5. Makkhasuttaṃ

5. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Makkhaṃ, bhikkhave, ekadhammaṃ pajahatha; ahaṃ vo pāṭibhogo anāgāmitāyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Yena makkhena makkhāse [makkhitāse (syā.)], sattā gacchanti duggatiṃ;
taṃ makkhaṃ sammadaññāya, pajahanti vipassino;
pahāya na punāyanti, imaṃ lokaṃ kudācanan”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.