6. Dānasuttaṃ

26. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Evañce, bhikkhave, sattā jāneyyuṃ dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi, na adatvā bhuñjeyyuṃ, na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyya. Yopi nesaṃ assa carimo ālopo carimaṃ kabaḷaṃ, tatopi na asaṃvibhajitvā bhuñjeyyuṃ, sace nesaṃ paṭiggāhakā assu. Yasmā ca kho, bhikkhave, sattā na evaṃ jānanti dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi, tasmā adatvā bhuñjanti, maccheramalañca nesaṃ cittaṃ pariyādāya tiṭṭhatī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Evaṃ ce sattā jāneyyuṃ, yathāvuttaṃ mahesinā;
vipākaṃ saṃvibhāgassa, yathā hoti mahapphalaṃ.
“Vineyya maccheramalaṃ, vippasannena cetasā;
dajjuṃ kālena ariyesu, yattha dinnaṃ mahapphalaṃ.
“Annañca datvā [datvāna (syā.)] bahuno, dakkhiṇeyyesu dakkhiṇaṃ;
ito cutā manussattā, saggaṃ gacchanti dāyakā.
“Te ca saggagatā [saggaṃ gatā (sī. pī. ka.)] tattha, modanti kāmakāmino;
vipākaṃ saṃvibhāgassa, anubhonti amaccharā”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.