4. Pañcapubbanimittasuttavaṇṇanā

83. Catutthe yadāti yasmiṃ kāle. Devoti upapattidevo. Tayo hi devā– sammutidevā, upapattidevā, visuddhidevāti. Tesu sammutidevā nāma rājāno khattiyā. Upapattidevā nāma cātumahārājikato paṭṭhāya taduparidevā. Visuddhidevā nāma khīṇāsavā. Idha pana kāmāvacaradevo adhippeto. Tena vuttaṃ “devoti upapattidevo”ti. Devakāyāti devasamūhato, devaṭṭhānato vā, devalokatoti attho. Samūhanivāsavācako hi ayaṃ kāyasaddo. Cavanadhammoti maraṇadhammo, āyukkhayena vā puññakkhayena vā upaṭṭhitamaraṇoti attho.
Pañcassa pubbanimittāni pātubhavantīti assa upaṭṭhitamaraṇassa devaputtassa pañca maraṇassa pubbanimittāni uppajjanti, pakāsāni vā honti. Mālā milāyantīti tena piḷandhitamālā majjhanhikasamaye ātape khittā viya milātā vihatasobhā honti.
Vatthāni kilissantīti saradasamaye vigatavalāhake ākāse abbhussakkamānabālasūriyasadisappabhāni nānāvirāgavaṇṇāni tena nivatthapārutavatthāni taṃ khaṇaṃyeva kaddame khipitvā madditāni viya vihatappabhāni malināni honti.
Kacchehi sedā muccantīti suparisuddhajātimaṇi viya susikkhitasippācariyaracitasuvaṇṇapaṭimā viya ca pubbe sedamalajallikārahitasarīrassa tasmiṃ khaṇe ubhohi kacchehi sedadhārā sandanti paggharanti. Na kevalañca kacchehiyeva, sakalasarīratopi panassa sedajalakaṇṇikā muccatiyeva, yena āmuttamuttājālagavacchito viya tassa kāyo hoti.
Kāye dubbaṇṇiyaṃ okkamatīti pubbe paṭisandhito paṭṭhāya yathānubhāvaṃ ekayojanaṃ dviyojanaṃ yāva dvādasayojanamattampi padesaṃ ābhāya pharitvā vijjotamāno kāyo hoti khaṇḍiccapāliccādivirahito, na sītaṃ na uṇhaṃ upaghātakaṃ, devadhītā soḷasavassuddesikā viya hoti, devaputto vīsativassuddesiko viya, taṃ khaṇaṃyeva nippabhe nitteje kāye virūpabhāvo anupavisati saṇṭhāti.
Sake devo devāsane nābhiramatīti attano accharāgaṇehi saddhiṃ kīḷanaparicaraṇakadibbāsane na ramati, na cittassādaṃ labhati. Tassa kira manussagaṇanāya sattahi divasehi maraṇaṃ bhavissatīti imāni pubbanimittāni pātubhavanti. So tesaṃ uppattiyā “evarūpāya nāma sampattiyā vinā bhavissāmī”ti balavasokābhibhūto hoti. Tenassa kāye mahāpariḷāho uppajjati, tena sabbato gattehi sedā muccanti. Cirataraṃ kālaṃ aparicitadukkho taṃ adhivāsetuṃ asakkonto ekacco “dayhāmi dayhāmī”ti kandanto paridevanto katthaci assādaṃ alabhanto vijappanto vilapanto tahiṃ tahiṃ āhiṇḍati. Ekacco satiṃ upaṭṭhapetvā kāyavācāhi vikāraṃ akarontopi piyavippayogadukkhaṃ asahanto vihaññamāno vicarati.
Imāni pana pubbanimittāni yathā loke mahāpuññānaṃ rājarājamahāmattādīnaṃyeva ukkāpātabhūmicālacandaggāhādīni nimittāni paññāyanti, na sabbesaṃ; evameva mahesakkhadevānaṃyeva paññāyati. Uppannāni ca tāni “imāni maraṇassa pubbanimittāni nāmā”ti keci devā jānanti, na sabbe. Tattha yo mandena kusalakammena nibbatto, so “idāni ko jānāti, ‘kuhiṃ nibbattissāmī”’ti bhāyati. Yo pana mahāpuñño, so “bahuṃ mayā dānaṃ dinnaṃ, sīlaṃ rakkhitaṃ, puññaṃ upacitaṃ, ito cutassa me sugatiyeva pāṭikaṅkhā”ti na bhāyati na vikampati. Evaṃ upaṭṭhitapubbanimittaṃ pana taṃ gahetvā devatā nandanavanaṃ pavesenti sabbadevalokesu nandanavanaṃ atthiyeva.
Tīhi vācāhi anumodentīti idāni vuccamānehi tīhi vacanehi anumodenti, modaṃ pamodaṃ uppādenti, assāsenti, abhivadanavasena vā taṃkhaṇānurūpaṃ pamodaṃ karonti. Keci pana “anumodentī”ti padassa “ovadantī”ti vadanti. Itoti devalokato. Bhoti ālapanaṃ. Sugatinti sundaragatiṃ, manussalokaṃ sandhāya vadanti. Gacchāti paṭisandhiggahaṇavasena upehi.
Evaṃ vutteti evaṃ tadā tehi devehi tassa “ito bho sugatiṃ gacchā”ti-ādinā vattabbavacane bhagavatā vutte aññataro nāmagottena apākaṭo tassaṃ parisāyaṃ nisinno anusandhikusalo eko bhikkhu “ete sugati-ādayo bhagavatā avisesato vuttā avibhūtā, handa te vibhūtatare kārāpessāmī”ti etaṃ “kiṃnu kho, bhante”ti-ādivacanaṃ avoca. Saddhādiguṇavisesapaṭilābhakāraṇato devūpapattihetuto ca manussattaṃ devānaṃ abhisammatanti āha “manussattaṃ kho bhikkhu devānaṃ sugatigamanasaṅkhātan”ti.
Sugatigamanasaṅkhātanti “sugatigamanan”ti sammā kathitaṃ, vaṇṇitaṃ thomitanti attho. Yaṃ manussabhūtoti ettha yanti kiriyāparāmasanaṃ, tena paṭilabhatīti ettha paṭilabhanakiriyā āmasīyati, yo saddhāpaṭilābhoti attho. Manussabhūtoti manussesu uppanno, manussabhāvaṃ vā patto. Yasmā devaloke uppannānaṃ tathāgatassa dhammadesanā yebhuyyena dullabhā savanāya, na tathā manussānaṃ, tasmā vuttaṃ “manussabhūto”ti. Tathāgatappavedite dhammavinayeti tathāgatena bhagavatā desite sikkhattayasaṅgahe sāsane. Tañhi dhammato anapetattā dhammo ca, āsayānurūpaṃ vineyyānaṃ vinayanato vinayo cāti dhammavinayo, upanissayasampattiyā vā dhammato anapetattā dhammaṃ apparajakkhajātikaṃ vinetīti dhammavinayo. Dhammeneva vā vinayo, na daṇḍasatthehīti dhammavinayo, dhammayutto vā vinayoti dhammavinayo, dhammāya vā saha maggaphalanibbānāya vinayoti dhammavinayo, mahākaruṇāsabbaññutaññāṇādidhammato vā pavatto vinayoti dhammavinayo. Dhammo vā bhagavā dhammabhūto dhammakāyo dhammassāmī, tassa dhammassa vinayo, na takkiyānanti dhammavinayo, dhamme vā maggaphale nipphādetabbavisayabhūte vā pavatto vinayoti dhammavinayoti vuccati. Tasmiṃ dhammavinaye.
Saddhaṃ paṭilabhatīti “svākkhāto bhagavatā dhammo”ti-ādinā saddhaṃ uppādeti. Saddho hi imasmiṃ dhammavinaye yathānusiṭṭhaṃ paṭipajjamāno diṭṭhadhammikasamparāyikaparamatthe ārādhessati. Suladdhalābhasaṅkhātanti ettha yathā hiraññasuvaṇṇakhettavatthādilābho sattānaṃ upabhogasukhaṃ āvahati, khuppipāsādidukkhaṃ paṭibāhati, dhanadāliddiyaṃ vūpasameti, muttādiratanapaṭilābhahetu hoti, lokasantatiñca āvahati; evaṃ lokiyalokuttarā saddhāpi yathāsambhavaṃ lokiyalokuttaraṃ vipākasukhamāvahati, saddhādhurena paṭipannānaṃ jātijarādidukkhaṃ paṭibāhati, guṇadāliddiyaṃ vūpasameti, satisambojjhaṅgādiratanapaṭilābhahetu hoti, lokasantatiñca āvahati. Vuttañhetaṃ–
“Saddho sīlena sampanno, yaso bhogasamappito;
yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito”ti. (Dha. pa. 303).
Evaṃ saddhāpaṭilābhassa suladdhalābhatā veditabbā. Yasmā panāyaṃ saddhāpaṭilābho anugāmiko anaññasādhāraṇo sabbasampattihetu, lokiyassa ca hiraññasuvaṇṇādidhanalābhassa kāraṇaṃ. Saddhoyeva hi dānādīni puññāni katvā uḷāruḷāravittūpakaraṇāni adhigacchati, tehi ca attano paresañca atthameva sampādeti. Assaddhassa pana tāni anatthāvahāni honti, idha ceva samparāye cāti, evampi saddhāya suladdhalābhatā veditabbā. Tathā hi–
“Saddhā bandhati pātheyyaṃ”. (Saṃ. ni. 1.79).
“Saddhā dutiyā purisassa hotī”ti ca. (Saṃ. ni. 1.36, 59).
“Saddhīdha vittaṃ purisassa seṭṭhan”ti ca. (Saṃ. ni. 1.73; su. ni. 184).
“Saddhāhattho mahānāgo”ti ca. (A. ni. 6.43; theragā. 694).
“Saddhā bījaṃ tapo vuṭṭhī”ti ca. (Saṃ. ni. 1.197; su. ni. 77).
“Saddhesiko, bhikkhave, ariyasāvako”ti (a. ni. 7.67) ca.
“Saddhāya tarati oghan”ti ca. (Saṃ. ni. 1.246)–

Anekesu ṭhānesu anekehi kāraṇehi saddhā saṃvaṇṇitā.

Idāni yāya saddhāya sāsane kusaladhammesu suppatiṭṭhito nāma hoti niyāmokkantiyā, taṃ saddhaṃ dassetuṃ “sā kho panassā”ti-ādi vuttaṃ. Tattha assāti imassa bhaveyyāti attho. Niviṭṭhāti abhiniviṭṭhā cittasantānaṃ anupaviṭṭhā. Mūlajātāti jātamūlā. Kiṃ pana saddhāya mūlaṃ nāma? Saddheyyavatthusmiṃ okappanahetubhūto upāyamanasikāro. Apica sappurisasevanā saddhammassavanaṃ yonisomanasikāro dhammānudhammappaṭipattīti cattāri sotāpattiyaṅgāni mūlāni veditabbāni. Patiṭṭhitāti ariyamaggādhigamena kenaci akampanīyabhāvena avaṭṭhitā. Tenevāha “daḷhā asaṃhāriyā”ti. Daḷhāti thirā. Asaṃhāriyāti kenaci saṃharituṃ vā hāpetuṃ vā apanetuṃ vā asakkuṇeyyā. Iti te devā tassa sotāpattimaggasamadhigamaṃ āsīsantā evaṃ vadanti. Attano devaloke kāmasukhūpabhogārahameva hi ariyapuggalaṃ te icchanti. Tenāha “ehi, deva, punappunan”ti.
Gāthāsu puññakkhayamaraṇampi jīvitindriyupacchedeneva hotīti āha “cavati āyusaṅkhayā”ti. Anumodatanti anumodantānaṃ. Manussānaṃ sahabyatanti manussehi sahabhāvaṃ. Saha byetīti sahabyo, sahapavattanako, tassa bhāvo sahabyatā. Niviṭṭhassāti niviṭṭhā bhaveyya. Yāvajīvanti yāva jīvitappavattiyā, yāva parinibbānāti attho.
Appamāṇanti sakkaccaṃ bahuṃ uḷāraṃ bahukkhattuñca karaṇavasena pamāṇarahitaṃ. Nirūpadhinti kilesūpadhirahitaṃ, suvisuddhaṃ nimmalanti attho. Yasmā pana te devā mahaggatakusalaṃ na icchanti kāmalokasamatikkamanato, kāmāvacarapuññameva icchanti, tasmā evamettha attho veditabbo– “ito devalokato cuto manussesu uppajjitvā viññutaṃ patto kāyaduccaritādiṃ sabbaṃ duccaritaṃ pahāya kāyasucaritādiṃ sabbaṃ sucaritaṃ uḷāraṃ vipulaṃ upacinitvā ariyamaggena āgatasaddho bhavāhī”ti. Yasmā pana lokuttaresu paṭhamamaggaṃ dutiyamaggampi vā icchanti attano devalokūpapattiyā anativattanato, tasmā tesampi vasena “appamāṇaṃ nirūpadhin”tipadānaṃ attho veditabbo– pamāṇakarānaṃ diṭṭhekaṭṭha-oḷārikakāmarāgādikilesānaṃ upacchedena appamāṇaṃ, sattamabhavato vā uppajjanārahassa khandhūpadhissa taṃnibbattaka-abhisaṅkhārūpadhissa taṃtaṃmaggavajjhakilesūpadhissa ca pahānena tesaṃ anibbattanato nirupadhisaṅkhātanibbānasannissitattā ca nirupadhīti.
Evaṃ accantameva apāyadvārapidhāyakaṃ kammaṃ dassetvā idāni saggasampattinibbattakakammaṃ dassetuṃ “tato opadhikan”ti-ādi vuttaṃ. Tattha opadhikanti upadhivepakkaṃ attabhāvasampattiyā ceva bhogasampattiyā ca nibbattakanti attho. Upadhīti hi attabhāvo vuccati. Yathāha “santekaccāni pāpakāni kammasamādānāni upadhisampattipaṭibāhitāni na vipaccantī”ti (vibha. 810). Kāmaguṇāpi. Yathāha “upadhīhi narassa socanā”ti (saṃ. ni. 1.12; su. ni. 34). Tatrāyaṃ vacanattho– upadhīyati ettha sukhadukkhanti upadhi, attabhāvo kāmaguṇā ca. Upadhikaraṇaṃ sīlaṃ etassa, upadhiṃ vā arahatīti opadhikaṃ, puññaṃ, taṃ bahuṃ uḷāraṃ katvā. Kathaṃ? Dānena. Dānañhi itarehi sukaranti evaṃ vuttaṃ. Dānenāti vā padena abhayadānampi vuttaṃ, na āmisadānamevāti sīlassāpi saṅgaho daṭṭhabbo. Yasmā pana te devā asurakāyahāniṃ ekanteneva devakāyapāripūriñca icchanti, tasmā tassa upāyaṃ dassentā “aññepi macce saddhamme, brahmacariye nivesayā”ti dhammadāne niyojenti. Yadā vidūti yasmiṃ kāle devā devaṃ cavantaṃ vidū vijāneyyuṃ, tadā imāya yathāvuttāya anukampāya dukkhāpanayanakamyatāya “deva, ime devakāye punappunaṃ uppajjanavasena ehi āgacchāhī”ti ca anumodentīti.

Catutthasuttavaṇṇanā niṭṭhitā.