, sākamāyanaṃ, sākamānaṃ. Nārāyano, nārāno, nārāyanī, nārānī, nārāyanaṃ, nārānaṃ. Corāyanocorāno, corāyanī, corānī, corāyanaṃ, corānaṃ, āvasālāyano, āvasālāno, āvasālāyanī, āvasālānī, āvasālāyanaṃ, āvasālānaṃ. Dvepāyano, dvepāno, dvepāyanī, dvepānī, dvepāyanaṃ, dvepānaṃ. Kuñcāyano, kuñcāno, kuñcāyanī, kuñcānī, kuñcāyanaṃ, kuñcānaṃ. Kaccāyano, kaccāno, kaccāyanī, kaccānī, kaccāyanaṃ, kaccānaṃ.

346, 367. Ṇeyyo kattikādīhi.

Tehi gottagaṇehi kattikādīhi ṇeyyapaccayo hoti vā ‘‘tassāpacca’’miccetasmiṃ atthe.

Kattikāya apaccaṃ kattikeyyo, kattikāya apaccaṃ vā. Evaṃ venateyyo, rohiṇeyyo, gaṅgeyyo, kaddameyyo, nādeyyo, āleyyo, āheyo, kāmeyyo, suciyā apaccaṃ soceyyo, sāleyyo, bāleyyo, māleyyo, kāleyyo.

347, 368. Ato ṇi vā.

Tasmā akārato ṇipaccayo hoti vā ‘‘tassāpacca’’miccetasmiṃ atthe.

Dakkhassa apaccaṃ dakkhi, dakkhassa apaccaṃ vā. Duṇassa apaccaṃ doṇi, duṇassa apaccaṃ vā, evaṃ vāsavi, sakyaputti, nāṭaputti, dāsaputti, dāsavi, vāruṇi, gaṇḍi, bāladevi, pāvaki, jenadatti, buddhi, dhammi, saṅghi, kappi, anuruddhi.

Vāti vikappanatthena ṇikapaccayo hoti ‘‘tassāpacca’’miccetasmiṃ atthe. Sakyaputtassa apaccaṃ sakyaputtiko. Evaṃ nāṭaputtiko, jenadattiko.

148, 371. Ṇavo’ pakvādīhi.

Upakuiccevamādīhi ṇavapaccayo hoti vā ‘‘tassāpacca’’miccetasmiṃ atthe.

Upakussa apaccaṃ opakavo, upakussa apaccaṃ vā. Manuno apaccaṃ mānavo, manuno apaccaṃ vā. Bhaggussa apaccaṃ bhaggavo, bhaggussa apaccaṃ vā, paṇḍussa apaccaṃ paṇḍavo, paṇḍussa apaccaṃ vā, bahussa apaccaṃ bāhavo, bahussa apaccaṃ vā.

349, 372. Ṇera vidhavādito.

Tasmā vidhavādito ṇerapaccayo hoti vā ‘‘tassāpacca’’miccetasmiṃ atthe.

Vidhavāya apaccaṃ vedhavero, vidhavāya apaccaṃ vā. Bandhukiyā apaccaṃ bandhukero, bandhukiyā apaccaṃ vā. Samaṇassa apaccaṃ sāmaṇero, samaṇassa apaccaṃ vā. Evaṃ sāmaṇerī, sāmaṇeraṃ, nāḷikero, nāḷikerī, nāḷikeraṃ.

350, 373. Yena vā saṃsaṭṭhaṃ tarati carati vahati ṇiko.

Yena vā saṃsaṭṭhaṃ, yena vā tarati, yena vā carati, yena vā vahati iccetesvatthesu ṇikapaccayo hoti vā.

Tilena saṃsaṭṭhaṃ bhojanaṃ telikaṃ, tilena saṃsaṭṭhaṃ vā. Evaṃ goḷikaṃ, ghātikaṃ.

Nāvāya taratīti nāviko, nāvāya tarati vā. Evaṃ oḷumpiko.

Sakaṭena caratīti sākaṭiko, sakaṭena carati vā. Evaṃ pattiko, daṇḍiko, dhammiko, pādiko.

Sīsena vahatīti sīsiko, sīsena vahati vā. Aṃsena vahatīti aṃsiko, aṃsena vahati vā. Evaṃ khandhiko, aṅguliko.

Vāti vikappanatthena aññesupi ṇikapaccayo hoti. Rājagahe vasatīti rājagahiko, rājagahe vasati vā. Rājagahe jāto rājagahiko, rājagahe jāto vā. Evaṃ māgadhiko, sāvatthiko, kāpila vatthiko, pāṭaliputtiko, vesāliko.

351, 374. Tamadhīte tenakatādi sannidhāna niyoga sippa bhaṇḍa jīvikatthesu ca.

Tamadhīte, tenakatādiatthe, tamhi sannidhānā, tattha niyutto, tamassa sippaṃ, tamassa bhaṇḍaṃ, tamassa jīvikaṃ iccetesvatthesu ca ṇikapaccayo hoti vā.

Vinayamadhīte venayiko, vinayamadhīte vā. Evaṃ suttantiko, ābhidhammiko, veyyākaraṇiko.

Kāyena kataṃ kammaṃ kāyikaṃ, kāyena kataṃ kammaṃ vā. Evaṃ vācasikaṃ, mānasikaṃ.

Sarīre sannidhānā vedanā sārīrikā, sarīre sannidhānā vā, evaṃ mānasikā.

Dvāre niyutto dovāriko, dvāre niyutto vā. Evaṃ bhaṇḍāgāriko, nāgariko, nāvakammiko.

Vīṇā assa sippaṃ veṇiko, vīṇā assa sippaṃ vā. Evaṃ pāṇaviko, modiṅgiko, vaṃsiko.

Gandho assa bhaṇḍaṃ gandhiko, gandho assa bhaṇḍaṃ vā. Evaṃ teliko, goḷiko.

Urabbhaṃ hantvā jīvatīti orabbhiko, urabbhaṃ hantvā jīvati vā. Magaṃ hantvā jīvatīti māgaviko, magaṃ hantvā jīvati vā. Evaṃ sokariko, sākuṇiko.

Ādiggahaṇena aññatthāpi ṇika paccayo yojetabbo. Jālena hato jāliko, jālena hato vā.

Suttena bandho suttiko, suttena bandho vā.

Cāpo assa āvudho cāpiko, cāpo assa āvudho vā. Evaṃ tomariko, muggariko, mosaliko.

Vāto assa ābādho vātiko, vāto assa ābādho vā. Evaṃ semhiko, pittiko.

Buddhe pasanno buddhiko, buddhe pasanno vā. Evaṃ dhammiko, saṅghiko.

Buddhassa santakaṃ buddhikaṃ, buddhassa santakaṃ vā. Evaṃ dhammikaṃ, saṅghikaṃ.

Vatthena kītaṃ bhaṇḍaṃ vatthikaṃ, vatthena kītaṃ bhaṇḍaṃ vā. Evaṃ kumbhikaṃ, phālikaṃ, kiṃ kaṇikaṃ, sovaṇṇikaṃ.

Kumbho assa parimāṇaṃ kumbhikaṃ, kumbho assa parimāṇaṃ vā.

Kumbhassa rāsi kumbhikaṃ, kumbhassa rāsi vā.

Kumbhaṃ arahatīti kumbhiko, kumbhaṃ arahati vā.

Akkhena dibbatīti akkhiko, akkhena dibbati vā. Evaṃ sālākiko, tindukiko, ambaphaliko. Kapiṭṭhaphaliko, nāḷikeriko iccevamādi.

352, 376. Ṇa rāgā tasse damaññatthesu ca.

Ṇapaccayo hoti vā rāgamhā ‘‘tena rattaṃ’’ iccetasmiṃ atthe, ‘‘tassedaṃ’’ aññatthesu ca.

Kasāvena rattaṃ vatthaṃ kāsāvaṃ, kasāvena rattaṃ vatthaṃ vā. Evaṃ kosumbhaṃ, hāliddaṃ, pāṭaṅgaṃ, rattaṅga, mañjiṭṭhaṃ, kuṅkumaṃ.

Sūkarassa idaṃ maṃsaṃ sokaraṃ, sūkarassa idaṃ maṃsaṃ vā. Evaṃ māhisaṃ.

Udumbarassa avidūre pavattaṃ vimānaṃ odumbaraṃ, udumbarassa avidūre pavattaṃ vimānaṃ vā.

Vidisāya avidūre nivāso vediso, vidisāya avidūre nivāso vā.

Mathurāya jāto māthuro, mathurāya jāto vā.

Mathurāya āgato māthuro, mathurāya āgato vā.

Kattikāya niyutto māso kattiko, kattikāya niyutto māso vā. Evaṃ māgasiro, phusso, māgho, phagguno, citto, vesākho, jeṭṭho, āsaḷho, sāvaṇo, bhaddo, assayujo.

Na vuddhi nīlapītādo, paccaye saṇakārake.

Phakāro phussasaddassa, ‘‘siro’’ti sirasaṃ vade.

Sikkhānaṃ samūho sikkho, bhikkhānaṃ samūho bhikkho. Evaṃ kāpoto, māyūro, kokilo.

Buddhe, assa devatā buddho. Evaṃ bhaddo, māro, māhindo, vessavaṇo, yāmo, somo, nārāyaṇo.

Saṃvaccharamadhīte saṃvaccharo. Evaṃ mohutto, nemitto, aṅgavijjo, veyyākaraṇo, chando, bhāsso, cando.

Vasādānaṃ visayo deso vāsādo. Evaṃ kumbho, sākunto, ātisāro.

Udumbarā asmiṃ padese santīti odumbaro. Sāgarehi nibbatto sāgaro. Sāgalamassa nivāso sāgalo. Mathurā assa nivāso māthuro. Mathurāya issaro māthuro. Iccevamādayo yojetabbā.

353, 378. Jātādīnamimiyā ca.

Jātaiccevamādīnamatthe imaiyapaccayā honti.

Pacchā jāto pacchimo. Evaṃ antimo, majjhimo, purimo, uparimo, heṭṭhimo, gopphimo. Bodhisattajātiyā jāto bodhisattajātiyo, evaṃ assajātiyo, hatthijātiyo, manussajātiyo.

Ādiggahaṇena niyuttatthāditopi tadassatthāditopi ima iya ika iccete paccayā honti. Anto niyutto antimo. Evaṃ antiyo, antiko.

Putto assa atthi, tasmiṃ vā vijjatīti puttimo. Evaṃ puttiyeva, puttiko, kappimo, kappiyo, kappiko.

Caggahaṇena kiyapaccayo hoti niyuttatthe. Jātiyaṃ niyutto jātikiyo, andhe niyutto andhakiyo, jātiyā andho jaccandho, jaccandhe niyutto jaccandhakiyo.

354, 379. Samūhatthe kaṇa ṇā.

Samūhatthe kaṇa ṇaiccete paccayā honti.

Rājaputtānaṃ samūho rājaputtako. Evaṃ rājaputto, mānussako, mānusso, māyūrako, māyūro, māhiṃsako, māhiṃso.

355, 380. Gāma jana bandhu sahāyādīhitā.

Gāma jana bandhu sahāyaiccevamādīhi paccayo hoti samūhatthe.

Gāmānaṃ samūho gāmatā. Evaṃ janatā, bandhutā, sahāyatā, nagaratā.

356, 381. Tadassa ṭhānamiyo ca.

‘‘Tadassa ṭhāna’’ miccetasmiṃ atthe iyapaccayo hoti.

Madanassa ṭhānaṃ madaniyaṃ, bandhanassa ṭhānaṃ bandhaniyaṃ, mucchanassa ṭhānaṃ mucchaniyaṃ, evaṃ rajaniyaṃ, kamaniyaṃ, gamaniyaṃ, dussaniyaṃ, dassaniyaṃ.

357, 382. Upamatthāyitattaṃ.

Upamatthe āyitattapaccayo hoti.

Dhūmo viya dissati aduṃ vanaṃ tadidaṃ dhūmāyitattaṃ, timiraṃ viya dissati aduṃ vanaṃ tadidaṃ timirāyitattaṃ.

358, 383. Tannissitatthe lo.

‘‘Tannissitatthe, tadassa ṭhāna’’miccetasmiṃ atthe ca lapaccayo hoti.

Duṭṭhu nissitaṃ duṭṭhullaṃ, vedaṃ nissitaṃ vedallaṃ, duṭṭhu ṭhānaṃ duṭṭhullaṃ, vedassa ṭhānaṃ vedallaṃ.

359, 384. Ālu tabbahule.

Ālupaccayo hoti tabbahulatthe.

Abhijjhā assa pakati abhijjhālu, abhijjhā assa bahulā vā abhijjhālu. Evaṃ sītālu, dhajālu, dayālu.

360, 387. Ṇya tta tā bhāve tu.

Ṇyattatāiccete paccayā honti bhāvatthe.

Alasassa bhāvo ālasyaṃ, arogassa bhāvo ārogyaṃ. Paṃsukūlikassa bhāvo paṃsukūlikattaṃ, anodarikassa bhāvo anodarikattaṃ. Saṅgaṇikārāmassa bhāvo saṅgaṇikārāmatā, niddārāmassa bhāvo niddārāmatā.

Tuggahaṇena ttanapaccayo hoti. Puthujjanattanaṃ, vedanattanaṃ.

361, 388. Ṇa visamādīhi.

Ṇapaccayo hoti visamādīhi ‘‘tassa bhāvo’’iccetasmiṃ atthe.

Visamassa bhāvo vesamaṃ, sucissa bhāvo socaṃ.

362, 389. Ramaṇīyādito kaṇa.

Ramaṇīyaiccevamādito kaṇa paccayo hoti ‘‘tassa bhāvo’’iccetasmiṃ atthe.

Ramaṇīyassa bhāvo rāmaṇīyakaṃ, manuññassa bhāvo mānuññakaṃ.

363, 390. Visese taratamisikiyiṭṭhā.

Visesatthe tara tama isika iya iṭṭhaiccete paccayā honti.

Sabbe ime pāpā, ayamimesaṃ visesena pāpoti pāpataro. Evaṃ pāpatamo, pāpisiko, pāpiyo, pāpiṭṭho.

364, 398. Tadassatthīti vī ca.

‘‘Tadassatthi’’iccetasmiṃ atthe paccayo hoti.

Medhā yassa atthi, tasmiṃ vā vijjatītimedhāvī. Evaṃ māyāvī.

Caggahaṇena sopaccayo hoti. Sumedhā yassa atthi, tasmiṃ vā vijjatīti sumedhaso.

365, 399. Tapādito sī.

Tapādito paccayo hoti ‘‘tadassatthi’’iccetasmiṃ atthe.

Tapo yassa atthi tasmiṃ vā vijjatīti tapassī. Evaṃ yasassī, tejassī.

266, 400. Daṇḍādito ikaī.

Daṇḍādito ika īiccete paccayā honti ‘‘tadassatthi’’iccetasmiṃ atthe.

Daṇḍo yassa atthi, tasmiṃ vā vijjatīti daṇḍiko, daṇḍī. Evaṃ māliko, mālī.

367, 401. Madhvādito ro.

Madhuiccevamādito rapaccayo hoti ‘‘tadassatthi’’iccetasmiṃ atthe.

Madhu yassa atthi, tasmiṃ vā vijjatīti madhuro. Evaṃ kuñjaro, muggaro, mukharo, susiro, (sīsaro, sukaro, suṅkaro), subharo, suciro, ruciro.

368, 402. Guṇādito vantu.

Guṇaiccevamādito vantupaccayo hoti ‘‘tadassatthi’’iccetasmiṃ atthe.

Guṇo yassa atthi, tasmiṃ vā vijjatīti guṇavā. Evaṃ yasavā, dhanavā, paññavā, balavā, bhagavā.

369, 403. Satyādīhi mantu.

Satiiccevamādīhi mantupaccayohoti ‘‘tadassatthi’’ iccetasmiṃ atthe.

Sati yassa atthi, tasmiṃ vā vijjatīti satimā, evaṃ jutimā, rucimā, thutimā, dhitimā, matimā, bhāṇumā.

370, 405. Saddhāditoṇa.

Saddhāiccevamādito ṇa paccayo hoti ‘‘tadassatthi’’iccetasmiṃ atthe.

Saddhā yassa atthi, tasmiṃ vā vijjatībhi saddho, evaṃ pañño, amaccharo.

371, 404. Āyussukārāsa mantumhi.

Āyussa anto ukāro asādeso hotimantumhi paccaye pare.

Āyu assa atthi, tasmiṃ vā vijjatīti āyasmā.

372, 385. Tappakativacane mayo.

Tappakativacanatthe mayapaccayo hoti.

Suvaṇṇena pakataṃ kammaṃ sovaṇṇamayaṃ. Evaṃ rūpiyamayaṃ jatumayaṃ, rajatamayaṃ, iṭṭhakamayaṃ, ayomayaṃ, mattikā mayaṃ, dārumayaṃ, gomayaṃ.

373, 406. Saṅkhyāpūraṇe mo.

Saṅkhyāpūraṇatthe mapaccayo hoti.

Pañcannaṃ pūraṇo pañcamo, evaṃ sattamo, aṭṭhamo, navamo, dasamo.

374, 408. Sa chassavā.

Chassa sakārādeso hoti vā saṅkhyāpūraṇatthe.

Channaṃ pūraṇo saṭṭho, chaṭṭho vā.

375, 412. Ekādito dasassī.

Ekādito dasassa ante īpaccayo hoti vā saṅkhyāpūraṇatthe.

Eko ca dasa ca ekādasa, ekādasannaṃ pūraṇī ekādasī. Pañcaca dasa ca pañcadasa, pañcadasannaṃ pūraṇī pañcadasī. Cattāro ca dasa ca catuddasa, catuddasannaṃ pūraṇī cātuddasī.

Pūraṇeti kimatthaṃ? Ekādasa, pañcadasa.

376, 257. Dase so niccañca.

Dasasadde pare niccaṃ chassa so hoti.

Soḷasa.

377, 0. Ante niggahitañca.

Tāsaṃ saṅkhyānaṃ ante niggahitāgamo hoti.

Pañcadasi, cātuddasi.

378, 414. Ti ca.

Tāsaṃ saṅkhyānaṃ ante tikārāgamo hoti. Vīsati, tiṃsati.

379, 258. La darānaṃ.

Dakāra rakārānaṃ saṅkhyānaṃ lakārādeso hoti. Soḷasa, cattālīsaṃ.

380, 255. Vīsati dasesu bā dvissa tu.

Vīsati dasaiccetesu dvissa bā hoti.

Bāvīsatindriyāni, bārasa manussā.

Tuggahaṇena dvissa du di do ādesā ca honti. Durattaṃ, dirattaṃ, diguṇaṃ, dohaḷinī.

381, 254. Ekādito dassa ra saṅkhyāne.

Ekādito dasassa dakārassa rakāro hoti vā saṅkhyāne.

Ekārasa, ekādasa, bārasa, dvādasa.

Saṅkhyāneti kimatthaṃ? Dvādasāyatanāni.

382, 259. Aṭṭhādito ca.

Aṭṭhaiccevamādito ca dasasaddassa dakārassa rakārādeso hoti vā saṅkhyāne.

Aṭṭhārasa, aṭṭhadasa.

Aṭṭhāditoti kimatthaṃ? Pañcadasa, soḷasa.

Saṅkhyāneti kimatthaṃ? Aṭṭhadasiko.

383, 253. Dvekaṭṭhānamākāro vā.

Dvi eka aṭṭhaiccetesamanto ākāro hoti vā saṅkhyāne.

Dvādasa, ekādasa, aṭṭhārasa.

Saṅkhyāneti kimatthaṃ? Dvidanto, ekadanto, ekacchanno, aṭṭhatthambho.

384, 407. Catucchehī tha ṭhā.

Catu chaiccetehi tha ṭhaiccete paccayā honti saṅkhyāpūraṇatthe.

Catuttho, chaṭṭho.

385, 409. Dvitīhi tiyo.

Dvi tiiccetehi tiyapaccayo hoti saṅkhyāpūraṇatthe.

Dutiyo, tatiyo.

386, 410. Tiye dutāpi ca.

Dvi tiiccetesaṃ du taiccete ādesā honti tiyapaccaye pare.

Dutiyo, tatiyo.

Apiggahaṇena aññesupi dviiccetassa duādeso hoti. Durattaṃ.

Caggahaṇena dviiccetassa dikāro hoti. Dirattaṃ, diguṇaṃ saṅghāṭiṃ pārupetvā.

387, 411. Tesamaḍḍhūpapadena aḍḍhuḍḍha divaḍḍha diyaḍḍhaḍḍhatiyā.

Tesaṃ catuttha dutiya tatiyānaṃ aḍḍhūpapadānaṃ aḍḍhaḍḍhudivaḍḍha diyaḍḍha aḍḍhatiyādesā honti, aḍḍhūpapadena sahanippajjante.

Aḍḍhena catuttho aḍḍhuḍḍho, aḍḍhena dutiyo divaḍḍho, aḍḍhena dutiyo diyaḍḍho, aḍḍhena tatiyo aḍḍhatiyo.

388, 68. Sarūpānamekasesvasakiṃ.

Sarūpānaṃ padabyañjanānaṃ ekaseso hoti asakiṃ. Puriso ca puriso ca purisā.

Sarūpānamiti kimatthaṃ? Hatthī ca asso ca ratho ca pattiko ca hatthiassarathapattikā,

Asakinti kimatthaṃ? Puriso.

389, 413. Gaṇane dasassa dviticatupañcachasattaaṭṭhanavakānaṃ vī ti cattāra paññā cha sattāsanavā yosu, yonañcīsamāsaṃ ṭhi ri tī tuti.

Gaṇane dasassa dvika tika catukka pañcaka chakka sattakaaṭṭhaka navakānaṃ sarūpānaṃ katekasesānaṃ yathāsaṅkhyaṃ vī ti cattāra paññā cha satta asa navaiccādesā honti asakiṃ yosu, yonañca īsaṃ āsaṃ ṭhi ri ti īti utiiccādesā honti. Pacchā puna nippajjante.

Vīsaṃ, tiṃsaṃ, cattālīsaṃ, paññāsaṃ, saṭṭhi, sattari, sattati, asīti, navuti.

Asakinti kimatthaṃ? Dasa.

Gaṇaneti kimatthaṃ? Dasadasakā purisā.

390, 256. Catūpapadassa lopo tuttarapadādicassa cucopi navā.

Catūpapadassa gaṇane pariyāpannassa tukārassa lopo hoti, uttarapadādicakārassa cucopi ādesā honti navā.

Cuddasa, coddasa, catuddasa.

Apiggahaṇena anupapadassāpi padādicakārassa. Lopohoti navā, cassa cucopi honti. Tālīsaṃ, cattālīsaṃ, cuttālīsaṃ, cottālīsaṃ.

391, 423. Yadanupapannā nipātanā sijjhanti.

Ye saddā aniddiṭṭhalakkhaṇā, akkharapadabyañjanato, itthipumanapuṃsakaliṅgato, nāmupasagganipātato, abyayībhāvasamāsataddhitākhyātato, gaṇanasaṅkhyākālakārakappayogasaññāto, sandhipakativuddhilopāgamavikāraviparitato, vibhattivibhajanato ca, te nipātanā sijjhanti.

392, 418. Dvādito ko’nekattheca.

Dviiccevamādito kapaccayo hoti anekatthe ca, nipātanā sijjhanti.

Satassa dvikaṃ dvisataṃ, satassa tikaṃ tisataṃ, satassa catukkaṃ catusataṃ, satassa pañcakaṃ pañcasataṃ, satassa chakkaṃ chasataṃ, satassa sattakaṃ sattasataṃ, satassa aṭṭhakaṃ aṭṭhasataṃ, satassa navakaṃ navasataṃ, satassa dasakaṃ dasasataṃ, sahassaṃ hoti.

393, 415. Dasadasakaṃ sataṃ dasakānaṃ sataṃ sahassañca yomhi.

Gaṇane pariyāpannassa dasadasakassa sataṃ hoti, satadasakassa sahassaṃ hoti yomhi pare.

Sataṃ, sahassaṃ.

Dvikādīnaṃ taduttarapadānañca nippajjante yathāsaṅkhyaṃ. Satassa dvikaṃ (tadidaṃ hoti) dvisataṃ, evaṃ tisataṃ, catusataṃ, pañcasataṃ, chasataṃ, sattasataṃ, aṭṭhasataṃ, navasataṃ, dasasataṃ, sahassaṃ hoti.

394, 416. Yāva taduttari dasaguṇitañca.

Yāva tāsaṃ saṅkhyānaṃ uttari dasaguṇitañca kātabbaṃ.

Taṃ yathā? Dasassa gaṇanassa dasaguṇitaṃ katvā sataṃ hoti, satassa dasaguṇitaṃ katvā sahassaṃ hoti, sahassassa dasaguṇitaṃ katvā dasasahassaṃ hoti, dasasahassassa dasaguṇitaṃ katvāsatasahassaṃ hoti, satasahassassa dasaguṇitaṃ katvādasasatasahassaṃ hoti, dasasatasahassassadasaguṇitaṃ katvā koṭi hoti, koṭisatasahassassa sataguṇitaṃ katvā pakoṭi hoti. Evaṃ sesāpi yojetabbā.

Caggahaṇaṃ visesanatthaṃ.

395, 417. Sakanāmehi.

Yāsaṃ pana saṅkhyānaṃ aniddiṭṭhanāmadheyyānaṃ sakehi sakehi nāmehi nippajjante.

Satasahassānaṃ sataṃ koṭi, koṭisatasahassānaṃ sataṃ pakoṭi, pakoṭisatasahassānaṃ sataṃ koṭipakoṭi, koṭipakoṭisatasahassānaṃ sataṃ nahutaṃ, nahutasatasahassānaṃ sataṃ ninnahutaṃ, ninnahutasatasahassānaṃ sataṃ akkhobhiṇī. Tathā bindu, abbudaṃ, nirabbudaṃ, ahahaṃ, ababaṃ, aṭaṭaṃ, sogandhikaṃ, uppalaṃ, kumudaṃ, padumaṃ, puṇḍarikaṃ, kathānaṃ, mahākathānaṃ, asaṅkhyeyyaṃ.

396, 363. Tesaṃ ṇo lopaṃ.

Tesaṃ paccayānaṃ ṇo lopamāpajjate.

Gotamassa apaccaṃ gotamo. Evaṃ vāsiṭṭho. Venateyyo, ālasyaṃ, ārogyaṃ.

397, 420. Vibhāge dhā ca.

Vibhāgatthe ca dhāpaccayo hoti.

Ekena vibhāgena ekadhā. Evaṃ dvidhā, tidhā, catudhā, pañcadhā, chadhā.

Ceti kimatthaṃ? Sopaccayo hoti. Suttaso, byañjanaso, padaso.

398, 421. Sabbanāmehi pakāravacane tu thā.

Sabbanāmehi pakāravacanatthe thāpaccayo hoti.

So pakāro tathā, taṃ pakāraṃ tathā, tena pakārena tathā, tassa pakārassa tathā, tasmā pakārā tathā, tassa pakārassa tathā, tasmiṃ pakāre tathā. Evaṃ yathā, sabbathā, aññathā, itarathā.

Tuggahaṇaṃ kimatthaṃ? Tatthāpaccayo hoti. So pakāro tathatthā. Evaṃ yathatthā. Sabbathatthā, aññathatthā, itarathatthā.

399, 422. Kimimehi thaṃ.

Kiṃ imaiccetehi thaṃpaccayo hoti pakāravacanatthe.

Ko pakāro kathaṃ, kaṃ pakāraṃ kathaṃ, kena pakārena kathaṃ, kassa pakārassa kathaṃ, kasmā pakārā kathaṃ. Kassa pakārassa kathaṃ, kasmiṃ pakāre kathaṃ, ayaṃ pakāro itthaṃ, imaṃ pakāraṃ itthaṃ, iminā pakārena itthaṃ, imassa pakārassa itthaṃ, imasmā pakārā itthaṃ, imassa pakārassa itthaṃ, imasmiṃ pakāre itthaṃ.

400, 364. Vuddhādisarassa vā’saṃyogantassa saṇe ca.

Ādisarassa vā asaṃyogantassa ādibyañjanassa vā sarassa vuddhi hoti saṇakārake paccaye pare.

Ābhidhammiko, venateyyo, vāsiṭṭho, ālasyaṃ, ārogyaṃ.

Asaṃyogantasseti kimatthaṃ? Bhaggavo, manteyyo, kunteyyo.

401, 375. Māyūnamāgamo ṭhāne.

Iuiccetesaṃ ādibhūtānaṃ mā vuddhi hoti. Tesu ca e o vuddhāgamo hoti ṭhāne.

Byākaraṇamadhīte veyyākaraṇiko, nyāyamadhīte neyyāyiko, byāvacchassa apaccaṃ veyyāvaccho, dvāre niyutto dovāriko.

402, 377. Āttañca.

Iuiccetesaṃ āttañca hoti, rikārāgamo ca ṭhāne.

Isissa bhāvo ārisyaṃ, iṇassa bhāvo āṇyaṃ, usabhassa bhāvo āsabhaṃ, ujuno bhāvo ajjavaṃ, iccevamādī yojetabbā.

Yūnamiti kimatthaṃ? Apāyesu jāto āpāyi ko.

Ṭhāneti kimatthaṃ? Vematiko, opanayiko, opamāyiko, opāyiko.

403, 354. Kvacādimajjhuttarānaṃ dīgharassā paccayesu ca.

Kvaci ādimajjhauttaraiccetesaṃ dīgharassā honti paccayesu ca apaccayesu ca.

Ādidīgho tāva – pākāro, nīvāro, pāsādo, pākaṭo, pātimokkho, pāṭikaṅkho iccevamādi.

Majjhedīgho tāva – aṅgamāgadhiko, orabbhamāgavīko iccevamādi.

Uttaradīgho tāva – khantī paramaṃ tapo titikkhā, añjanā giri, koṭarā vanaṃ, aṅgulī iccevamādi.

Ādirasso tāva – pageva iccevamādi.

Majjherasso tāva – sumedhaso suvaṇṇadharehi iccevamādi.

Uttararasso tāva – bhovādi nāma so hoti, yathābhāvi guṇena so iccevamādi. Aññepi yathājinavacanānuparodhena yojetabbā.

Caggahaṇena apaccayesu cāti atthaṃ samucceti,

404, 370. Tesu vuddhilopāgamavikāraviparītādesā ca.

Tesu ādimajjhuttaresu yathājinavacanānuparodhena kvaci vuddhi hoti, kvaci lopo hoti, kvaci āgamo hoti, kvaci vikāro hoti, kvaci viparīto hoti, kvaci ādeso hoti.

Ādivuddhi tāva – ābhidhammiko, venateyyo iccevamādi.

Majjhevuddhi tāva – sukhaseyyaṃ, sukhakāri dānaṃ, sukhakāri sīlaṃ iccevamādi.

Uttaravuddhi tāva – kāliṅgo, māgadhiko, paccakkhadhammā iccevamādi.

Ādilopo tāva – tālīsaṃ iccevamādi.

Majjhelopo tāva – kattukāmo, kumbhakāraputto, vedallaṃ iccevamādi.

Uttaralopo tāva – bhikkhu, bhikkhunī iccevamādi.

Ādiāgamo tāva – vutto bhagavatā iccevamādi.

Majjheāgamo tāva – sasīlavā, sapaññavāiccevamādi.

Uttaraāgamo tāva – vedallaṃ iccevamādi.

Ādivikāro tāva – ārisyaṃ, āṇyaṃ, āsabhaṃ, ajjavaṃ iccevamādi.

Majjhevikāro tāva – varārisyaṃ, parārisyaṃ iccevamādi.

Uttaravikāro tāva – yāni, tāni, sukhāni iccevamādi.

Ādiviparīto tāva – uggate sūriye uggacchati iccevamādi.

Majjheviparīto tāva – samuggacchati, samuggate sūriye iccevamādi.

Uttaraviparīto tāva – digu, diguṇaṃ iccevamādi.

Ādiādeso tāva – yūnaṃ iccevamādi.

Majjheādeso tāva – nyāyogā iccevamādi.

Uttaraādeso tāva – sabbaseyyo, sabbaseṭṭho, cittaṃ iccevamādi. Evaṃ yathājinavacanānuparodhena sabbattha yojetabbā.

405, 365. Ayuvaṇṇānañcāyo vuddhi.

A iti akāro, i īiti ivaṇṇo, u ūiti uvaṇṇo, tesaṃ akāraivaṇṇuvaṇṇānaṃ ā e ovuddhiyo honti yathāsaṅkhyaṃ, ā ī ūvuddhi ca.

Ābhidhammiko, venateyyo, oḷumpiko.

Puna vuddhiggahaṇaṃ kimatthaṃ? Uttarapadavuddhibhāvatthaṃ, aṅgamagadhehi āgatāti aṅgamāgadhikā. Nigamajanapadesu jātāti negamajānapadā. Purimajanapadesu jātāti porimajānapadā. Sattāhe niyuttoti sattāhikā, catuvijje niyuttoti cātuvijjikā. Iccevamādī yojetabbā.

Vuddhiiccanena kvattho? Vuddhādisarassa vā’saṃyogantassa saṇe ca.

Iti nāmakappe taddhitakappo aṭṭhamo kaṇḍo.

Taddhitakappo niṭṭhito.

6. Ākhyātakappa

Paṭhamakaṇḍa

(Ka)

Ākhyātasāgaramathajjatanītaraṅgaṃ,

Dhātujjalaṃ vikaraṇāgamakālamīnaṃ;

Lopānubandhariyamatthavibhāgatīraṃ,

Dhīrā taranti kavino puthubuddhināvā.

(Kha)

Vicittasaṅkhāraparikkhitaṃ imaṃ,

Ākhyātasaddaṃ vipulaṃ asesato;

Paṇamya sambuddhamanantagocaraṃ,

Sugocaraṃ yaṃ vadato suṇātha me.

(Ga)

Adhikāre maṅgale ceva, nipphanne cāvadhāraṇe;

Anantare ca pādāne, athasaddo pavattati.

416, 429. Atha pubbāni vibhattīnaṃ cha parassapadāni.

Atha sabbāsaṃ vibhattīnaṃ yāni yāni pubbakāni cha padāni, tāni tāni parassapadasaññāni honti.

Taṃ yathā? Ti anti, si tha, mi ma.

Parassapadamiccanena kvattho? Kattari parassapadaṃ.

407, 439. Parāṇyattanopadāni.

Sabbāsaṃ vibhattīnaṃ yāni yāni parāni cha padāni. Tāni tāni attanopadasaññāni honti.

Taṃ yathā? Te ante, se vhe, e mhe.

Attanopadamiccanena kvattho? Attanopadāni bhāve ca kammani.

408, 431. Dve dve paṭhama majjhimuttamapurisā.

Tāsaṃ sabbāsaṃ vibhattīnaṃ parassapadānaṃ, attanopadānañca dve dve padāni paṭhamamajjhimuttamapurisasaññāni honti.

Taṃ yathā? Ti anti iti paṭhamapurisā, si tha iti majjhimapurisā, mi ma iti uttamapurisā. Attanopadānampi te ante iti paṭhamapurisā, se vhe iti majjhimapurisā, e mhe iti uttamapurisā. Evaṃ sabbattha.

Paṭhamamajjhimuttamapurisamiccanena kvattho? Nāmamhi payujjamānepi tulyādhikaraṇe paṭhamo, tumhe majjhimo, amhe uttamo.

409, 441. Sabbesamekābhidhāne paro puriso.

Sabbesaṃ tiṇṇaṃ paṭhamamajjhimuttama purisānaṃ ekābhidhāne paro puriso gahetabbo.

So ca paṭhati, tvañca paṭhasi, tumhe paṭhatha. So ca pacati, tvañca pacasi. Tumhe pacatha. Evaṃ sesāsu vibhattīsu paro puriso yojetabbo.

410, 432. Nāmamhi payujjamānepi tulyādhikaraṇe paṭhamo.

Nāmamhi payujjamānepi appayujjamānepi tulyādhikaraṇe paṭhamapuriso hoti.

So gacchati, te gacchanti.

Appayujjamānepi – gacchati, gacchanti.

Tulyādhikaraṇeti kimatthaṃ? Tena haññase tvaṃ devadattena.

411, 436. Tumhe majjhimo.

Tumhe payujjamānepi appayujjamānepi tulyādhikaraṇe majjhimapuriso hoti.

Tvaṃ yāsi, tumhe yātha.

Appayujjamānepi – yāsi, yātha.

Tulyādhikaraṇeti kimatthaṃ? Tayā paccate odano.

412, 437. Amhe uttamo.

Amhe payujjamānepi appayujjamānepi tulyādhikaraṇe uttamapuriso hoti.

Ahaṃ yajāmi, mayaṃ yajāma.

Appayujjamānepi – yajāmi, yajāma.

Tulyādhikaraṇeti kimatthaṃ? Mayā ijjate buddho.

413, 427. Kāle.

‘‘Kāle’’ iccetaṃ adhikāratthaṃ veditabbaṃ.

414, 428. Vattamānā paccuppanne.

Paccuppanne kāle vattamānāvibhatti hoti.

Pāṭaliputtaṃ gacchati, sāvatthiṃ pavisati.

415, 451. Āṇatyā siṭṭhe’nuttakāle pañcamī.

Āṇatyatthe ca āsīsatthe ca anuttakāle pañcamī vibhatti hoti.

Karotu kusalaṃ, sukhaṃ te hotu.

416, 454. Anumatiparikappatthesu sattamī.

Anumatyatthe ca parikappatthe ca anuttakāle sattamī vibhatti hoti.

Tvaṃ gaccheyyāsi, kimahaṃ kareyyāmi.

417, 460. Apaccakkhe parokkhātīte.

Apaccakkhe atīte kāle parokkhāvibhatti hoti.

Supine kilamāha, evaṃ kila porāṇāhu.

418, 456. Hiyyopabhuti paccakkhe hiyyattanī.

Hiyyopabhuti atīte kāle paccakkhe vā apaccakkhe vā hiyyattanī vibhatti hoti.

So agamā maggaṃ, te agamū maggaṃ.

419, 469. Samīpe’jjatanī.

Ajjappabhuti atīte kāle paccakkhe vā apaccakkhe vā samīpe ajjatanīvibhatti hoti.

So maggaṃ agamī, te maggaṃ agamuṃ.

420, 471. Māyoge sabbakāle ca.

Hiyyattanīajjatanīiccetā vibhattiyo yadā yogā, tadā sabbakāle ca honti.

Mā gamā, mā vacā, mā gamī, mā vacī.

Caggahaṇena pañcamīvibhattipi hoti. Mā gacchāhi.

421, 473. Anāgate bhavissantī.

Anāgate kāle bhavissantī vibhatti hoti.

So gacchissati, karissati. Te gacchissanti, karissanti.

422, 475. Kriyātipanne’tīte kālātipatti.

Kriyātipannamatte atīte kāle kālātipatti vibhatti hoti.

So ce taṃ yānaṃ alabhissā, agacchissā. Te ce taṃ yānaṃ alabhissaṃsu, agacchissaṃsu.

423, 426. Vattamānā ti anti, si tha, mi ma, te ante, se vhe, e mhe.

Vattamānā iccesā saññā hoti ti anti, si tha, mi ma, te ante, se vhe, e mhe iccetesaṃ dvādasannaṃ padānaṃ.

Vattamānā iccanena kvattho? Vattamānā paccuppanne.

424, 450. Pañcamī tu antu, hitha, mima, taṃ antaṃ, ssu vho, e āmase.

Pañcamīiccesā saññā hoti tu antu, hi tha, mima, taṃ antaṃ, ssu vho, e āmase iccetesaṃ dvādasannaṃ padānaṃ.

Pañcamīiccanena kvattho? Āṇatyāsiṭṭhe, nuttakāle pañcamī.

425, 453. Sattamī eyya eyyuṃ, eyyā si eyyā tha, eyyāmi eyyāma, etha eraṃ, etho eyyāvho, eyyaṃ eyyāmhe.

Sattamī iccesā saññā hoti eyya eyyuṃ, eyyāsi eyyātha, eyyāmi eyyāma, etha eraṃ, etho, eyyāvho, eyyaṃ eyyāmhe iccetesaṃ dvādasannaṃ padānaṃ.

Sattamī iccanena kvattho? Anumatiparikappatthesu sattamī.

426, 459. Parokkhā au ettha, aṃmha, tthare, ttho vho, iṃ mhe.

Parokkhā iccesā saññā hoti a u, ettha, aṃ mha, ttha re ttho vho, iṃ mhe iccetesaṃ dvādasannaṃ padānaṃ.

Parokkhā iccanena kvattho? Apaccakkhe parokkhātīte.

427, 455. Hiyyattanī āū, ottha, aṃmhā, tthatthuṃ, se vhaṃ, iṃ mhase.

Hiyyattanī iccesā saññā hoti ā ū, o ttha, aṃ mhā, ttha tthuṃ, se vhaṃ, iṃ mhase iccetesaṃ dvādasannaṃ padānaṃ.

Hiyyattanī iccanena kvattho? Hiyyopabhuti paccakkhe hiyyattanī.

428, 468. Ajjatanī ī uṃ, o ttha, iṃ mhā, ā ū, se vhaṃ, aṃ mhe.

Ajjatanī iccesā saññā hoti ī uṃ, o ttha, iṃmhā, ā ū, sevhaṃ, aṃ mhe iccetesaṃ dvādasannaṃ padānaṃ.

Ajjatanī iccanena kvattho? Samīpejjatanī.

429, 472. Bhavissantī ssati ssanti, ssasi ssatha, ssāmi ssāma, ssate ssante, ssase ssavhe, ssaṃ ssāmhe.

Bhavissantī iccesā saññā hoti ssati ssanti, ssasi ssatha, ssāmi ssāma, ssate ssante, ssase ssavhe, ssaṃ ssāmhe iccetesaṃ dvādasannaṃ padānaṃ.

Bhavissantī iccanena kvattho? Anāgate bhavissantī.

430, 373. Kālātipatti ssā ssaṃsu, sse ssatha, ssaṃ ssāmhā, ssatha sissu, ssase ssavhe, ssiṃ ssāmhase.

Kālātipatti iccesā saññā hoti ssā ssaṃsu, sse ssatha, ssaṃ ssāmhā, ssatha ssisu, ssase ssavhe, ssiṃ ssāmhase iccetesaṃ dvādasannaṃ padānaṃ.

Kālātipatti iccanena kvattho? Kriyātipanne’ tīte kālātipatti.

431, 458. Hiyyattanī sattamī pañcamī vattamānā sabbadhātukaṃ.

Hiyyattanādayo catasso vibhattiyo sabbadhātuka saññā honti.

Agamā, gaccheyya, gacchatu, gacchati.

Sabbadhātuka iccanena kvattho? Ikārāgamo asabbadhātukamhi.

Iti ākhyātakappe paṭhamo kaṇḍo.

Dutiyakaṇḍa

432, 362. Dhātuliṅgehi parā paccayā.

Dhātuliṅgaiccetehi parā paccayā honti.

Karoti, gacchati. Yo koci karoti, taṃ añño ‘‘karohi karohi’’ iccevaṃ bravīti, atha vā karontaṃ payojayati = kāreti. Saṅgho pabbatamiva attānamācarati = pabbatāyati. Taḷākaṃ samuddamiva attānamācarati = samuddāyati, saddo cicciṭamiva attānamācarati = cicciṭāyati, vasiṭṭhassa apaccaṃ vāsiṭṭho. Evamaññepi yojetabbā.

433, 528. Tija gupa kita māne hi kha cha sā vā.

Tija gupa kita mānu iccetehi dhātūhi kha cha sa iccete paccayā honti vā.

Titikkhati, jigucchati, tikicchati, vīmaṃsati.

ti kimatthaṃ? Tejati, gopati, māneti.

434, 534. Bhuja ghasa hara su pādīhi tumicchatthesu.

Bhuja ghasa hara su pāiccevamādīhi dhātūhi tumicchatthesu kha cha saiccete paccayā honti vā.

Bhottumicchati=bubhukkhati, ghasitumicchati=jighacchati, haritumicchati=jigīsati, sotumicchati=sussusati, pātumicchati=pivāsati.

ti kimatthaṃ? Bhottumicchati.

Tumicchatthesūti kimatthaṃ? Bhuñjati.

435, 536. Āya nāmato kattūpamānādācāre.

Nāmato kattūpamānā ācāratthe āyapaccayo hoti.

Saṅgho pabbatamiva attānamācarati = pabbatāyati, taḷākaṃ samuddamiva attānamācarati = samuddāyati, saddo cicciṭamiva attānamācarati = cicciṭāyati. Evamaññepi yojetabbā.

436, 537. Īyūpamānā ca.

Nāmato upamānā ācāratthe ca īyapaccayo hoti.

Achattaṃ chattamiva ācarati =chattīyati, aputtaṃ puttamiva ācarati=puttīyati.

Upamānāti kimatthaṃ? Dhammaṃ ācarati.

Ācāreti kimatthaṃ? Achattaṃ chattamiva rakkhati. Evamaññepi yojetabbā.

437, 538. Nāmamhā’tticchatthe.

Nāmamhā attano icchatthe īyapaccayo hoti.

Attano pattamicchati = pattīyati. Evaṃ vatthīyati, parikkhārīyati, cīvarīyati, dhanīyati, ghaṭīyati.

Atticchattheti kimatthaṃ? Aññassa pattamicchati. Evamaññepi yojetabbā.

438, 540. Dhātūhi ṇe ṇaya ṇāpe ṇāpayā kāritāni hetvatthe.

Sabbehi dhātūhi ṇeṇaya ṇāpe ṇāpayaiccete paccayā honti kāritasaññā ca hetvatthe.

Yo koci karoti, taṃ añño ‘‘karohi karohi’’ iccevaṃ bravīti, atha vā karontaṃ payojayati = kāreti, kārayati, kārāpeti, kārā payati. Ye keci karonti, te aññe ‘‘karotha karotha’’ iccevaṃ bruvanti = kārenti, kārayanti, kārāpenti, kārāpayanti. Yo koci pacati, taṃ añño ‘‘pacāhi pacāhi’’iccevaṃ bravīti, atha vā pacantaṃ payojayati = pāceti, pācayati, pācāpeti, pācāpayati. Ye keci pacanti, te aññe ‘‘pacatha pacatha’’ iccevaṃ bruvanti = pācenti, pācayanti, pācāpenti. Pācāpayanti. Evaṃ bhaṇeti, bhaṇayati, bhaṇāpeti, bhaṇāpayati. Bhaṇenti, bhaṇayanti, bhaṇāpenti, bhaṇāpayanti. Tathariva aññepi yojetabbā.

Hetvattheti kimatthaṃ? Karoti, pacati.

Atthaggahaṇena alapaccayo hoti, jotalati.

439, 539. Dhāturūpe nāmasmā ṇayo ca.

Tasmā nāmasmā ṇayapaccayo hoti kāritasañño ca dhāturūpe sati.

Hatthinā atikkamati maggaṃ = atihatthayati, vīṇāya upagāyati gītaṃ = upavīṇayati, daḷhaṃ karoti vīriyaṃ = daḷhayati, visuddhā hoti ratti = visuddhayati.

Caggahaṇena āra ālaiccete paccayā honti. Santaṃ karoti = santārati, upakkamaṃ karoti = upakkamālati.

440, 445. Bhāvakammesu yo.

Sabbehi dhātūhi bhāvakammesu yapaccayo hoti.

Ṭhīyate, bujjhate, paccate, labbhate, karīyate, yujjate, uccate.

Bhāvakammesūti kimatthaṃ? Karoti, pacati, paṭhati.

441, 447. Tassa cavaggayakāravakārattaṃ sadhātvantassa.

Tassa yapaccayassa cavaggayakāravakārattaṃ hoti dhātūnaṃ antena saha yathāsambhavaṃ.

Vuccate, vuccante, uccate, uccante, paccate, paccante. Majjate, majjante, yujjate, yujjante. Bujjhate, bujjhante, kujjhate, kujjhante, ujjhate, ujjhante. Haññate, haññante. Kayyate, kayyante. Dibbate, dibbante.

442, 448. Ivaṇṇāgamo .

Sabbehi dhātūhi yamhi paccaye, pare ivaṇṇāgamo hoti vā.

Karīyate, karīyati, gacchīyate, gacchīyati.

ti kimatthaṃ? Kayyate.

443, 449. Pubbarūpañca.

Sabbehi dhātūhi yapaccayo pubbarūpamāpajjate vā.

Vuḍḍhate, phallate, dammate, sakkate, labbhate, dissate.

444, 501. Tathā kattari ca.

Yathā heṭṭhā bhāvakammesu yapaccayassa ādeso hoti tathā kattaripi yapaccayassa ādeso kātabbo.

Bujjhati, vijjhati, maññati, sibbati.

445, 433. Bhūvādito a.

Bhūiccevamādito dhātugaṇato apaccayo hoti kattari.

Bhavati, paṭhati, pacati, jayati.

446, 509. Rudhādito niggahitapubbañca.

Rudhaiccevamādito dhātugaṇato apaccayo hoti kattari, pubbe niggahitāgamo hoti.

Rundhati, chindati, bhindati.

Caggahaṇena i ī e oiccete paccayā honti niggahitapubbañca.

Rundhiti, rundhīti, rundheti, rundhoti, sumbhoti, parisumbhoti.

447, 510. Divādito yo.

Divuiccevamādito dhātugaṇato yapaccayo hoti kattari.

Dibbati, thibbati, yujjhati, vijjhati, bujjhati.

448, 512. Svādito ṇu ṇā uṇā ca.

Suiccevamādito dhātugaṇato ṇu ṇā u ṇāiccete paccayā honti kattari.

Abhisuṇoti, abhisuṇāti, saṃvuṇoti, saṃvuṇāti, āvuṇoti, āvuṇāti, pāpuṇoti, pāpuṇāti.

449, 513. Kiyādito nā.

iccevamādito dhātugaṇato paccayo hoti kattari.

Kiṇāti, jināti, dhunāti, munāti, lunāti, punāti.

450, 517. Gahādito ppa ṇhā.

Gahaiccevamādito dhātugaṇato ppaṇhāiccete paccayā honti kattari.

Gheppati, gaṇhāti.

451, 520. Tanādito oyirā.

Tanuiccevamādito dhātugaṇato o yiraiccete paccayā honti kattari.

Tanoti, tanohi, karoti, karohi, kayi rati, kayirāhi.

452, 525. Curādito, ṇe ṇayā.

Curaiccevamādito dhātugaṇato ṇe ṇayaiccete paccayā honti kattari, kāritasaññā ca.

Coreti, corayati, cinteti, cintayati, manteti, mantayati.

453, 444. Attanopadāni bhāve ca kammani.

Bhāve ca kammani ca attanopadāni honti.

Uccate, uccante, majjate, majjante, yujjate, yujjante, kujjhate, kujjhante, labbhate, labbhante, kayyate, kayyante.

454, 440. Kattari ca.

Kattari ca attanopadāni honti.

Maññate, rocate, socate, bujjhate, jāyate.

455, 530. Dhātuppaccayehi vibhattiyo.

Dhātuniddiṭṭhehi paccayehi khādikāritantehi vibhattiyo honti.

Titikkhati, jigucchati, vīmaṃsati, samuddāyati, puttīyati, kāreti, pāceti.

456, 430. Kattari parassapadaṃ.

Kattari parassapadaṃ hoti.

Karoti, pacati, paṭhati, gacchati.

457, 424. Bhūvādayo dhātavo.

Bhūiccevamādayo ye saddagaṇā, te dhātusaññā honti.

Bhavati, bhavanti, carati, caranti, pacati, pacanti, cintayati, cintayanti, hoti, honti, gacchati, gacchanti.

Iti ākhyātakappe dutiyo kaṇḍo.

Tatiyakaṇḍa

458, 461. Kvacādivaṇṇānamekassarānaṃ dvebhāvo.

Ādibhūtānaṃ vaṇṇānaṃ ekassarānaṃ kvaci dvebhāvo hoti.

Titikkhati, jigucchati, tikicchati, vīmaṃsati, bubhukkhati, pivāsati, daddallati, dadāti, jahāti, caṅkamati.

Kvacīti kimatthaṃ? Kampati, calati.

459, 462. Pubbo’bbhāso.

Dvebhūtassa dhātussa yo pubbo, so abbhāsasañño hoti.

Dadhāti, dadāti, babhūva.

460, 506. Rasso.

Abbhāse vattamānassa sarassa rasso hoti. Dadhāti, jahāti.

461, 464. Dutiyacatutthānaṃ paṭhamatatiyā.

Abbhāsagatānaṃ dutiyacatutthānaṃ paṭhamatatiyā honti.

Ciccheda, bubhukkhati, babhūva, dadhāti.

462, 476. Kavaggassa cavaggo.

Abbhāse vattamānassa kavaggassa ca vaggo hoti.

Cikicchati, jigucchati, jighacchati, jigīsati, jaṅgamati, caṅkamati.

463, 532. Mānakitānaṃ vatattaṃ vā.

Mānakitaiccetesaṃ dhātūnaṃ abbhāsagatānaṃ vakāra takārattaṃ hoti vā yathāsaṅkhyaṃ.

Vīmaṃsati, tikicchati.

ti kimatthaṃ? Cikicchati.

464, 504. Hassa jo.

Abbhāse vattamānassa hakārassa jo hoti.

Jahāti, juhvati, juhoti, jahāra.

465, 463. Antassivaṇṇākāro vā.

Abbhāsassa antassa ivaṇṇo hoti, akāro vā.

Jigucchati, pivāsati, vīmaṃsati, jighacchati, babhūva, dadhāti.

ti kimatthaṃ? Bubhukkhati.

466, 489. Niggahitañca.

Abbhāsassa ante niggahitāgamo hoti vā.

Caṅkamati, cañcalati, jaṅgamati.

ti kimatthaṃ? Pivāsati, daddallati.

467, 533. Tato pāmānānaṃ vā maṃ sesu.

Tato abbhāsato pāmānaiccetesaṃ dhātūnaṃ vāmaṃiccete ādesā honti yathāsaṅkhyaṃ sapaccaye pare.

Pivāsati, vīmaṃsati.

468, 462. Ṭhā tiṭṭho.

Ṭhāiccetassa dhātussa tiṭṭhādeso hoti vā.

Tiṭṭhati, tiṭṭhatu, tiṭṭheyya, tiṭṭheyyuṃ.

ti kimatthaṃ? Ṭhāti.

469, 494. Pā pivo.

iccetassa dhātussa pivādeso hoti vā.

Pivati, pivatu, piveyya, piveyyuṃ.

ti kimatthaṃ? Pāti.

470, 514. Ñāssa jā jaṃ nā.

Ñāiccetassa dhātussa jā jaṃ nāādesā honti vā.

Jānāti, jāneyya, jāniyā, jaññā, nāyati.

471, 483. Disassa passa dissa dakkhā vā.

Disaiccetassa dhātussa passa dissa dakkhaiccete ādesā honti vā.

Passati, dissati, dakkhati, adakkha.

ti kimatthaṃ? Addasa.

472, 531. Byañjanantassa co chapaccayesu ca.

Byañjanantassa dhātussa co hoti chapaccayesu paresu.

Jigucchati, tikicchati, jighacchati.

473, 529. Ko khe ca.

Byañjanantassa dhātussa ko hoti khapaccaye pare.

Titikkhati, bubhukkhati.

474, 535. Harassa gīse.

Haraiccetassa dhātussa sabbasseva ādeso hoti sapaccaye pare.

Jigīsati.

475, 565. Brūbhūnamāhabhūvā parokkhāyaṃ.

Brūbhūiccetesaṃ dhātūnaṃ āhabhūvaiccete ādesā honti yathāsaṅkhyaṃ parokkhāyaṃ vibhattiyaṃ.

Āha, āhu, babhūva, babhūvu.

Parokkhāyamiti kimatthaṃ? Abracuṃ.

476, 442. Gamissanto ccho vā sabbāsu.

Gamuiccetassa dhātussa anto makāro ccho hoti vā sabbāsu paccayavibhattīsu.

Gacchamāno, gacchanto. Gacchati, gameti. Gacchatu, gametu. Gaccheyya. Gameyya. Agacchā, agamā. Agacchī, agamī. Gacchissati, gamissati. Agacchissā, agamissā.

Gamisseti kimatthaṃ? Icchati.

477, 479. Vacassajjatanimhi makāro o.

Vacaiccetassa dhātussa akāro ottamāpajjate ajjatanimhi vibhattimhi.

Avoca. Avocuṃ.

Ajjatanimhīti kimatthaṃ? Avaca, avacū.

478, 438. Akāro dīghaṃ hi mi mesu.

Akāro dīghamāpajjate himimaiccetesu vibhattīsu.

Gacchāhi, gacchāmi, gacchāma, gacchāmhe.

Mikāraggahaṇena hivibhattimhi akāro kvaci na dīghamāpajjate. Gacchahi.

479, 452. Ha lopaṃ vā.

Hivibhatti lopamāpajjate vā.

Gaccha, gacchāhi, gama, gamāhi, gamaya, gamayāhi.

ti kimatthaṃ? Gacchati, gamayati.

480, 490. Hotissarehohe bhavissantimhissassa ca.

iccetassa dhātussa saro e ha oha ettamāpajja te bhavissantimhi, ssassa ca lopo hoti vā.

Hehiti, hehinti, hohiti, hohinti, heti, henti, hehissati, hehissanti, hohissati, hohissanti, hessati, hessanti.

ti kimatthaṃ? Bhavissati, bhavissanti.

Bhavissantimhīti kimatthaṃ? Hoti.

481, 524. Karassa sapaccayassa kāho.

Karaiccetassa dhātussa sapaccayassa kāhādeso hoti vā bhavissantimhi vibhattimhi, sassa ca niccaṃ lopo hoti.

Kāhati, kāhiti, kāhasi, kāhisi, kāhāmi, kāhāma.

ti kimatthaṃ? Karissati, karissanti.

Sapaccayaggahaṇena aññehipi bhavissantiyā vibhattiyā khāmi khāma chāmi chāmaiccādayo ādesā honti. Vakkhāmi, vakkhāma, vacchāmi, vacchāma.

Iti ākhyātakappe tatiyo kaṇḍo.

Catutthakaṇḍa

482, 508. Dādantassaṃ mi mesu.

iccetassa dhātussa antassa aṃ hoti mimaiccetesu.

Dammi, damma.

483, 527. Asaṃyogantassa vuddhi kārite.

Asaṃyogantassa dhātussa kārite vuddhi hoti.

Kāreti, kārenti, kārayati, kārayanti, kārāpeti, kārāpenti, kārāpayati, kārāpayanti.

Asaṃyogantasseti kimatthaṃ? Cintayati, mantayati.

484, 542. Ghaṭādīnaṃ vā.

Ghaṭādīnaṃ dhātūnaṃ asaṃyogantānaṃ vuddhi hoti vā kārite.

Ghāṭeti, ghaṭeti, ghāṭayati, ghaṭayati, ghāṭāpeti, ghaṭāpeti, ghāṭāpayati, ghaṭāpayati, gāmeti, gameti, gāmayati, gamayati, gāmāpeti, gamāpeti. Gāmāpayati, gamāpayati.

Ghaṭādīnamiti kimatthaṃ? Kāreti.

485, 434. Aññesu ca.

Aññesu ca paccayesu sabbesaṃ dhātūnaṃ asaṃyogantānaṃ vuddhi hoti.

Jayati, hoti, bhavati.

Caggahaṇena ṇupaccayassāpi vuddhi hoti. Abhisuṇoti.

486, 543. Guha dusānaṃ dīghaṃ.

Guha dusaiccetesaṃ dhātūnaṃ saro dīghamāpajjate kārite.

Gūhayati, dūsayati.

487, 478. Vaca vasa vahādīnamukāro vassa ye.

Vaca vasa vahaiccevamādīnaṃ dhātūnaṃ vakārassa ukāro hoti yapaccaye pare.

Uccate, vuccati, gussati, vuyhati.

488, 481. Ha vipariyayo lo vā.

Hakārassa vipariyayo hoti yapaccaye pare, yapaccayassa ca lo hoti vā.

Vulhati, vuyhati.

489, 519. Gahassa ghe ppe.

Gahaiccetassa dhātussa sabbassa ghekāro hoti ppapaccaye pare.

Gheppati.

490, 518. Halo po ṇhāmhi.

Gahaiccetassa dhātussa hakārassa lopo hoti ṇhāmhi paccaye pare.

Gaṇhāti.

491, 523. Karassa kāsattamajjatanimhi.

Karaiccetassa dhātussa sabbassa kāsattaṃ hoti vā ajjatanimhi vibhattimhi.

Akāsi, akāsuṃ. Akari, akaruṃ.

Kāsattamitibhāvaniddesena aññatthāpi gamo hoti. Ahosi, adāsi.

492, 499. Asasmā mimānaṃ mhimhā’ ntalopo ca.

Asaiccetāya dhātuyā mimaiccetesaṃ vibhattīnaṃ mhimhādesā honti vā, dhātvantassa lopo ca.

Amhi, amha, asmi, asma.

493, 498. Thassa tthattaṃ.

Asaiccetāya dhātuyā thassa vibhattissa tthattaṃ hoti, dhātvantassa lopo ca.

Attha.

494, 495. Tissa tthittaṃ.

Asaiccetāya dhātuyā tissa vibhattissa tthittaṃ hoti, dhātvantassa lopo ca.

Atthi.

495, 500. Tussa tthuttaṃ.

Asaiccetāya dhātuyā tussa vibhattissa tthuttaṃ hoti, dhātvantassa lopo ca.

Atthu.

496, 497. Simhi ca.

Asasseva dhātussa simhi vibhattimhi antassa lopo ca hoti.

Ko nu tvamasi mārisa.

497, 477. Labhasmā ī iṃnaṃ ttha tthaṃ.

Labhaiccetāya dhātuyā ī iṃnaṃ vibhattīnaṃ ttha tthaṃādesā honti, dhātvantassa lopo ca.

Alattha, alatthaṃ.

498, 480. Kusasmā dī cchi.

Kusaiccetāya dhātuyā īvibhattissa cchihoti, dhātvantassa lopo ca.

Akkocchi.

499, 507. Dādhātussa dajjaṃ.

iccetassa dhātussa sabbassa dajjādeso hoti vā.

Dajjāmi, dajjeyya, dadāmi, dadeyya.

500, 486. Vadassa vajjaṃ.

Vadaiccetassa dhātussa sabbassa vajjādeso hoti vā.

Vajjāmi, vajjeyya, vadāmi, vadeyya.

501, 443. Gamissa ghammaṃ.

Gamuiccetassa dhātussa sabbassa ghammādeso hoti vā.

Ghammatu. Ghammāhi, ghammāmi.

ti kimatthaṃ? Gacchatu, gacchāhi, gacchāmi.

502, 493. Yamhi dā dhā mā ṭhā hā pā mahamathādīnamī.

Yamhi paccaye pare dā dhā mā ṭhā hā pā maha matha iccevamādīnaṃ dhātūnaṃ anto īkāramāpajjate.

Dīyati, dhīyati, mīyati, ṭhīyati, hīyati, pīyati, mahīyati, mathīyati.

503, 485. Yajassādissi.

Yajaiccetassa dhātussa ādissa ikārādeso hoti yapaccaye pare.

Ijjate mayā buddho.

504, 470. Sabbato uṃ iṃsu.

Sabbehi dhātūhi uṃvibhattissa iṃsuādeso hoti.

Upasaṅkamiṃsu, nisīdiṃsu.

505, 482. Jara marānaṃ jīra jiyya miyyā vā.

Jara mara iccetesaṃ dhātūnaṃ jīra jiyya miyyādesā honti vā.

Jīrati, jīranti, jiyyati, jiyyanti, miyyati, miyyanti, marati, maranti.

506, 496. Sabbatthā’ sassādilopo ca.

Sabbattha vibhattipaccayesu asaiccetassa dhātussa ādissa lopo hoti vā.

Siyā, santi, sante, samāno.

ti kimatthaṃ? Asi.

507, 501. Asabbadhātuke bhū.

Asasseva dhātussa bhūhoti vā asabbadhātuke.

Bhavissati. Bhavissanti.

ti kimatthaṃ? Āsuṃ.

508, 515. Eyyassa ñāto iyā ñā.

Eyyassa vibhattissa ñāiccetāya dhātuyā parassa iyā ñāādesā honti vā.

Jāniyā, jaññā.

ti kimatthaṃ? Jāneyya.

509, 516. Nāssa lopo yakārattaṃ.

Ñāiccetāya dhātuyā parassa paccayassa lopo hoti vā, yakārattañca.

Jaññā, nāyati.

ti kimatthaṃ? Jānāti.

510, 487. Lopañcettamakāro.

Akārapaccayo lopamāpajjate, ettañca hoti vā.

Vajjemi, vademi, vajjāmi, vadāmi.

511, 521. Uttamokāro.

Okārapaccayo uttamāpajjate vā.

Kurute, karoti.

Okāroti kimatthaṃ? Hoti.

512, 522. Karassākāro ca.

Karaiccetassa dhātussa akāro uttamāpajjate vā.

Kurute, taroti, tubbanti, kayirati.

Karasseti kimatthaṃ? Sarati, marati.

513, 435. O ava sare.

Okārassa dhātvantassa sare pare avādeso hoti.

Cavati. Bhavati.

Oti kimatthaṃ? Jayati.

514, 491. E aya.

Ekārassa dhātvantassa sare pare ayādeso hoti.

Nayati, jayati.

515, 541. Te āvāyā kārite.

Te o eiccete āva āyādese pāpuṇanti kārite.

Lāveti, nāyeti.

Yogavibhāgena aññasmimpi ekārassa āyādeso hoti. Gāyati, gāyanti.

516, 466. Ikārāgamo asabbadhātukamhi.

Sabbasmiṃ asabbadhātukamhi ikārāgamo hoti.

Gamissati, karissati, labhissati, pacissati.

Asabbadhātukamhīti kimatthaṃ? Gacchati, karoti, labhati, pacati.

517, 488. Kvaci dhātuvibhattipaccayānaṃ dīgha viparītādesalopāgamā ca.

Idha ākhyāte aniddiṭṭhesu sādhanesu kvaci dhātuvibhattipaccayānaṃ dīghaviparītādesalopāgamaiccetāni kāriyāni jinavacanānurūpāni kātabbāni.

Jāyati, kareyya, jāniyā, siyā, kare, gacche, jaññā, vakkhetha, dakkhetha, dicchati, agacchi, agacchuṃ, ahosi, ahesuṃ iccevamādīni aññānipi sādhanāni yojetabbāni.

518, 446. Attanopadāni parassapadattaṃ.

Attanopadāni kvaci parassapadattamāpajjante.

Vuccati, labbhati, paccati.

Kvacīti kimatthaṃ? Karīyate, labbhate, paccate.

519, 457. Akārāgamo hiyyattanīajjatanīkālātipattīsu.

Kvaci akārāgamo hoti hiyyattanī ajjatanīkālātipattiiccetāsu vibhattīsu.

Agamā, agamī, agamissā.

Kvacīti kimatthaṃ? Gamā, gamī, gamissā.

520, 502. Brūto ī timhi.

Brūiccetāya dhātuyā īkārāgamo hoti timhi vibhattimhi.

Bravīti.

521, 425. Dhātussanto lopo’nekasarassa.

Dhātussa anto kvaci lopo hoti anekasarassa.

Gacchati, sarati, marati.

Anekasarasseti kimatthaṃ? Pāti, yāti, vāti.

Kvacīti kimatthaṃ? Mahīyati, mathīyati.

522, 476. Isuyamūnamanto ccho vā.

Isu yamu iccetesaṃ dhātūnaṃ anto ccho hoti vā. Icchati, niyacchati.

ti kimatthaṃ? Esati, niyamati.

523, 526. Kāritānaṃ ṇo lopaṃ.

Kāritaiccetesaṃ paccayānaṃ ṇo lopamāpajjate.

Kāreti, kārayati, kārāpeti, kārāpayati.

Sāsanatthaṃ samuddiṭṭhaṃ, mayākhyātaṃ samāsato;

Sakaṃ buddhivisesena, cintayantu vicakkhaṇā.

Iti ākhyātakappe catuttho kaṇḍo.

Ākhyātakappo niṭṭhito.

7. Kibbidhānakappa

Paṭhamakaṇḍa

(Ka)

Buddhaṃ ñāṇasamuddaṃ, sabbaññuṃ lokahetu’khīṇamatiṃ;

Vanditvā pubbamahaṃ, vakkhāmi sasādhanaṃ hi kitakappaṃ.

(Kha)

Sādhanamūlaṃ hi payogaṃ,

Āhu payogamūlamatthañca;

Atthesu visāradamatayo,

Sāsanassudharā jinassa matā.

(Ga)

Andho desakavikalo,

Ghatamadhutelāni bhājanena vinā;

Naṭṭho naṭṭhāni yathā,

Payogavikalo tathā attho.

(Gha)

Tasmā saṃrakkhaṇatthaṃ, munivacanatthassa dullabhassāhaṃ;

Vakkhāmi sissakahitaṃ, kitakappaṃ sādhanena yutaṃ.

524, 561. Dhātuyā kammādimhi ṇo.

Dhātuyā kammādimhi ṇapaccayo hoti.

Kammaṃ karotīti kammakāro, evaṃ kumbhakāro, mālākāro, kaṭṭhakāro, rathakāro, rajatakāro, suvaṇṇakāro, pattaggāho, tantavāyo, dhaññamāyo, dhammakāmo, dhammacāro.

525, 565. Saññāyama nu.

Saññāyamabhidheyyāyaṃ dhātuyā kammādimhi akārapaccayo hoti, nāmamhi ca nukārāgamo hoti.

Ariṃ dametīti arindamo, rājā. Vessaṃ taratīti vessantaro, rājā. Taṇhaṃ karotīti taṇhaṅkaro, bhagavā. Medhaṃ karotīti medhaṅkaro, bhagavā. Saraṇaṃ karotīti saraṇaṅkaro, bhagavā. Dīpaṃ karotīti dīpaṅkaro, bhagavā.

526, 567. Pure dadā ca iṃ.

Purasadde ādimhi dadaiccetāya dhātuyā akārapaccayo hoti, purasaddassa akārassa ca iṃ hoti.

Pure dānaṃ adāsīti purindado devarājā.

527, 568. Sabbato ṇvu tvāvī vā.

Sabbato dhātuto kammādimhi vā akammādimhi vā akāra ṇvu tu āvīiccete paccayā honti.

Taṃ karotīti takkaro, hitaṃ karotīti hitakaro, vineti ettha, etenāti vā vinayo nissāya naṃ vasatīti nissayo.

Ṇvumhi – rathaṃ karotīti rathakārako, annaṃ, dadātīti annadāyako, vineti satteti vināyako, karotīti kārako, dadātīti dāyako, netīti nāyako.

Tumhi – taṃ karotīti takkattā, tassa kattāti vā takkattā. Bhojanaṃ dadātīti bhojanadātā, bhojanassa dātāti vā bhojanadātā. Karotīti kattā. Saratīti saritā.

Āvīmhi – bhayaṃ passatīti bhayadassāvī iccevamādi.

528, 577. Visa ruja padādito ṇa.

Visa ruja padaiccevamādīhi dhātūhi ṇa paccayo hoti.

Pavisatīti paveso, rujatīti rogo, uppajjatīti uppādo, phusatīti phasso, ucatīti oko, bhavatīti bhāvo, ayatīti āyo, sammā bujjhatīti sambodho, viharatīti vihāro.

529, 580. Bhāve ca.

Bhāvatthābhidheyye sabbadhātūhi ṇapaccayo hoti.

Paccate, pacanaṃ vā pāto, cajate, cajanaṃ vā cāgo, evaṃ yāgo, yogo, bhāgo, paridāho.

530, 584. Kvi ca.

Sabbadhātūhi kvipaccayo hoti.

Sambhavatīti sambhū, visesena bhavatīti vibhū, bhujena gacchatīti bhujago, saṃ attānaṃ khanati, saṃ saṭṭhu khanatīti vā saṅkho.

531, 589. Dharādīhi rammo.

Dharaiccevamādīhi dhātūhi rammapaccayo hoti.

Dharati tenāti dhammo, karīyate tanti kammaṃ.

532, 590. Tassīlādīsu ṇītvāvī ca.

Sabbehi dhātūhi tassīlādīsvatthesu ṇī tu āvī iccete paccayā honti.

Piyaṃ pasaṃsituṃ sīlaṃ yassa rañño, so hoti rājā piyapasaṃsī, brahmaṃ carituṃ sīlaṃ yassa puggalassa so hoti puggalo brahmacārī, pasayha pavattituṃ sīlaṃ yassa rañño, so hoti rājā pasayhapavatthā, bhayaṃ passituṃ sīlaṃ yassa samaṇassa, so hoti samaṇo bhayadassāvī iccevamādi.

533, 591. Sadda ku dha cala maṇḍattharudhādīhiyu.

Sadda kudha cala maṇḍatthehi ca rucādīhi ca dhātūhi yupaccayo hoti tassīlādīsvatthesu.

Ghosanasīlo ghosano, bhāsanasīlo bhāsano. Evaṃ viggaho kātabbo. Kodhano, dosano, calano, kampano, phandano, maṇḍano, vibhūsano, rocano, jotano, vaḍḍhano.

534, 562. Pārādigamimhā rū.

Gamuiccetamhā dhātumhā pārasaddādimhā paccayo hoti tassīlādīsvatthesu.

Bhavassa pāraṃ bhavapāraṃ, bhavapāraṃ gantuṃ sīlaṃ yassa purisassa, so hoti puriso bhavapāragū.

Tassīlādīsvīti kimatthaṃ? Pāraṅgato.

Pārādigamimhāti kimatthaṃ? Anugāmī.

535, 593. Bhikkhādito ca.

Bhikkhaiccevamādīhi dhātūhi rūpaccayo hoti tassīlādīsvatthesu.

Bhikkhanasīlo yācanasīlo bhikkhu, vijānanasīlo viññū.

536, 594. Tanatyādīnaṃ ṇuko.

Hanatyādīnaṃ dhātūnaṃ ante ṇukapaccayo hoti tassīlādīsvatthesu.

Āhananasīlo āghātuko, karaṇasīlo kāruko.

537, 566. Nu niggahitaṃ padante.

Padante nukārāgamo niggahitamāpajjate.

Ariṃ dametīti arindamo, rājā. Vessaṃ taratīti vessantaro, rājā. Pabhaṃ karotīti pabhaṅkaro, bhagavā.

538, 595. Saṃhanāññāya vā ro gho.

Saṃpubbāya hanaiccetāya dhātuyā, aññāya vā dhātuyā rapaccayo, hanassa ca gho hoti.

Samaggaṃ kammaṃ samupagacchatīti saṅgho, samantato nagarassa māhire khaññatīti parikhā, antaṃ karotīti antako.

Saṃiti kimatthaṃ? Upahananaṃ upaghāto.

539, 558. Ramhi ranto rādino.

Ramhi paccaye pare sabbo dhātvanto rakārādi lopo hoti.

Antako, pāragū, satthā, diṭṭho iccevamādi.

540, 545. Bhāvakammesu tabbānīyā.

Bhāvakammaiccetesvatthesu tabba anīyaiccete paccayā honti sabbadhātūhi.

Bhavitabbaṃ, bhavanīyaṃ, āsitabbaṃ, āsanīyaṃ, pajjitabbaṃ, pajjanīyaṃ, kattabbaṃ, karaṇīyaṃ, gantabbaṃ, gamanīyaṃ.

541, 552. Ṇyo ca.

Bhāvakammesu sabbadhātūhi ṇyapaccayo hoti.

Kattabbaṃ kāriyaṃ, jetabbaṃ jeyyaṃ, netabbaṃ neyyaṃ, iccevamādi.

Caggahaṇena teyyapaccayo hoti. Ñātabbaṃ ñāteyyaṃ, daṭṭheyyaṃ, patteyyaṃ iccevamādi.

542, 557. Karamhā ricca.

Karaiccetamhā dhātumhā riccapaccayo hoti bhāvakammesu.

Kattabbaṃ kiccaṃ.

543, 555. Bhūto’bba.

Bhūiccetāya dhātuyā ṇyapaccayassa ūkārena saha abbādeso hoti bhāvakammesu.

Bhavitabbo bhabbo, bhavitabbaṃ bhabbaṃ.

544, 556. Vada mada gamu yuja garahākārādīhi jja mma gga yheyyā gāro vā.

Vada mada gamu yuja garahākārantaiccevamādīhi dhātūhi ṇyapaccayassa yathāsaṅkhyaṃ jja mma gga yha eyyādesā honti vā dhātvantena saha, garassaṃ ca gāro hoti bhāvakammesu.

Vattabbaṃ vajjaṃ, madanīyaṃ majjaṃ, gamanīyaṃ gammaṃ, yojanīyaṃ yoggaṃ, garahitabbaṃ gārayhaṃ, dātabbaṃ deyyaṃ, pātabbaṃ peyyaṃ, hātabbaṃ heyyaṃ, mātabbaṃ meyyaṃ, ñātabbaṃ ñeyyaṃ, iccevamādi.

545, 548. Te kiccā.

Ye paccayā tabbādayo riccantā, te kiccasaññāti veditabbā.

Kiccasaññāya kiṃpayojanaṃ? Bhāvakammesu kiccattakhatthā.

546, 562. Aññe kita.

Aññe paccayā kita eva saññā honti.

Kita saññāya kiṃpayojanaṃ? Kattari kita.

547, 596. Nandādīhi yu.

Nandādīhi dhātūhi yupaccayo hoti bhāvakammesu.

Nandīyate nandanaṃ, ninditabbaṃ vā nandanaṃ, gahaṇīyaṃ gahaṇaṃ, caritabbaṃ caraṇaṃ, evaṃ sabbattha yojetabbā.

548, 597. Kattukaraṇapadesesu ca.

Kattukaraṇapadesaiccetesvatthesu ca yupaccayo hoti.

Kattari tāva – rajaṃ haratīti rajoharaṇaṃ toyaṃ.

Karaṇe tāva – karoti tenāti karaṇaṃ.

Padese tāva – tiṭṭhanti tasminti ṭhānaṃ. Evaṃ sabbattha yojetabbā.

549, 550. Rahādito ṇa.

Rakārahakārādyantehi dhātūhi anādesassa nassa ṇo hoti.

Karoti tenāti karaṇaṃ, pūreti tenāti pūraṇaṃ. Gahaṇīyaṃ tenāti gahaṇaṃ. Evamaññepi yojetabbā.

Iti kibbidhānakappe paṭhamo kaṇḍo.

Dutiyakaṇḍa

550, 546. Ṇādayo tekālikā.

Ṇādayo paccayā yupaccayantā tekālikāti veditabbā.

Kumbhaṃ karoti akāsi karissatīti kumbhakāro, karoti akāsi karissati tenāti karaṇaṃ. Evamaññepi yojetabbā.

551, 598. Saññāyaṃ dā dhāto i.

Saññāyamabhidheyyāyaṃ dā dhāto ipaccayo hoti.

Paṭhamaṃ ādīyatīti ādi, udakaṃ dadhātīti udami, mahodakāni dadhātīti mahodadhi, vālāni dadhāti tasminti vāladhi, sammā dhīyatīti sandhi.

552, 609. Ti kita cāsiṭṭhe.

Saññāyamabhidheyyāyaṃ sabbadhātūhi tipaccayo hoti, kita ca āsiṭṭhe.

Jino janaṃ bujjhatūti jinabuddhi, dhanaṃ assa bhavatūti dhanabhūti, bhavatūti bhūto, bhavatūti bhāvo, dhammo janaṃ dadātūti dhammadinno, vaḍḍhatūti vaḍḍhamāno. Evamaññepi yojetabbā.

553, 599. Itthiyamatiyavo vā.

Itthiyamabhidheyyāyaṃ sabbadhātūhi akāra ti yu iccete paccayā honti vā.

Jīratītī jarā, maññatīti mati, cetayatīti cetanā, vedayatīti vedanā. Evamaññepi yojetabbā.

554, 601. Karato ririya.

Karato itthiyamanitthiyaṃ vā abhikheyyāyaṃ rirīyapaccayo hoti vā.

Kattabbā kiriyā, karaṇīyaṃ kiriyaṃ.

555, 612. Atīte tatavantutāvī.

Atīte kāle sabbadhātūhi tatavantutāvīiccete paccayā honti.

Huto, hutavā, hutāvī. Vusito, vusitavā, vusitāvī. Bhutto, bhuttavā, bhuttāvī.

556, 622. Bhāvakammesu ta.

Bhāvakammesu atīte kāle tapaccayo hoti sabbadhātūhi.

Bhāve tāva – tassa gītaṃ, naccaṃ, naṭṭaṃ, hasitaṃ.

Kammani tāva – tena bhāsitaṃ, desitaṃ.

557, 606. Budhagamāditthe kattari.

Budhagamuiccevamādīhi dhātūhi tadatthe gamyamāne tapaccayo hoti kattari sabbakāle.

Sabbe saṅkhatāsaṅkhate dhamme bujjhati abujjhi bujjhissatīti buddho, saraṇaṅgato, samathaṅgato, amathaṅgato, jānāti ajāni jānissatīti ñāto, iccevamādi.

558, 602. Jito ina sabbattha.

Jiiccetāya dhātuyā inapaccayo hoti sabbakāle kattari.

Pāpake akusale dhamme jināti ajini jinissatīti jino.

556, 603. Supato ca.

Supaiccetāya dhātuyā inapaccayo hoti kattari, bhāve ca.

Supatīti supinaṃ, supīyate supinaṃ.

560, 604. Īsaṃdusūhi kha.

Īsaṃdususaddādīhi sabbadhātūhi khapaccayo hoti.

Īsassayo, dussayo, sussayo bhavatā, īsakkaraṃ, dukkaraṃ, sukaraṃ, bhavatā.

561, 636. Icchatthesu samānakattukesu tave tuṃ vā.

Icchatthesu samānakattukesu sabbadhātūhitavetuṃiccete paccayā honti sabbakāle kattari.

Puññāni kātave, saddhammaṃ sotu micchati.

562, 638. Arahasakkādīsu ca.

Arahasakkādīsu ca atthesu sabbadhātūhi tuṃpaccayo hoti.

Ko taṃ ninditumarahati, sakkā jetuṃ dhanena vā. Evamaññepi yojetabbā.

563, 639. Pattavacane alamatthesu ca.

Pattavacane alamatthesu sabbadhātūhi tuṃpaccayo hoti.

Alameva dānāni dātuṃ, alameva puññāni kātuṃ.

564, 640. Pubbakāle’ kakattukānaṃ tuna tvāna tvāvā.

Pubbakāle ekakattukānaṃ dhātūnaṃ tunatvāna tvāiccete paccayā honti vā.

Kātuna kammaṃ gacchati, akātuna puññaṃ kilissati, sattā sutvāna dhammaṃ modanti, ripuṃ jitvāna vasati, dhammaṃ sutvāna’ssa etadahosi, ito sutvāna amutra kathayanti, sutvā jānissāma. Evaṃ sabbattha yojetabbā.

565, 646. Vattamāne mānantā.

Vattamāne kāle sabbadhātūhi mānaantaiccete paccayā honti.

Saramāno rodati. Gacchanto gaṇhāti.

566, 574. Sāsādīhi ratthu.

Sāsaiccevamādīhi dhātūhi ratthupaccayo hoti.

Sāsatīti satthā, sāsati hiṃsatīti vā satthā.

567, 575. Pātitoritu.

iccetāya dhātuyā ritupaccayo hoti.

Pāti puttanti pitā.

568, 576. Mānādīhi rātu.

Mānaiccevamādīhi dhātūhi rātupaccayo hoti, ritu paccayo ca.

Dhammena puttaṃ mānetīti mātā, pubbe bhāsatīti bhātā, mātāpitūhi dhārīyatīti dhītā.

569, 610. Āgamā tuko.

Āiccādimhā gamito tukapaccayo hoti.

Āgacchatīti āgantuko, bhikkhu.

570, 611. Bhabbe ika.

Gamuiccetamhā dhātumhā ikapaccayo hoti bhabbe. Gamissati gantuṃ bhabboti gamiko, bhikkhu.

Iti kibbidhānakappe dutiyo kaṇḍo.

Tatiyakaṇḍa

571, 624. Paccayādaniṭṭhā nipātanā sijjhanti,

Saṅkhyānāmasamāsataddhitākhyātakitakappamhi sappaccayā ye saddā aniṭṭhaṅgatā, te sādhanena nirakkhitvā sakehi sakehi nāmehi nipātanā sijjhanti.

Saṅkhyāyaṃ tāva – ekassa etā hoti, dasassa ca dakārassa rakārādeso hoti. Eko ca dasa ca ekārasa.

Dvissa hoti, dasassa ca dakārassa rakārādeso hoti, dve ca dasa ca bārasa.

Dvissa hoti, dasassa ca vīsaṃ hoti. Dve ca vīsañca bāvīsaṃ.

Chassa so hoti, dasassa ca dakārassa ḷo hoti, cha ca dasa ca soḷasa.

Chaāyatanamhi chassa saḷo hoti, saḷāyatanaṃ. Evaṃ sesā saṅkhyā kātabbā.

Nāmike tāva-ima samāna aparaiccetehi jjajju paccayā honti, ima samānasaddānañca akārasakārādesā honti. Imasmiṃ kāle ajja, ajju, samāne kāle sajja, sajju, aparasmiṃ kāle aparajja, aparajju.

Samāse tāva – bhūmigato, apāyagato, issarakataṃ. Sallaviddho, kathinadussaṃ, corabhayaṃ, dhaññarāsi, saṃsāradukkhaṃ, pubbāparaṃ.

Taddhite tāva – vāsiṭṭho, bhāradvājo, bhaggavo, paṇḍavo, kāleyyo.

Ākhyāte tāva – ‘‘asa bhāve’’ti dhātuto vattamānesu ekavacanabahuvacanesu ekavacanassa tissa sso hoti antena saha, bahuvacanassa antissa ssu hoti antena saha. Evamassa vacanīyo, evamassu vacanīyā.

Āṇattiyaṃ hissa ssu hoti vā, gacchassu, gacchāhi.

Kitake tāva – vada hanaiccevamādīhi dhātūhi kapaccayo hoti, vadassa ca vādo hoti, hanassa ca ghāto hoti. Vādako, ghātako.

Naṭadhātuto tapañcayassa cca ṭṭādesā honti antena saha. Naccaṃ, naṭṭaṃ. Iccevamādayo nipātanā sijjhanti.

572, 625. Sāsa disato tassa riṭṭho ca.

Sāsa disaiccevamādīhi dhātūhi tapaccayassa riṭṭhādeso hoti ṭhāne.

Anusiṭṭho so mayā, diṭṭhaṃ me rūpaṃ.

Caggahaṇena kiccatakārassa ca tuṃ paccayassa ca raṭṭharaṭṭhuṃādesā honti. Dassanīyaṃ daṭṭhabbaṃ. Daṭṭhuṃ vihāraṃ gacchanti samaṇānaṃ.

573, 626. Sādisanta puccha bhanja hansādīhiṭṭho.

Sakāranta puccha bhanja hansa iccevamādīhi dhātūhi tapaccayassa sahādibyañjanena ṭṭhādeso hoti ṭhāne.

Tuṭṭho, ahinā daṭṭho naro, mayā puṭṭho, bhaṭṭho, pabhaṭṭho, haṭṭho, pahaṭṭho, yiṭṭho. Evamaññepi dhātavo sabbattha yojetabbā.

574, 613. Vasato uṭṭha.

Vasaiccetamhā dhātumhā takārapaccayassa sahādibyañjanena uṭṭhādeso hoti ṭhāne.

Vassaṃvuṭṭho.

575, 614. Vassa vā vu.

Vasasseva dhātussa tapaccaye pare vakārassa ukārādeso hoti vā.

Vusitaṃ brahmacariyaṃ, uṭṭho. Vuṭho vā.

576, 607. Dha ḍha bha ye hi dha ḍhā ca.

Dha ḍha bha haiccevamantehi dhātūhi takārapaccayassa yathākkamaṃ dha ḍhādesā honti.

Yathā? Buddho bhagavā, vaḍḍho bhikkhu, laddhaṃ me patthacīvaraṃ, agginā daḍḍhaṃ vanaṃ.

577, 628. Bhanjato gvo ca.

Bhanjato dhātumhā takārapaccayassa ggo ādeso hoti sahādibyañjanena.

Bhaggo.

578, 560. Bhujādīnamanto no dvi ca.

Bhujaiccevamādīnaṃ dhātūnaṃ anto no hoti, tapaccayassa ca dvitāvo hoti.

Bhutto, bhuttāvī, catto, satto, ratto, yutto, vivitto.

579, 629. Vaca vāvu.

Vacaiccetassa dhātvassa vakārassa ukārādeso hoti anto cakāro no hoti, tapaccayassa ca dvebhāvo hoti vā.

Vuttaṃ bhagavatā, uttaṃ vā.

580, 630. Gupādīnañca.

Gupaiccevamādīnaṃ dhātūnaṃ anto ca byañjano no hoti, tapaccayassa ca dvebhāvo hoti.

Sugutto, catto, litto, santatto, utto, vivitto, sitto. Evamaññepi yojetabbā.

581, 616. Tarādīhi iṇṇo.

Taraiccevamādīhi dhātūhi tapaccayassa iṇṇādeso hoti, anto ca byañjano no hoti.

Taratīti tiṇṇo, uttaratīti uttiṇṇo, saṃpūratīti sampuṇṇo, turatīti tuṇṇo, parijīratīti parijiṇṇo, ākiratīti ākiṇṇo.

582, 631. Bhidādito inna anna īṇāvā.

Bhidiiccevamādīhi dhātūhi tapaccayassa inna anna īṇādesā honti vā, anto ca byañjano no hoti.

Bhinditabboti bhinno, chindīyatīti chinno, ucchindīyitthāti ucchinno, dīyatīti dinno, nisīdatīti nisinno, suṭṭhu chādīyatīti suchanno, khidatīti khinno, rodatīti runno, khīṇā jāti.

ti kimatthaṃ? Bhijjatīti bhitti.

583, 617. Susa paca sakato kkha kkā ca.

Susa paca sakaiccevamādīhi dhātūhi tapaccayassa kkhakkādesā honti, anto ca byañjano no hoti.

Sussatīti sukkhaṃ, kaṭṭhaṃ, paccatīti pakkaṃ, phalaṃ. Sakati samattheti, pūjetīti vā sakko, sujampati.

584, 618. Pakkamādīhi nto ca.

Pakkamaiccevamādīhi dhātūhi tapaccayassa ntoādeso hoti, anto ca no hoti.

Pakkamatīti pakkanto, vibbhamatīti vibbhanto, saṅkanto, khanto, santo, danto, vanto.

Caggahaṇaṃ kimatthaṃ? Teheva dhātūhi tapaccayassanti hoti. Anto ca no hoti. Kanti, khanti. Evaṃ sabbattha.

585, 619. Janādīnamā timhi ca.

Janaiccevamādīnaṃ dhātūnaṃ antassa byañjanassa āttaṃ hoti tapaccaye pare, timhi ca.

Ajanīti jāto, jananaṃ jāti.

Timhīti kimatthaṃ? Aññasmimpi paccaye pare ākāranivattanatthaṃ. Janitvā, janitā, janituṃ, janitabbaṃ iccevamādi.

586, 600. Gama khana hana ramādīnamanto.

Gama khana hana ramuiccevamādīnaṃ dhātūnaṃ anto byañjano no hoti vā tapaccaye pare timhi ca.

Sundaraṃ nibbānaṃ gacchatīti sugato. Sundaraṃ nibbānaṃ gacchatīti sugati, khataṃ, khati. Upahataṃ, upahati. Rato, rati, mato, mati.

ti kimatthaṃ? Ramato, ramati.

587, 632. Rakāro ca.

Rakāro ca dhātūnamantabhūto no hoti tapaccaye, pare timhi ca.

Pakārena karīyatīti pakato, paṭhamaṃ karīyatīti pakati, visarīyatīti visato, visati.

588, 620. Ṭhāpānami ī ca.

Ṭhā pāiccetesaṃ dhātūnaṃ antassa ākārassa ikāra īkārādesā honti yathāsaṅkhyaṃ tapaccaye pare, timhi ca.

Yatra ṭhito, ṭhiti, pīto, pīti.

589, 621. Hantehi ho hassa ḷo vā adahanahānaṃ.

Hakārantehi dhātūhi tapaccayassa hakārādeso hoti, hakārassa dhātvantassa ḷo hoti vā adahanahānaṃ.

Āruhitthāti āruḷho. Gāḷho, bāḷho. Mūḷo.

Adahanahānamiti kimatthaṃ? Dayhatīti daḍḍho, saṃsuṭṭhu nayhatīti sannaddho.

Iti kibbidhānakappe tatiyo kaṇḍo.

Catutthakaṇḍa

590, 579. Ṇamhiranjassa jo bhāvakaraṇesu.

Ṇamhi paccaye pare ranjaiccetassa dhātussa antabhūtassa njakārassa joādeso hoti bhāvakaraṇesu.

Rañjanaṃ rāgo, ranjanti etenāti rāgo.

Bhāvakaraṇesūti kimatthaṃ? Ranjatīti raṅgo.

591, 544. Hanassa ghāto.

Hanaiccetassa dhātussa sabbassa ghātādeso hoti ṇamhi paccaye pare.

Upahanatīti upaghāto, gāvo hanatīti goghātako.

592, 503. Vadho vā sabbattha.

Hanaiccetassa dhātussa vadhādeso hoti vā sabbattha ṭhānesu.

Hanatīti vadho, vadhako, avadhi, ahani vā.

593, 564. Ākārantānamāyo.

Ākārantānaṃ dhātūnaṃ antassa ākārassa āyādeso hoti ṇamhi paccaye pare.

Dadātīti dāyako, dānaṃ dātuṃ sīlaṃ yassāti dānadāyī, majjaṃ dātuṃ sīlaṃ yassāti majjadāyī, nagaraṃ yātuṃ sīlaṃ yassāti nagarayāyī.

564, 582. Pura samupa parīhi karotissa kha kharā vā tapaccayesuca.

Pura saṃ upa pariiccetehi karotissa dhātussa kha kharādesā honti vā tapaccaye pare, ṇamhi ca.

Pure karīyatīti purakkhato, sammā karīyatīti saṅkhato, upagantvā karīyatīti upakkhato, parisamantato karotīti parikkhāro, saṃkarīyatīti saṅkhāro.

ti kimatthaṃ? Upagantvā karotīti upakāro.

595, 637. Tave tunādīsu kā.

Tave tunaiccevamādīsu paccayesu karotissa dhātussa ādeso hoti vā.

Kātave, kātuṃ, kattuṃ vā, kātuna, kattuna vā.

596, 551. Gama khana hanādīnaṃ tuṃ tabbādīsu na.

Gama khana hanaiccevamādīnaṃ dhātūnaṃ antassa nakāro hoti vā tuṃ tabbādīsu paccayesu.

Gantuṃ, gamituṃ, gantabbaṃ, gamitabbaṃ. Khantuṃ. Khanituṃ, khantabbaṃ, khanitabbaṃ. Hantuṃ, hanituṃ, hantabbaṃ. Hanitabbaṃ. Mantuṃ, manituṃ, mantabbaṃ, manitabbaṃ.

Ādiggahaṇaṃ kimatthaṃ? Tunaggahaṇatthaṃ. Gantuna, khantuna, hantuna, mantuna.

597, 641. Sabbehi tunādīnaṃ yo.

Sabbehi dhātūhi tunādīnaṃ paccayānaṃ yakārādeso hoti vā.

Abhivandiya, abhivanditvā, ohāya, ohitvā, upanīya, upanetvā, passiya, passitvā, uddissa, uddisitvā, ādāya, ādiyitvā.

598, 643. Canantehi raccaṃ.

Cakāranakārantehi dhātūhi tunādīnaṃ paccayānaṃ raccādeso hoti vā.

Vivicca, āhacca, uhacca.

ti kimatthaṃ? Hantvā.

599, 644. Disā svāna svāntalopo ca.

Disaiccetāya dhātuyā tunādīnaṃ paccayānaṃ svānasvādesā honti, antalopo ca.

Disvāna, disvā.

600, 645. Ma ha da bhehi mma yha jja bbha ddhā ca.

Ma ha da bha iccevamantehi dhātūhi tunādīnaṃ paccayānaṃ mma yha jja bbha ddhā ādesā honti vā antalopo ca.

Āgamma, āgamitvā, okkamma. Okkamitvā, paggayha, paggaṇhitvā, uppajja, uppajjitvā, ārabbha, ārabhitvā, āraddha, ārabhitvā.

601, 334. Taddhitasamāsakitakā nāmaṃ vā’ tave tunādīsu ca.

Taddhitasamāsakitakaiccevamantā saddānāmaṃva daṭṭhabbā tave tuna tvāna tvādipaccayante vajjetvā.

Vāsiṭṭho, pattadhammo, kumbhakāro iccevamādi.

602, 6. Dumhi garu.

Dumhi akkhare yo pubbo akkharo, so garukova daṭṭhabbo.

Bhitvā, chitvā, datvā, hutvā.

603, 7. Dīgho ca.

Dīgho ca saro garukova daṭṭhabbo.

Āhāro, nadī, vadhū, te dhammā, opanayiko.

604, 684. Akkharehi kāra.

Akkharatthehi akkharābhidheyyehi kārapaccayo hoti payoge sati.

A eva akāro, ā eva ākāro, ya eva yakāro.

605, 647. Yathāgamamikāro.

Yathāgamaṃ sabbadhātūhi sabbapaccayesu ikārāgamo hoti.

Kāriyaṃ, bhavitabbaṃ, janitabbaṃ, viditabbaṃ, karitvā, icchitaṃ.

606, 642. Dadhantato yo kvaci.

Dakāradhakārantāya dhātuyā yathāgamaṃ yakārāgamo hoti kvaci tunādīsu paccayesu.

Buddho loke uppajjitvā, dhammaṃ bujjhitvā.

Dadhantatoti kimatthaṃ? Labhitvā.

Kvacīti kimatthaṃ? Uppādetvā.

Iti kibbidhānakappe catuttho kaṇḍo.

Pañcamakaṇḍa

607, 578. Niggahita saṃyogādino.

Saṃyogādibhūto nakāro niggahitamāpajjate.

Raṅgo, bhaṅgo, saṅgo.

608, 623. Sabbattha ge gī.

Geiccetassa dhātussa ādeso hoti sabbattha ṭhāne.

Gītaṃ gāyati.

609, 484. Sadassa sīdattaṃ.

Sadaiccetassa dhātussa sīdādeso hoti sabbattha ṭhāne.

Nisinno, nisīdati.

610, 627. Yajassa sarassi ṭṭhe.

Yajaiccetassa dhātussa sarassa ikārādeso hoti ṭṭhe pare.

Yiṭṭho, yiṭṭhā.

Ṭṭheti kimatthaṃ? Yajanaṃ.

611, 608. Hacatutthānamantānaṃ do dhe.

Hacatutthānaṃ dhātvantānaṃ do ādeso hoti dhe pare.

Sannaddho, kuddho, yuddho, siddho, laddho, āraddho.

612, 615. Ḍo ḍhakāre.

Hacatutthānaṃ dhātvantānaṃ ḍo ādeso hoti ḍhakāre pare.

Dayhatīti daḍḍho, vaḍḍhatīti vuḍḍho.

Ḍhakāreti kimatthaṃ? Dāho.

613, 583. Gahassa ghara ṇe vā.

Gahaiccetassa dhātussa sabbassa gharādeso hoti vā ṇapaccaye pare.

Gharaṃ, gharāni.

ti kimatthaṃ? Gāho.

614, 581. Dahassa do ḷaṃ.

Dahaiccetassa dhātussa dakāro ḷattamāpajjate vā ṇapaccaye pare.

Paridahanaṃ pariḷāho.

ti kimatthaṃ? Paridāho.

615, 586. Dhātvantassa lopo kvimhi.

Dhātvantassa byañjanassa lopo hoti kvimhi paccaye pare.

Bhujena gacchatīti, bhujago. Urena gacchatīti urago, turago, saṅkho.

616, 587. Vidante ū.

Vidaiccetassa dhātussa ante ūkārāgamo hoti kvimhi paccaye pare.

Lokaṃ vidati jānātīti lokavidū.

617, 633. Na ma ka rānamantānaṃ niyuttatamhi.

Nakāra makāra kakāra rakārānaṃ dhātvantānaṃ lopo na hoti ikārayutte tapaccaye pare.

Hanibhuṃ, gamito, ramito, sakito, sarito, karitvā.

Iyuttatamhīti kimatthaṃ? Gato, sato.

618, 571. Na ka gattaṃ ca jāṇvumhi.

Cakāra jakārā kakāra gakārattaṃ nāpajjante ṇvumhi paccaye pare.

Pacatīti pācako, yajatīti yājako.

619, 573. Karassa ca tattaṃ tusmiṃ.

Karaiccetassa dhātussa antassa rakārassa takārattaṃ hoti tupaccaye pare.

Karotīti kattā, karontīti kattāro.

620, 549. Tuṃ tuna tabbesu vā.

Karaiccetassa dhātussa antassa rakārassa takārattaṃ hoti vā tuṃ tuna tabbaiccetesu paccayesu.

Kattuṃ, kātuṃ, kattuna. Kātuna, kattabbaṃ, kātabbaṃ.

621, 553. Kāritaṃ viya ṇānubandho.

Ṇakārānubandho paccayo kāritaṃ viya daṭṭhabbo vā.

Dāho, deho, vāho, bāho, cāgo, vāro, cāro, parikkhāro, dāyako, nāyako, lāvako, bhāvako, kārī, ghātī, dāyī.

ti kimatthaṃ? Upakkharo.

622, 570. Anakā yu ṇvūnaṃ.

Yuṇvuiccetesaṃ paccayānaṃ ana akaiccete ādesā honti.

Nandanaṃ, kārako.

623, 554. Ka gā ca jānaṃ.

Ca jaiccetesaṃ dhātvantānaṃ kakāragakārādesā honti ṇānubandhe paccaye pare.

Pāko, yogo.

Iti kibbidhānakappe pañcamo kaṇḍo.

Kitakappo niṭṭhito.

8. Uṇādikappa

Chaṭṭhakaṇḍa

624, 563. Kattari kita.

Kattuiccetasmiṃ atthe kita paccayā honti.

Kāru, kāruko, kārako, pācako, kattā, janitā, pacitā, netā.

625, 605. Bhāvakammesu kiccatta khatthā.

Bhāvakammaiccetesvatthesu kicca tta khatthaiccete paccayā honti.

Upasampādetabbaṃ upasampādanīyaṃ bhavatā, sayitabbaṃ bhavatā, kattabbaṃ bhavatā, bhottabbo odano bhavatā, asitabbaṃ bhojanaṃ bhavatā, asitaṃ bhavatā, sayitaṃ bhavatā, pacitaṃ bhavatā, asitaṃ asanaṃ bhavatā, sayitaṃ sayanaṃ bhavatā, pacito odano bhavatā, kiñcissayo, īsassayo, dussayo, sussayo bhavatā.

626, 634. Kammani dutiyāya tto.

Kammani iccetasmiṃ atthe dutiyāyaṃ vibhattiyaṃ kattari ttapaccayo hoti.

Dānaṃ dinno devadatto, sīlaṃ rakkhito devadatto, bhattaṃ bhutto devadatto, garuṃ upāsito devadatto.

627, 652. Khyādīhi māna ma ca to vā.

Khi bhī su ru hu vā dhū hi lū pī adaiccevamādīhi dhātūhi mana paccayo hoti, massa ca to hoti vā.

Khīyanti upaddavā etthāti khemo, bhāyitabboti bhemo, bhāyanti etasmāti vā bhemo, raṃsiyo abhissavetīti somo, ravati gacchatīti romo, huvati juhvati etenāti homo, paṭilomavasena vāti gacchatīti vāmo, lāmakavasena vāti gacchati pavattatīti vā vāmo, dhunāti kampatīti dhūmo, seṭṭhabhāvena hinoti pavattati cittaṃ etasminti hemo, lunitabboti lomo, maṃsacammāni lunāti chindatīti vā lomo, piyanaṃ pemo, piyāyitabboti vā pemo, sukhadukkhaṃ adati bhakkhatīti attā, jātijarāmaraṇādīhi adīyate bhakkhīyateti vā attā, ātumā.

628, 653. Samādīhi tha mā.

Samu damu dara raha du hi si bhī dā yā sā ṭhābhasaiccevamādīhi dhātūhi tha ma paccayā honti.

Sametīti samatho, damatīti damatho, damanaṃ vā damatho, damitabboti vā damatho, daratīti daratho, jiṇṇabhāvaṃ rahissati gaṇhissatīti ratho, dabbasambhāre rahati gaṇhātīti vā ratho, davati gacchatīti dumo, davati vuddhi viruḷhi gacchati pavattatīti uddhaṃ vā dumo, pathavīpabbatādīsu gacchati patatīti himo, kammavācāya bandhati etthāti sīmā. Bandhitabbāti vā sīmā. Bhāyanti etasmāti bhīmo, satte avakhaṇḍenti nivārenti etenāti dāmo, mūsikādīhi khādīyati avakhaṇḍīyatīti vā dāmo, yāti gacchatīti yāmo, paresaṃ cittaṃ gaṇhituṃ samatthetīti sāmo, tiṭṭhanti etenāti thāmo, bhasati bhasmīkarīyatīti bhasmā.

629, 569. Gahassu’padhasse vā.

Gahaiccetassa dhātussa upadhassa akārassa etta hoti vā.

Dabbasambhāra gaṇhātīti gehaṃ, gahaṃ.

630, 654. Masussa sussa cchara ccherā.

Masuiccetassa pāṭipadikassa sussa ccharaccherādesā honti.

Maccharatīti maccharo, evaṃ macchero.

631, 655. Āpubbacarassa ca.

Āpubbassa caraiccetassa dhātussa cchariyaccharaccherā desā honti, āpubbassa ca rasso hoti.

Ābhuso caritabbanti acchariyaṃ. Evaṃ accharaṃ, accheraṃ.

Caggahaṇena masussa sussāpi cchariyādeso hoti, macchariyaṃ.

632, 656. Ala kala salehi layā.

Ala kala salaiccetehi dhātūhi la yapaccayā honti.

Alati samatthetīti allaṃ, kalitabbaṃ saṅkhyātabbanti kallaṃ, salati gacchati pavisatīti sallaṃ. Evaṃ alyaṃ, kalyaṃ, salyaṃ.

633, 657. Yāṇa lāṇā.

Tehi kala salaiccetehi dhātūhi yāṇa lāṇapaccayā honti.

Kalitabbaṃ saṅkhyātabbanti kalyāṇaṃ, gaṇato paṭikkamitvā salanti etthāti paṭisalyāṇaṃ. Evaṃ sallāṇo, paṭisallāṇo.

634, 658. Mathissa thassa lo ca.

Mathaiccetassa dhātussa thassa desohoti. Aññamaññaṃ mathati viloḷatīti mallo, mallaṃ.

Caggahaṇena lato ko ca āgamo hoti. Mallako, mallakaṃ.

635, 559. Pesātisaggapattakālesukiccā.

Pesa atisagga pattakālaiccetesvatthesu kiccapaccayā honti.

Kattabbaṃ kammaṃ bhavatā, karaṇīyaṃ kiccaṃ bhavatā, bhottabbaṃ bhojanaṃ bhavatā, bhojanīyaṃ bhojanaṃ bhavatā, ajjhayitabbaṃ ajjheyyaṃ bhavatā, ajjhayanīyaṃ ajjheyyaṃ bhavatā.

636, 659. Avassakā’dhamiṇesu ṇī ca.

Avassaka adhamiṇaiccetesvatthesu ṇīpaccayo hoti, kiccā ca.

Avassate tāva – kārīsi me kammaṃ avassaṃ hārīsi me bhāraṃ avassaṃ.

Adhamiṇe – dāyīsi me sataṃ iṇaṃ, dhārīsi me sahassaṃ iṇaṃ.

Kiccā ca – dātabbaṃ me bhavatā sataṃ iṇaṃ. Dhārayitabbaṃ me bhavatā sahassaṃ iṇaṃ, kattabbaṃ me bhavatā gehaṃ, karaṇīyaṃ me bhavatā kiccaṃ, kāriyaṃ me bhavatā sayanaṃ.

637, 0. Arahasakkādīhi tuṃ.

Araha sakka bhabbaiccevamādīhi payoge sati sabbadhātūhi tuṃpaccayo hoti.

Arahā bhavaṃ vattuṃ, arahā bhavaṃ kattuṃ, sakkā bhavaṃ hantuṃ, sattā bhavaṃ janetuṃ, janituṃ, bhavituṃ, sakkā bhavaṃ dātuṃ, sakkā bhavaṃ gantuṃ, tabbo bhavaṃ janetuṃ iccevamādi.

638, 660. Vajādīhipabbajjādayo nippajjante.

Vajaiccevamādīhi dhātūhi, upasaggapaccayādīhi ca pabbajjādayo saddā nippajjante.

Paṭhamameva vajitabbāti pabbajjā, iñjanaṃ ejjā, samajjanaṃ samajjā, nisīdanaṃ nisajjā, vijānanaṃ vijjā visajjanaṃ visajjā, padanaṃ pajjā, hananaṃ vajjhā, esanaṃ icchā, atiesanaṃ aticchā, sadanaṃ sajjā, sayanti etthāti seyyā, sammā cittaṃ nidheti etāyāti saddhā, caritabbā cariyā, karaṇaṃ kiriyā, rujanaṃ rucchā, padanaṃ pacchā, riñcanaṃ ricchā, tikicchanaṃ titicchā, saṃkocanaṃ saṃkucchā, madanaṃ macchā, labhanaṃ lacchā, radihabbāti racchā, radanaṃ vilekhanaṃ vāracchā, adho bhāgena gacchatīti tiracchā, tiracchāno, ajanaṃ acchā, titikkhatīti titikkhā, saha āgamanaṃ sāgacchā, duṭṭhu bhakkhanaṃ dobhacchā, duṭṭhu rosanaṃ durucchā, pucchanaṃ pucchā, muhanaṃ mucchā, vasanaṃ vacchā, kacanaṃ kacchā, saha kathanaṃ sākacchā, tudanaṃ tucchā, visanaṃ vicchā, pisanaṃ picchillā, sukhadukkhaṃ mudati bhakkhatīti maccho, sattānaṃ pāṇaṃ museti cajetīti maccu, satanaṃ saccaṃ, uddhaṃ dhunāti kampatīti uddhaccaṃ, naṭanaṃ naccaṃ, nitanaṃ niccaṃ, tathanaṃ tacchaṃ iccevamādi.

639, 585. Kvilopo ca.

Kvilopo hoti, puna ca nippajjante.

Vividhehi sīlādiguṇehi bhavatīti vibhū, visesena vā bhavatīti vibhū, sayaṃ attanā bhavatīti sayambhū, abhivitvā bhavatīti abhibhū, saṃ suṭṭhu dhunāti kampatīti sandhū, visesena bhāti dibbatīti vibhā, nissesena bhāti dibbatīti nibhā, pakārena bhāti dibbatīti pabhā, saha bhāsanti etthāti sabhā, ābhuso bhāti dibbatīti ābhā, bhujena kuṭilena gacchatīti bhujago, turitaturito gacchatīti turago, saṃ suṭṭhu pathaviṃ khanatīti saṅkho, visesena yamati uparamatīti viyo, suṭṭhu manati jānātīti sumo, pari samantato tanoti vitthāretīti parito iccevamādi.

640, 0. Sacajānaṃ kagā ṇānubandhe.

Saca jānaṃ dhātūnamantānaṃ cajānaṃ kagādesā honti yathāsaṅkhyaṃ ṇānubandhe paccaye pare.

Oko, pāko, seko, soko, viveko, cāgo, yogo, bhogo, rogo, rāgo, bhāgo, bhaṅgo, raṅgo, saṅgo.

641, 572. Nudādīhi yuṇvūnamanānanākānanakā sakāritehi ca.

Nuda sūda jana su lū hu pu bhū ñā a sa samuiccevamādīhi dhātūhi, phanda citi āṇa iccevamādīhi sakāritehi ca yuṇvūnaṃ paccayānaṃ ana ānana aka ānanakādesā honti yathāsaṅkhyaṃ kattari, bhāvakaraṇesu ca.

Kattari tāva – panudatīti panūdano. Evaṃ sūdano, janano, savaṇo, lavano, havano, pavano, bhavano, ñāṇo, asano, samaṇo.

Bhāve ca – panudate panūdanaṃ. Evaṃ sūdanaṃ, jananaṃ, savaṇaṃ, lavanaṃ, havanaṃ, pavanaṃ, bhavanaṃ, ñāṇaṃ, asanaṃ, samaṇaṃ, sañjānanaṃ, kuyate kānanaṃ.

Kārite ca – phandāpīyate phandāpanaṃ, cetāpīyate cetāpanaṃ, āṇāpīyate āṇāpanaṃ.

Karaṇe – nudanti anenāti nūdanaṃ, evaṃ sūdanaṃ, jananaṃ, savaṇaṃ, lavaṇaṃ, havanaṃ, pavanaṃ, bhaganaṃ, ñāṇaṃ, asanaṃ, savaṇaṃ.

Puna kattari – nudatīti nūdako, sūdatīti sūdadhakā, janetīti janako, suṇotīti sāvako, lunātīti lāvako, juhotīti hāvako, punātīti pāvako, bhavatīti bhāvako, jānātīti jānako, asatīti asako, upāsatīti upāsako, sametīti samako.

Kārite tu – phandāpayatīti phandāpayako. Evaṃ āṇāpayako, cetāpayako, sañjānanako.

642, 588. I ya ta ma ki e sāna’mantassaro dīghaṃ kvaci du sa ssa guṇaṃ do raṃ sakkhī ca.

Iya ta ma ki e saiccetesaṃ sabbanāmānamanto saro dīghamāpajjate, kvaci dusaiccetassa dhātussa ukāro guṇamāpajjate, dakāro rakāramāpajjate, dhātvantassa sassa ca sa kkha īiccete ādesā honti yathāsambhavaṃ. Ete saddā sakena sakena nāmena yathānuparodhena buddhasāsane pacchā puna nippajjante.

Imamiva naṃ passatīti īdiso, yamiva naṃ passatīti yādiso, tamiva naṃ passatīti tādiso, mamiva naṃ passatīti mādiso, kimiva naṃ passatīti kīdiso, etamiva naṃ passatīti ediso, samānamiva naṃ passatīti sādiso. Imamiva naṃ passatīti īriso, yamiva naṃ passatīti yāriso, tamiva naṃ passatīti tāriso, mamiva naṃ passatīti māriso, kimiva naṃ passatīti kīriso, etamiva naṃ passatīti eriso, samānamiva naṃ passatīti sāriso. Imamiva naṃ passatīti īdikkho, yamiva naṃ passatīti yādikkho, tamiva naṃ passatīti tādikkho, evaṃ mādikkho, kīdikkho, edikkho, sādikkho. Īdī, yādī, tādī, mādī, kīdī, edī, sādī.

Caggahaṇena tesameva saddānaṃ iyaiccevamādīnamanto ca saro kvaci dīghatthamāhu. Īdikkho, yādikkho, tādikkho, mādikkho, kīdikkho, edikkho, sādikkho. Idiso, sadiso, sariso, sarikkho.

643, 635. Bhyādīhi mati budhi pūjādīhi ca tto.

Bhīiccevamādīhi dhātūhi, mati. Budhi pūjādito ca tta paccayo hoti.

Bhāyitabboti bhīto, supitabboti sutto, mijjitabbo sinehetabboti mitto, sammannitabboti sammato, saṃ suṭṭhu mānitabbo pūjetabboti sammato, sammānīyitthāti sammato, saṃkappīyateti saṅkappito, saṃkappīyitthāti saṅkappito, sampādīyateti sampādito, sampādīyitthāti sampādito, avadhārīyateti avadhārito, avadhārīyitthāti avadhārito, bujjhitabbo ñātabboti buddho, ajjhayitabboti ito, etabbo gantabboti ito, viditabbo ñātabboti vidito, takkīyateti takkito, pūjīyateti pūjito, pūjīyitthāti pūjito, apacāyitabboti apacāyito, mānitabbo pūjetabboti mānito, apacīyateti apacito, vandīyateti vandito, vandīyitthāti vandito, sakkarīyateti sakkārito, sakkarīyitthāti sakkārito.

644, 661. Vepu sī dava vamu ku dā bhū hvādīhi thu ttima ṇimā nibbatte.

Vepu sī dava vamu ku dā bhū huiccevamādīhi dhātūhi yathāsambhavaṃ thu ttima ṇimapaccayā honti nibbattatthe.

Vepanaṃ vepo, tena nibbatto vepathu, sayanaṃ sayo, tena nibbatto sayathu, davanaṃ davo, tena nibbatto davathu. Vamanaṃ vamo, tena nibbatto vamathu. Kutti karaṇaṃ, tena nibbattaṃ kuttimaṃ. Dāti dānaṃ, tena nibbattaṃ dattimaṃ. Bhūti bhavanaṃ, tena nibbattaṃ bhottimaṃ. Avahuti avahanaṃ, tena nibbattaṃ ohāvimaṃ.

645, 662. Akkose namhāni.

Akkosaiccetasmiṃ atthe namhi paṭisedhayutte ānipaccayo hoti dhātūhi.

Na gamitabbaṃ agamāni te jamma desaṃ, na kattabbaṃ akarāṇi te jamma kammaṃ.

Namhīti kimatthaṃ? Vipatti te jamma, vikati te jamma.

Akkoseti kimatthaṃ? Na gantabbā agati te.

646, 419. Ekādito sakissa kkhattuṃ.

Ekādito sakissa kkhattuṃ hoti.

Ekassa padatthassa sakiṃ vāraṃ ekakkhattuṃ, dvinnaṃ padatthānaṃ sakiṃ vāraṃ dvikkhattuṃ, tiṇṇaṃ padatthānaṃ sakiṃ vāraṃ tikkhattuṃ, evaṃ catukkhattuṃ, pañcakkhattuṃ, chakkhattuṃ, sattakkhattuṃ, aṭṭhakkhattuṃ, navakkhattuṃ, dasakkhattuṃ. Iccevamādayo saddā yojetabbā.

647, 663. Sunassunassoṇa vānuvānūnunakhunānā.

Sunaiccetassa pāṭipadikassa unassa oṇa vāna uvāna ūna unakha una ā ānādesā honti.

Sāmikassa saddaṃ suṇātīti soṇo, sāmikassa saddaṃ suṇātīti svāno, evaṃ suvāno, sūno, sunakho, suno, sā, sāno.

648, 664. Taruṇassa susu ca.

Taruṇaiccetassa pāṭipadikassa susu ādeso hoti.

Susu kāḷakeso.

649, 665. Yuvassuvassuvuvānunūnā.

Yuvaiccetassa pāṭipadikassa uvassa uvauvāna unaūnādesā honti.

Yuvā, yuvāno, yuno, yūno.

650, 651. Kāle vattamānātīte ṇvādayo.

Kāle vattamānatthe ca atītatthe ca ṇu yu tapaccayā honti.

Akāsi, karotīti kāru, agacchi, gacchatīti, vāyu, abhavi, bhavatīti bhūtaṃ.

651, 647. Tavissati gamādīhi ṇī ghiṇa.

Bhavissatikālatthe gamu bhaja su ṭhāiccevamādīhi dhātūhi ṇī ghiṇa paccayā honti.

Āyatiṃ gamituṃ sīlaṃ yassa, so hotīti gāmī, āyatiṃ bhajituṃ sīlaṃ yassa, so hotīti bhājī, āyatiṃ passāpituṃ sīlaṃ yassa, so hotīti passāvi, āyatiṃ paṭṭhāyituṃ sīlaṃ yassa, so hotīti paṭṭhāyi.

652, 648. Kriyāyaṃ ṇvu tavo.

Kriyāyamatthe ṇvu tuiccete paccayā honti bhavissatikāle.

‘‘Karissa’’nti kārako vajati, ‘‘bhuñjissa’’nti bhottā vajati.

653, 306. Bhāvavācimhi catutthī.

Bhāvavācimhi catutthīvibhatti hoti bhavissatikāle,

Pacissate, pacanaṃ vā pāko, pākāya vajati. Bhuñjissate, bhojanaṃ vā bhogo, bhogāya vajati. Naccissate, naccanaṃ vā naccaṃ, naccāya vajati.

654, 649. Kammani ṇo.

Kammani upapade ṇapaccayo hoti bhavissatikāle.

Nagaraṃ karissati nagarakāro vajati, sāliṃ lāvissati sālilāvo vajati, dhaññaṃ vapissati dhaññavāpo vajati, bhogaṃ dadissati bhogadāyo vajati, sindhuṃ pivissati sindhupāyo vajati.

655, 650. Sese ssaṃ ntumānānā.

Sesaiccetasmiṃ atthe ssaṃ ntu māna āna iccete paccayā honti bhavissatikāle kammūpapade.

Kammaṃ karissati kammaṃ karissaṃ, evaṃ kammaṃ karonto, kammaṃ kurumāno, kammaṃ karāno vajati. Bhojanaṃ bhuñjissati bhojanaṃ bhuñjissaṃ, evaṃ bhojanaṃ bhuñjanto, bhojanaṃ bhuñjamāno, bhojanaṃ bhuñjāno vajati. Khādanaṃ khādissati khādanaṃ khādissaṃ, evaṃ khādanaṃ khādanto, khādanaṃ khādamāno, khādanaṃ khādāno vajati. Maggaṃ carissati maggaṃ carissaṃ, evaṃ maggaṃ caranto, maggaṃ caramāno, maggaṃ carāno vajati. Bhikkhaṃ bhikkhissati bhikkhaṃ bhikkhissaṃ, evaṃ bhikkhaṃ bhikkhanto, bhikkhaṃ bhikkhamāno, bhikkhaṃ bhikkhāno vajati.

656, 666. Chavādīti tatraṇa.

Cha da ci ti su nī vi da pada tanu yata ada mada yuja vatumida mā pu ka la vara ve pu gupa dā iccevamādīhi dhātūhi tatraṇa iccete paccayā honti yathāsambhavaṃ.

Ātapaṃ chādetīti chattaṃ, chatraṃ. Ārammaṇaṃ cintetīti cittaṃ, citraṃ. Cintenti sampayuttadhammā ethenāti vā cittaṃ, citraṃ. Atthe abhissavetīti suttaṃ, sutraṃ. Atthe sūcetīti vā suttaṃ, sutraṃ. Satte netīti nettaṃ, netraṃ. Satte icchitaṭṭhānaṃ nenti etenāti vā nettaṃ, netraṃ. Pakārena vidatīti pavittaṃ, pavitraṃ. Vividhena ākārena maṅga pāpaṃ punāti, sodhetīti pavittaṃ, pavitraṃ. Sucibhāvaṃ vā pāpuṇātīti pavittaṃ, pavitraṃ. Padati pāpuṇātīti patto, patro. Āhārā patanti ettha bhājaneti pattaṃ, patraṃ. Padati pavattatīti vā pattaṃ, patraṃ. Tanoti vitthāretīti tantaṃ, tantraṃ, tanitabbaṃ vitthāretabbanti vā tantaṃ, tantra. Yatatīti yattaṃ, yatraṃ. Yatati vīriyaṃ karoti etenāti vā yattaṃ, yatraṃ. Yatanaṃ vā yattaṃ, yatraṃ. Sukhadukkhaṃ adati bhakkhatīti attā, atrā. Madatīti mattaṃ, matraṃ. Vatthuṃ yujjanti etenāti yottaṃ, yotraṃ. Vattatīti vattaṃ, vatraṃ. Midati sinehaṃ karotīti mittaṃ. Mitraṃ. Midati sinehati etāyāti mettā, metrā. Pari samanta to sabbākārena minanti etāyāti mattā, matrā. Mānanaṃ vā mattaṃ, matraṃ. Attano kulaṃ punāti sodhetīti putto, putro. Kalitabbaṃ saṅkhyātabbanti kalattaṃ, kalatraṃ. Saṃsuṭṭhu vāreti etenāti varattaṃ, varatraṃ. Vepati kampatīti vettaṃ, vetraṃ. Gopitabbaṃ rakkhitabbanti guttaṃ. Gutraṃ, gottaṃ, gotraṃ. Dāti avakhaṇḍati etenāti dāttaṃ, dātraṃ iccevamādi.

657, 667. Vadādīhi ṇitto gaṇe.

Vada cara varaiccevamādīhi dhātūhi ṇittapaccayo hoti gaṇatthe.

Vāditānaṃ gaṇo vādittaṃ. Evaṃ cārittaṃ, vārittaṃ, iccevamādi.

658, 668. Midādīhi ttitiyo.

Mida pada ranja tanu dhāiccevamādīhi dhātūhi tti ti iccete paccayā honti.

Midati sinehatīti metti, padati gacchatīti patti, ranjati etthāti ratti, tanoti vitthāretīti tanti, attano kulaṃ tanoti vitthāretīti vā tanti, paresaṃ itthīnaṃ puttaṃ dhāretīti dhāti, khīraṃ dhāretīti vā dhāti, attano sabhāvaṃ dhāretīti vā dhāti iccevamādi.

659, 669. Usu ranja daṃsānaṃ daṃsassa daḍḍhoḍha ṭhā ca.

Usu ranja daṃsaiccetesaṃ dhātūnaṃ daṃsassa daḍḍhādeso hoti, ḍha ṭhapaccayā ca honti.

Usīyate uḍḍho, ranjanti etthāti raṭṭhaṃ, daṃsīyateti daḍḍho.

660, 670. Sūvusānamūvusānamatothoca.

Sūvu asaiccetesaṃ dhātūnaṃ ūuasānaṃ atādeso hoti, thapaccayo ca.

Savati hiṃsati etenāti satthaṃ, hirottappaṃ saṃvarati etenātivatthaṃ, saddānurūpaṃ asatibhavatīti attho,

661, 671. Ranjudādīhi dha didda kirā kvaci jadalopoca.

Ranja uda idi cadi madi khuda chidi rudi dala susa suca vaca vaja iccevamādīhi dhātūhi dha da idda ka iraiccete paccayā honti, kvaci ja da lopo ca, puna nippajjante.

Rañjitabbanti randhaṃ, ranjayitthāti vā randhaṃ, attani sannissitānaṃ macchamakarānaṃ pītisomanassaṃ undati pasavati janetīti samuddo, indati paramissariyaṃ karotīti indo, indattaṃ adhipatibhāvaṃ karotīti vā indo, canditabbo icchitabboti cando, mandati hāsetīti mando, maditabbo hāsetabboti vā mando, khudati pipāsetīti khuddo, chinditabboti chiddo, rudati hiṃsatīti ruddo, dalati duggatabhāvaṃ gacchatīti daliddo, sussatīti sukkaṃ, sucatītisoko, vacitabbanti vakkaṃ, appaṭihato hutvā vajati gacchatīti vajiraṃ iccevamādi.

662, 672. Paṭito hissa heraṇa hīraṇa.

Paṭiiccetasmā hissa dhātussa heraṇa hīraṇa ādesā honti.

Paṭipakkhemadditvāgacchati pavattatīti pāṭiheraṃ, pāṭihīraṃ.

663, 673. Kaḍyādīhi ko.

Kaḍi ghaḍi vaḍi karaḍi maḍi saḍi kuṭhi bhaḍi paḍi daḍi raḍi taḍi isiḍi caḍi gaḍi aḍi laḍi meḍi eraḍi khaḍi iccevamādīhi dhātūhi kapaccayo hoti saha paccayena ca nippajjante yathāsambhavaṃ.

Kaṇḍitabbo chinditabboti kaṇḍo, ghaṇḍitabbo ghaṭetabboti ghaṇḍo, vaṇḍanti etthāti vaṇḍo, karaṇḍitabbo bhājetabboti karaṇḍo, maṇḍīyate vibhūsīyate etenāti maṇḍo, saṇḍanti gumbanti etthāti saṇḍo, aṅgamaṅgāni kuṇṭhati chindatīti kuṭṭhaṃ, bhaṇḍitabbanti bhaṇḍaṃ, paṇḍati liṅgavekallabhāvaṃ gacchatīti paṇḍako. Daṇḍati āṇaṃ karoti etenāti daṇḍo, raṇḍati hiṃsatīti raṇḍo, visesena taṇḍati cāleti paresaṃ viññūnaṃ hadayaṃ kampetīti vitaṇḍo, isiṇḍati paresaṃ maddatīti isiṇḍo, caṇḍati caṇḍikkabhāvaṃ karotīti caṇḍo, gaṇḍati sannicayati samūhaṃ karoti etthāti gaṇḍo, aṇḍīyati nibbattīyatīti aṇḍo, laṇḍitabbo jigucchitabboti laṇḍo, meṇḍati kuṭilabhāvaṃ gacchatīti meṇḍo, eraṇḍati rogaṃ hiṃsatīti eraṇḍo, khaṇḍitabbo chinditabboti khaṇḍo iccevamādi.

664, 674. Khādāmagamānaṃ kha ndha’ndha gandhā.

Khāda ama gamuiccetesaṃ dhātūnaṃ khandha andha gandhādesā honti, kapaccayo ca hoti.

Jātijarāmaraṇādīhi saṃsāradukkhehi khāditabboti khandho, amati aṅgamaṅgassa rujjanabhāvaṃ gacchatīti andho, cakkhunā amati rujjatīti vā andho, taṃ taṃ ṭhānaṃ vātena gacchatīti gandho. Evaṃ khandhako, andhako, gandhako.

665, 675. Paṭādīhyalaṃ.

Paṭa kala kusa kada bhaganda mekha vakka takka palla sadda mūla bila vida caḍaṃ pañca vā vasa paci maca musa gotthu puthu bahu maṅga baha kamba samba aggaiccevamādīhi dhātūhi pāṭi padikehi ca uttarapadesu alapaccayo hoti, pacchā puna nippajjante.

Paṭe alanti paṭalaṃ, kale alanti kalalaṃ, pāpake akusale dhamme kusati chindatīti kusalaṃ, kusabhūte yathāsabhāvadhamme alanti vā kusalaṃ, kuse uddissa dāne alanti vā kusalaṃ, kuse sañcaye dhammasamudāye alanti vā kusalaṃ, kadde madde alanti kadalaṃ, bhagande secane alanti bhagandalaṃ, bhagande muttakarīsaharaṇe alanti vā bhagandalaṃ, mekhe kaṭivicitte alanti mekhalaṃ, vakke rukkhatace alanti vakkalaṃ, takke rukkhasilese alanti takkalaṃ, palle ninnaṭṭhāne alanti pallalaṃ, sadde harite alanti saddalaṃ, mūle patiṭṭhāne alanti mulālaṃ, biḷe nissaye alanti bilālaṃ, vide vijjamāne alanti vidalaṃ, caṇḍe alanti caṇḍālo, pañcannaṃ rājūnaṃ alanti pañcālo, vā gatigandhanesu alanti vālaṃ, vā padagamane alanti vā vāḷo, vase acchādane alanti vasalo, pace vitthāre alanti pacalo, mace corakamme alanti macalo, muse theyye, muse pāṇacāge vā alanti musalo, gotte vaṃse siṅgālajātiyaṃ alanti gotthulo, puthumhi vitthāre alanti puthulo, bahumhi saṅkhyāne alanti bahulo, bahumhi vuddhimhi alanti vā bahulo, maṅgamhi gamane alanti maṅgalaṃ, bahumhi vuddhimhi alanti bahalaṃ, kambamhi sañcalane alanti kambalaṃ. Sambamhi maṇḍale alanti sambalaṃ, agge gatikoṭille alanti aggaḷaṃ. Iccevamādayo aññepi saddā bhavanti.

666, 676. Puthassa puthu pathā mo vā.

Puthaiccetassa pāṭipadikassa puthu pathādesā honti, kvaci amapaccayo hoti.

Putha hutvā jātanti puthavī pathame jāto pathamo, pathavī, paṭhamo vā, puthu kilese janetīti puthujjano, puthu hutvā jātanti pathavī, pathavī vā.

667, 677. Sasvādīhi tu davo.

Sasu dada ada madaiccevamādīhi dhātūhi tu duiccete paccayā honti.

Aññe satte sasati hiṃsatīti sattu, dukkhaṃ dadātīti daddu, dukkhena adati bhakkhati etthāti addu, dukkhaṃ adati anubhavati jano etenāti vā addu, dukkhaṃ bhājanaṃ ādhāraṃ bhāvatīti vā addu, madati ummattaṃ karotīti maddu, madati maddabhāvaṃ karotīti vā maddu.

668, 678. Jhādīhi īvaro.

Ci pā dhāiccevamādīhi dhātūhi īvarapaccayohoti.

Cīyatīti cīvaraṃ, pivatīti pīvaro, pātabbaṃ rakkhitabbanti vā pīvaraṃ. Dhāreti dhāretvā jīvitaṃ kappetīti dhīvaro, dhīvaraṃ.

669, 679. Munādīhi ci.

Muna yata agga pata kava suca ruca mahāla bhaddāla manaiiccevamādīhi dhātūhi, pāṭipadikehi ca ipaccayo hoti.

Atthānatthaṃ munāti, ñeyyadhammaṃ lakkhaṇādivasena vā jānātīti muni, yatati vīriyaṃ karotīti yati, aggati kuṭilabhāvaṃ gacchatīti aggi, patati seṭṭho hutvā purato gacchatīti pati, kabyaṃ bandhatīti kavi, kantaṃ manāpavacanaṃ vadatīti vā kavi. Sucati parisuddhaṃ bhavatīti suci, rucati dibbatīti ruci, mahantaṃ vibhāvaṃ bhogakkhandhaṃ lātīti mahāli, bhaddaṃ yasaṃ lātīti bhaddāli, manaṃ tattha ratane nayatīti maṇi.

670, 680. Vidādīhyūro.

Vida valla masa sida dukukapu maya udi khajja kuraiccevamādīhi dhātūhi, pāṭipadikehi ca ūrapaccayohoti.

Vidituṃ alanti vidūro, vidūraṭṭhāne jāto vedūro, vallati vallabhāvena bhavatīti vallūro, vallati aññamaññaṃ bandhatīti vā vallūro, āmasitabboti masūro, sindati siṅgārabhāvaṃ gacchatīti sindūro, sindati virocatīti vā sindūro, gamituṃ alaṃ anāsannattāti dūro, kuti saddaṃ karotīti kūro, attano gandhena aññaṃ gandhaṃ kapati hanati hiṃsatīti kappūro, kappati rogāpanayane samatthetīti vā kappūro, mahiyaṃ ravatīti mayūro, mahiyaṃ yāti gacchatīti mayūro, paṃsuṃ undati pasavatīti undūro, khajjitabbo khāditabboti khajjūro, kurati akkosatīti kurūro.

671, 681. Hanādīhi ṇu nutavo.

Hana jana bhāri khanu ama ve vedhā siki hi iccevamādīhi dhātūhi ṇu nu kuiccete paccayā honti.

Bhojanaṃ hanati hiṃsati etenāti haṇu, hanu vā. Gamanaṃ janetītī jāṇu, bhāṇu dibbatīti bhāṇu, nivāte riti gacchatītī reṇu, khaṇitabbo avadāritabboti khāṇu. Aṅgamaṅgassa rujjanabhāvaṃ vijjhanabhāvaṃ amati gacchatīti aṇu, veṇu, veti tantasantāne bhavatītī veṇu, bahisārealantivāveṇu vacchaṃ, pāyetītī dhenu, atthaṃ dhāretītī dhātu, gamanapacanādikaṃ kriyaṃ dhāretītī vā dhātu, sīyatī bandhīyatītī setu, uddhaṃ gacchati pavattatītī ketu, attano phalaṃ hinoti pavattatītī hetu.

672, 682. Kuṭādīhi ṭho.

Kuṭa kusa kaṭaiccevamādīhi dhātūhi, pāṭipadikehi ca ṭhapaccayo hotī.

Aṅgamaṅgaṃ kuṭati chindatītī kuṭṭhaṃ, dhaññena chādetabbo pūretabbotī koṭṭho, kaṭitabbaṃ madditabbanti, kaṭṭhaṃ.

673, 683. Manu pūra suṇādīhi ussa nusisā.

Manu pūra suṇa kusu ila ala maha si ki iccevamādīhi dhātūhi, pāṭipadikehi ca usa nusa isaiccete paccayā honti, puna nippajjante.

Kusalākusale dhamme manati jānātīti manusso, mānuso. Kāraṇā kāraṇaṃ manati jānātīti vā manusso, mānusso. Atthānatthaṃ manati jānātīti vā manusso, mānusso. Mātāpitūnaṃ hadayaṃ pūretīti puriso, attano manorathaṃ pūretīti vā puriso, pūretīti vā poso, sasurehi suṇitabbā hiṃsitabbāti suṇisā, dvinnaṃ jānānaṃ kulasantānaṃ karotīti vā suṇisā, kucchitabbanti karīsaṃ, gabbhaṃ vimocetīti suriso, tamandhakāravidhamanena sattānaṃ bhayaṃ surati hiṃsatīti sūriyo, rogaṃ hiṃsatīti sirīso, ilati kampatīti illiso, taṇhāya dubbalo hutvā ilati kampatīti vā illigho, pāpakaraṇe alati samatthetīti alaso, mahitabbo pūjetabboti mahiso, sīyati bandhīyatīti sīsaṃ, kitabbaṃ hiṃsitabbanti kisaṃ, iccevamādi.

Iti kibbidhānakappe uṇādikappo chaṭṭho kaṇḍo.

Uṇādikappo niṭṭhito.

Kaccāyanapakaraṇaṃ niṭṭhitaṃ.