Nigamanakathā

Ettāvatā ca–
Dhammissarena jagato, dhammālokavidhāyinā;
dhammānaṃ bodhaneyyānaṃ, jānatā desanāvidhiṃ.
Taṃ taṃ nidānamāgamma, sabbalokahitesinā;
ekakādippabhedena, desitāni mahesinā.
Dasuttarasataṃ dve ca, suttāni itivuttakaṃ;
itivuttappabhedena, saṅgāyiṃsu mahesayo.
Chaḷabhiññā vasippattā, pabhinnapaṭisambhidā;
yaṃ taṃ sāsanadhorayhā, dhammasaṅgāhakā pure.
Tassa atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ;
nissāya yā samāraddhā, atthasaṃvaṇṇanā mayā.
Sā tattha paramatthānaṃ, suttantesu yathārahaṃ;
pakāsanā paramattha-dīpanī nāma nāmato.
Sampattā pariniṭṭhānaṃ, anākulavinicchayā;
aṭṭhattiṃsappamāṇāya, pāḷiyā bhāṇavārato.
Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;
puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.
Ogāhetvā visuddhāya, sīlādipaṭipattiyā;
sabbepi pāṇino hontu, vimuttirasabhāgino.
Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;
tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.
Sammā vassatu kālena, devopi jagatippati;
saddhammanirato lokaṃ, dhammeneva pasāsatūti.

Iti badaratitthavihāravāsinā ācariyadhammapālena katā

Itivuttakassa aṭṭhakathā niṭṭhitā.