11. Vijayasuttaṃ

195. Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ;
samiñjeti pasāreti, esā kāyassa iñjanā.
196. Aṭṭhinahārusaṃyutto, tacamaṃsāvalepano;
chaviyā kāyo paṭicchanno, yathābhūtaṃ na dissati.
197. Antapūro udarapūro, yakanapeḷassa [yakapeḷassa (sī. syā.)] vatthino;
hadayassa papphāsassa, vakkassa pihakassa ca.
198. Siṅghāṇikāya kheḷassa, sedassa ca medassa ca;
lohitassa lasikāya, pittassa ca vasāya ca.
199. Athassa navahi sotehi, asucī savati sabbadā;
akkhimhā akkhigūthako, kaṇṇamhā kaṇṇagūthako.
200. Siṅghāṇikā ca nāsato, mukhena vamatekadā;
pittaṃ semhañca vamati, kāyamhā sedajallikā.
201. Athassa susiraṃ sīsaṃ, matthaluṅgassa pūritaṃ;
subhato naṃ maññati, bālo avijjāya purakkhato.
202. Yadā ca so mato seti, uddhumāto vinīlako;
apaviddho susānasmiṃ, anapekkhā honti ñātayo.
203. Khādanti naṃ suvānā [supāṇā (pī.)] ca, siṅgālā [sigālā (sī. syā. kaṃ. pī.)] vakā kimī;
kākā gijjhā ca khādanti, ye caññe santi pāṇino.
204. Sutvāna buddhavacanaṃ, bhikkhu paññāṇavā idha;
so kho naṃ parijānāti, yathābhūtañhi passati.
205. Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;
ajjhattañca bahiddhā ca, kāye chandaṃ virājaye.
206. Chandarāgaviratto so, bhikkhu paññāṇavā idha;
ajjhagā amataṃ santiṃ, nibbānaṃ padamaccutaṃ.
207. Dvipādakoyaṃ [dipādakoyaṃ (sī. syā. kaṃ. pī.)] asuci, duggandho parihārati [parihīrati (sī. syā. kaṃ. pī.)];
nānākuṇapaparipūro, vissavanto tato tato.
208. Etādisena kāyena, yo maññe uṇṇametave [unnametave (?)];
Paraṃ vā avajāneyya, kimaññatra adassanāti.

Vijayasuttaṃ ekādasamaṃ niṭṭhitaṃ.