Namo tassa bhagavato arahato sammāsambuddhassa.

Khuddakanikāye

Suttanipāta-aṭṭhakathā

(Paṭhamo bhāgo)

Ganthārambhakathā

Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ;
yo khuddakanikāyamhi, khuddācārappahāyinā.
Desito lokanāthena, lokanissaraṇesinā;
tassa suttanipātassa, karissāmatthavaṇṇanaṃ.
Ayaṃ suttanipāto ca, khuddakesveva ogadho;
yasmā tasmā imassāpi, karissāmatthavaṇṇanaṃ.
Gāthāsatasamākiṇṇo, geyyabyākaraṇaṅkito;
kasmā suttanipātoti, saṅkhamesa gatoti ce.
Suvuttato savanato, atthānaṃ suṭṭhu tāṇato;
sūcanā sūdanā ceva, yasmā suttaṃ pavuccati.
Tathārūpāni suttāni, nipātetvā tato tato;
samūhato ayaṃ tasmā, saṅkhamevamupāgato.
Sabbāni cāpi suttāni, pamāṇantena tādino;
vacanāni ayaṃ tesaṃ, nipāto ca yato tato.
Aññasaṅkhānimittānaṃ, visesānamabhāvato;
saṅkhaṃ suttanipātoti, evameva samajjhagāti.