5. Duccaritasuttaṃ

64. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ–
“Tīṇimāni, bhikkhave, duccaritāni. Katamāni tīṇi? Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ– imāni kho, bhikkhave, tīṇi duccaritānī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati–
“Kāyaduccaritaṃ katvā, vacīduccaritāni ca;
manoduccaritaṃ katvā, yañcaññaṃ dosasaṃhitaṃ.
“Akatvā kusalaṃ kammaṃ, katvānākusalaṃ bahuṃ;
kāyassa bhedā duppañño, nirayaṃ sopapajjatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.