5. Guttilavimānavaṇṇanā

Sattatantiṃ sumadhuranti guttilavimānaṃ. Tassa kā uppatti? Bhagavati rājagahe viharante āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ gantvā tattha paṭipāṭiyā ṭhitesu chattiṃsāya vimānesu chattiṃsa devadhītaro paccekaṃ accharāsahassaparivārā mahatiṃ dibbasampattiṃ anubhavantiyo disvā tāhi pubbe katakammaṃ “abhikkantena vaṇṇenā”ti-ādīhi tīhi gāthāhi paṭipāṭiyā pucchi. Tāpi tassa pucchānantaraṃ “vatthuttamadāyikā nārī”ti-ādinā byākariṃsu. Atha thero tato manussalokaṃ āgantvā bhagavato etamatthaṃ ārocesi. Taṃ sutvā bhagavā “moggallāna, tā devatā na kevalaṃ tayā eva pucchitā evaṃ byākariṃsu, atha kho pubbe mayāpi pucchitā evameva byākariṃsū”ti vatvā therena yācito atītaṃ attano guttilācariyaṃ kathesi.
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gandhabbakule nibbattitvā gandhabbasippe pariyodātasippatāya timbarunāradasadiso sabbadisāsu pākaṭo paññātā ācariyo ahosi nāmena guttilo nāma. So andhe jiṇṇe mātāpitaro posesi. Tassa sippanipphattiṃ sutvā ujjenivāsī musilo nāma gandhabbo upagantvā taṃ vanditvā ekamantaṃ ṭhito “kasmā āgatosī”ti ca vutte “tumhākaṃ santike sippaṃ uggaṇhitun”ti āha. Guttilācariyo taṃ oloketvā lakkhaṇakusalatāya “ayaṃ puriso visamajjhāsayo kakkhaḷo pharuso akataññū bhavissati, na saṅgahetabbo”ti sippuggahaṇatthaṃ okāsaṃ nākāsi. So tassa mātāpitaro payirupāsitvā tehi yācāpesi. Guttilācariyo mātāpitūhi nippīḷiyamāno “garuvacanaṃ alaṅghanīyan”ti tassa sippaṃ paṭṭhapetvā vigatamacchariyatāya kāruṇikatāya ca ācariyamuṭṭhiṃ akatvā anavasesato sippaṃ sikkhāpesi.
Sopi medhāvitāya pubbekataparicayatāya akusītatāya ca na cirasseva pariyodātasippo hutvā cintesi “ayaṃ bārāṇasī jambudīpe agganagaraṃ, yaṃnūnāhaṃ idha sarājikāya parisāya sippaṃ dasseyyaṃ, evāhaṃ ācariyatopi jambudīpe pākaṭo paññāto bhavissāmī”ti. So ācariyassa ārocesi “ahaṃ rañño purato sippaṃ dassetukāmo, rājānaṃ maṃ dassethā”ti. Mahāsatto “ayaṃ mama santike uggahitasippo patiṭṭhaṃ labhatū”ti karuṇāyamāno taṃ rañño santikaṃ netvā “mahārāja imassa me antevāsikassa vīṇāya paguṇataṃ passathā”ti āha. Rājā “sādhū”ti paṭissuṇitvā tassa vīṇāvādanaṃ sutvā parituṭṭho taṃ gantukāmaṃ nivāretvā “mameva santike vasa, ācariyassa dinnakoṭṭhāsato upaḍḍhaṃ dassāmī”ti āha. Musilo “nāhaṃ ācariyato hāyāmi, samameva dethā”ti vatvā raññā “mā evaṃ bhaṇi, ācariyo nāma mahanto, upaḍḍhameva tuyhaṃ dassāmī”ti vutte “mama ca ācariyassa ca sippaṃ passathā”ti vatvā rājagehato nikkhamitvā “ito sattame divase mama ca guttilācariyassa ca rājaṅgaṇe sippadassanaṃ bhavissati, taṃ passitukāmā passantū”ti tattha tattha āhiṇḍanto ugghosesi.
Mahāsatto taṃ sutvā “ayaṃ taruṇo thāmavā, ahaṃ pana jiṇṇo dubbalo, yadi pana me parājayo bhaveyya, mataṃ me jīvitā seyyaṃ, tasmā araññaṃ pavisitvā ubbandhitvā marissāmī”ti araññaṃ gato maraṇabhayatajjito paṭinivatti. Puna maritukāmo hutvā gantvā punapi maraṇabhayena paṭinivatti. Evaṃ gamanāgamanaṃ karontassa taṃ ṭhānaṃ vigatatiṇaṃ ahosi. Atha devarājā mahāsattaṃ upasaṅkamitvā dissamānarūpo ākāse ṭhatvā evamāha “ācariya, kiṃ karosī”ti. Mahāsatto–
327. “Sattatantiṃ sumadhuraṃ, rāmaṇeyyaṃ avācayiṃ;
so maṃ raṅgamhi avheti, saraṇaṃ me hohi kosiyā”ti.–

Attano cittadukkhaṃ pavedesi.

Tassattho– ahaṃ devarāja musilaṃ nāma antevāsikaṃ sattannaṃ tantīnaṃ atthitāya chajjādisattavidhasaradīpanato ca sattatantiṃ, taṃ visayaṃ katvā yathārahaṃ dvāvīsatiyā sutibhedānaṃ ahāpanato suṭṭhu madhuranti sumadhuraṃ, yathādhigatānaṃ samapaññāsāya mucchanānaṃ paribyattatāya sarassa ca vīṇāya ca aññamaññasaṃsandanena suṇantānaṃ ativiya manoramabhāvato rāmaṇeyyaṃ, saragatādivibhāgato chajjādicatubbidhaṃ gandhabbaṃ ahāpetvā gandhabbasippaṃ avācayinti vācesiṃ uggaṇhāpesiṃ sikkhāpesiṃ. So musilo antevāsī samāno maṃ attano ācariyaṃ raṅgamhi raṅgamaṇḍale avheti sārambhavasena attano visesaṃ dassetuṃ saṅghaṭṭiyati, “ehi sippaṃ dassehī”ti maṃ ācikkhi, tassa me tvaṃ kosiya devarāja saraṇaṃ avassayo hohīti.
Taṃ sutvā sakko devarājā “mā bhāyi ācariya, ahaṃ te saraṇaṃ parāyaṇan”ti dassento–
328. “Ahaṃ te saraṇaṃ homi, ahamācariyapūjako;
na taṃ jayissati sisso, sissamācariya jessasī”ti.–

Āha Sakkassa kira devarañño purimattabhāve mahāsatto ācariyo ahosi. Tenāha “ahamācariyapūjako”ti. Ahaṃ ācariyānaṃ pūjako, na musilo viya yugaggāhī, mādisesu antevāsikesu ṭhitesu tādisassa ācariyassa kathaṃ parājayo, tasmā na taṃ jayissati sisso, aññadatthu sissaṃ musilaṃ ācariya tvameva jayissasi, so pana parājito vināsaṃ pāpuṇissatīti adhippāyo. Evañca pana vatvā “ahaṃ sattame divase sākacchāmaṇḍalaṃ āgamissāmi, tumhe vissatthā vādethā”ti samassāsetvā gato.

Sattame pana divase rājā saparivāro rājasabhāyaṃ nisīdi. Guttilācariyo ca musilo ca sippadassanatthaṃ sajjā hutvā upasaṅkamitvā rājānaṃ vanditvā attano attano laddhāsane nisīditvā vīṇā vādayiṃsu. Sakko āgantvā antalikkhe aṭṭhāsi. Taṃ mahāsattova passati, itare pana na passanti. Parisā dvinnampi vādane samacittā ahosi. Sakko guttilaṃ “ekaṃ tantiṃ chindā”ti āha. Chinnāyapi tantiyā vīṇā tatheva madhuranigghosā ahosi. Evaṃ “dutiyaṃ, tatiyaṃ, catutthaṃ, pañcamaṃ, chaṭṭhaṃ, sattamaṃ chindā”ti āha, tāsu chinnāsupi vīṇā madhuranigghosāva ahosi. Taṃ disvā musilo parājitabhūtarūpo pattakkhandho ahosi, parisā haṭṭhatuṭṭhā celukkhepe karontī guttilassa sādhukāramadāsi. Rājā musilaṃ sabhāya nīharāpesi, mahājano leḍḍudaṇḍādīhi paharanto musilaṃ tattheva jīvitakkhayaṃ pāpesi.
Sakko devānamindo mahāpurisena saddhiṃ sammodanīyaṃ katvā devalokameva gato. Taṃ devatā “mahārāja, kuhiṃ gatatthā”ti pucchitvā taṃ pavattiṃ sutvā “mahārāja, mayaṃ guttilācariyaṃ passissāma, sādhu no taṃ idhānetvā dassehī”ti āhaṃsu. Sakko devānaṃ vacanaṃ sutvā mātaliṃ āṇāpesi “gaccha vejayantarathena amhākaṃ guttilācariyaṃ ānehi, devatā taṃ dassanakāmā”ti, so tathā akāsi. Sakko mahāsattena saddhiṃ sammodanīyaṃ katvā evamāha “ācariya, vīṇaṃ vādaya, devatā sotukāmā”ti. “Mayaṃ sippūpajīvino, vetanena vinā sippaṃ na dassemā”ti. “Kīdisaṃ pana vetanaṃ icchasī”ti. “Nāññena me vetanena kiccaṃ atthi, imāsaṃ pana devatānaṃ attanā attanā pubbekatakusalakathanameva me vetanaṃ hotū”ti āha. Tā “sādhū”ti sampaṭicchiṃsu. Atha mahāsatto pāṭekkaṃ tāhi tadā paṭiladdhasampattikittanamukhena tassā hetubhūtaṃ purimattabhāve kataṃ sucaritaṃ āyasmā mahāmoggallāno viya pucchanto “abhikkantena vaṇṇenā”ti-ādigāthāhi pucchi. Tāpi “vatthuttamadāyikā nārī”ti-ādinā yathā etarahi therassa, evameva tassa byākariṃsu. Tena vuttaṃ “moggallāna tā devatā na kevalaṃ tayā eva pucchitā evaṃ byākariṃsu, atha kho pubbe mayāpi pucchitā evameva byākariṃsū”ti.
Tā kira itthiyo kassapasammāsambuddhakāle manussattabhāve ṭhitā taṃ taṃ puññaṃ akaṃsu. Tattha ekā itthī vatthaṃ adāsi, ekā sumanamālaṃ, ekā gandhaṃ, ekā uḷārāni phalāni, ekā ucchurasaṃ, ekā bhagavato cetiye gandhapañcaṅgulikaṃ adāsi, ekā uposathaṃ upavasi, ekā upakaṭṭhāya velāya nāvāya bhuñjantassa bhikkhuno udakaṃ adāsi, ekā kodhanānaṃ sassusasurānaṃ akkodhanā upaṭṭhānaṃ akāsi, ekā dāsī hutvā atanditācārā ahosi, eko piṇḍacārikassa bhikkhuno khīrabhattaṃ adāsi, ekā phāṇitaṃ adāsi, ekā ucchukhaṇḍaṃ adāsi, ekā timbarusakaṃ adāsi, ekā kakkārikaṃ adāsi, ekā eḷālukaṃ adāsi, ekā valliphalaṃ adāsi, ekā phārusakaṃ adāsi, ekā aṅgārakapallaṃ adāsi, ekā sākamuṭṭhiṃ adāsi, ekā pupphakamuṭṭhiṃ adāsi, ekā mūlakalāpaṃ adāsi, ekā nimbamuṭṭhiṃ adāsi, ekā kañjikaṃ adāsi, ekā tilapiññākaṃ adāsi, ekā kāyabandhanaṃ adāsi, ekā aṃsabaddhakaṃ adāsi, ekā āyogapaṭṭaṃ adāsi, ekā vidhūpanaṃ, ekā tālavaṇṭaṃ, ekā morahatthaṃ, ekā chattaṃ, ekā upāhanaṃ, ekā pūvaṃ, ekā modakaṃ, ekā sakkhalikaṃ adāsi. Tā ekekā accharāsahassaparivārā pahatiyā deviddhiyā virājamānā tāvatiṃsabhavane sakkassa devarājassa paricārikā hutvā nibbattā guttilācariyena pucchitā “vatthuttamadāyikā nārī”ti-ādinā attanā attanā katakusalaṃ paṭipāṭiyā byākariṃsu.
329. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
330. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
331. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
332. “Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ”.
333. “Vatthuttamadāyikā nārī, pavarā hoti naresu nārīsu;
evaṃ piyarūpadāyikā manāpaṃ, dibbaṃ sā labhate upecca ṭhānaṃ.
334. “Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmi;
accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.
335. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
336. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.
(Yathā ca ettha, evaṃ upari sabbavimānesu vitthāretabbaṃ.)
341. “Pupphuttamadāyikā nārī, pavarā hoti naresu nārīsu…pe…;
349. “gandhuttamadāyikā nārī, pavarā hoti naresu nārīsu…pe…;
357. “phaluttamadāyikā nārī…pe…;
365. “rasuttamadāyikā nārī…pe…;
373. “gandhapañcaṅgulikaṃ ahamadāsiṃ,kassapassa bhagavato thūpamhi…pe…;
381. “bhikkhū ca ahaṃ bhikkhuniyo ca, addasāsiṃ panthapaṭipanne;
tesāhaṃ dhammaṃ sutvāna, ekūposathaṃ upavasissaṃ.
382. “Tassā me passa vimānaṃ…pe…;
389. “udake ṭhitā udakamadāsiṃ, bhikkhuno cittena vippasannena…pe…;
397. “sassuñcāhaṃ sasurañca, caṇḍike kodhane ca pharuse ca;
anusūyikā upaṭṭhāsiṃ, appamattā sakena sīlena…pe….
405. “Parakammakarī āsiṃ, atthenātanditā dāsī;
akkodhanānatimāninī, saṃvibhāginī kakassa bhāgassa…pe….
413. “Khīrodanaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa;
evaṃ karitvā kammaṃ, sugatiṃ upapajja modāmi…pe….
421. “Phāṇitaṃ ahamadāsiṃ…pe…;
429. “ucchukhaṇḍikaṃ ahamadāsiṃ…pe…;
437. “timbarusakaṃ ahamadāsiṃ…pe…;
445. “kakkārikaṃ ahamadāsiṃ…pe…;
453. “eḷālukaṃ ahamadāsiṃ…pe…;
461. “valliphalaṃ ahamadāsiṃ…pe…;
469. “phārusakaṃ ahamadāsiṃ…pe…;
477. “hatthappatāpakaṃ ahamadāsiṃ…pe…;
485. “sākamuṭṭhiṃ ahamadāsiṃ…pe…;
493. “pupphakamuṭṭhiṃ ahamadāsiṃ…pe…;
501. “mūlakaṃ ahamadāsiṃ…pe…;
509. “nimbamuṭṭhiṃ ahamadāsiṃ…pe…;
517. “ambakañjikaṃ ahamadāsiṃ…pe…;
525. “doṇinimmajjaniṃ ahamadāsiṃ…pe…;
533. “kāyabandhanaṃ ahamadāsiṃ…pe…;
541. “aṃsabaddhakaṃ ahamadāsiṃ…pe…;
549. “āyogapaṭṭaṃ ahamadāsiṃ…pe…;
557. “vidhūpanaṃ ahamadāsiṃ…pe…;
565. “tālavaṇṭaṃ ahamadāsiṃ…pe…;
573. “morahatthaṃ ahamadāsiṃ…pe…;
581. “chattaṃ ahamadāsiṃ…pe…;
589. “upāhanaṃ ahamadāsiṃ…pe…;
597. “pūvaṃ ahamadāsiṃ…pe…;
605. “modakaṃ ahamadāsiṃ…pe…;
613. “sakkhalikaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…;
614. “tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmiṃ;
accharāsahassassāhaṃ, pavarā passa puññānaṃ vipākaṃ.
615. “Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī”ti.
Evaṃ mahāsatto tāhi devatāhi katasucarite byākate tuṭṭhamānaso sammodanaṃ karonto attano ca sucaritacaraṇe yuttapayuttataṃ vivaṭṭajjhāsayatañca pavedento āha–
617. “Svāgataṃ vata me ajja, suppabhātaṃ suhuṭṭhitaṃ;
yaṃ addasāmi devatāyo, accharā kāmavaṇṇiniyo.
618. “Imāsāhaṃ dhammaṃ sutvā, kāhāmi kusalaṃ bahuṃ;
dānena samacariyāya, saññamena damena ca;
svāhaṃ tattha gamissāmi, yattha gantvā na socare”ti.
333. Tattha vatthuttamadāyikāti vatthānaṃ uttamaṃ seṭṭhaṃ, vatthesu vā bahūsu uccinitvā gahitaṃ ukkaṃsagataṃ pavaraṃ koṭibhūtaṃ vatthaṃ vatthuttamaṃ, tassa dāyikā. “Pupphuttamadāyikā”ti-ādīsupi eseva nayo. Piyarūpadāyikāti piyasabhāvassa piyajātikassa ca vatthuno dāyikā. Manāpanti manavaḍḍhanakaṃ. Dibbanti divi bhavattā dibbaṃ. Upeccāti upagantvā cetetvā, “edisaṃ labheyyan”ti pakappetvāti attho. Ṭhānanti vimānādikaṃ ṭhānaṃ, issariyaṃ vā. “Manāpā”tipi pāṭho, aññesaṃ manavaḍḍhanakā hutvāti attho.
334. Passa puññānaṃ vipākanti vatthuttamadānassa nāma idamīdisaṃ phalaṃ passāti attanā laddhasampattiṃ sambhāventī vadati.
341. Pupphuttamadāyikāti ratanattayapūjāvasena pupphuttamadāyikā, tathā gandhuttamadāyikāti daṭṭhabbā. Tattha pupphuttamaṃ sumanapupphādi, gandhuttamaṃ candanagandhādi, phaluttamaṃ panasaphalādi, rasuttamaṃ gorasasappi-ādi veditabbaṃ.
373. Gandhapañcaṅgulikanti gandhena pañcaṅgulikadānaṃ. Kassapassa bhagavato thūpamhīti kassapasammāsambuddhassa yojanike kanakathūpe.
381. Panthapaṭipanneti maggaṃ gacchante. Ekūposathanti ekadivasaṃ uposathavāsaṃ.
389. Udakamadāsinti mukhavikkhālanatthaṃ pivanatthañca udakaṃ pānīyaṃ adāsiṃ.
397. Caṇḍiketi caṇḍe. Anusūyikāti usūyā rahitā.
405. Parakammakarīti paresaṃ veyyāvaccakārinī. Atthenāti atthakiccena. Saṃvibhāginī sakassa bhāgassāti atthikānaṃ attanā paṭiladdhabhāgassa saṃvibhajanasīlā.
413. Khīrodananti khīrasammissaṃ odanaṃ, khīrena saddhiṃ odanaṃ vā.
437. Timbarusakanti tiṇḍukaphalaṃ. Tipusasadisā ekā vallijāti timbarusaṃ, tassa phalaṃ timbarusakanti vadanti.
445. Kakkārikanti khuddakeḷālukaṃ, tipusanti ca vadanti.
477. Hatthappatāpakanti mandāmukhiṃ.
517. Ambakañjikanti ambilakañjikaṃ.
525. Doṇinimmajjaninti satelaṃ tilapiññākaṃ.
557. Vidhūpananti caturassabījaniṃ.
565. Tālavaṇṭanti tālapattehi katamaṇḍalabījaniṃ.
573. Morahatthanti mayūrapiñche hi kataṃ makasabījaniṃ.
617. Svāgataṃ vata meti mayhaṃ idhāgamanaṃ sobhanaṃ vata aho sundaraṃ. Ajja suppabhātaṃ suhuṭṭhitanti ajja mayhaṃ rattiyā suṭṭhu pabhātaṃ sammadeva vibhāyanaṃ jātaṃ, sayanato uṭṭhānampi suhuṭṭhitaṃ suṭṭhu uṭṭhitaṃ. Kiṃ kāraṇāti āha “yaṃ addasāmi devatāyo”ti-ādi.
618. Dhammaṃ sutvāti kammaphalassa paccakkhakaraṇavasena tumhehi kataṃ kusalaṃ dhammaṃ sutvā. Kāhāmīti karissāmi. Samacariyāyāti kāyasamācārikassa sucaritassa caraṇena. Saññamenāti sīlasaṃvarena. Damenāti manacchaṭṭhānaṃ indriyānaṃ damena. Idāni tassa kusalassa attano lokassa ca vivaṭṭūpanissayataṃ dassetuṃ “svāhaṃ tattha gamissāmi, yattha gantvā na socare”ti vuttaṃ.
Evamayaṃ yadipi vatthuttamadāyikāvimānādivasena chattiṃsavimānasaṅgahā desanā āyasmato mahāmoggallānassa viya guttilācariyassāpi vibhāvanavasena pavattāti “guttilavimānan”tveva saṅgahaṃ āruḷhā, vimānāni pana itthipaṭibaddhānīti itthivimāneyeva saṅgahitāni. Tā pana itthiyo kassapassa dasabalassa kāle yathāvuttadhammacaraṇe aparāparuppannacetanāvasena dutiyattabhāvato paṭṭhāya ekaṃ buddhantaraṃ devaloke eva saṃsarantiyo amhākampi bhagavato kāle tāvatiṃsabhavaneyeva nibbattā, āyasmatā mahāmoggallānena pucchitā kammasarikkhatāya guttilācariyena pucchitakāle viya byākariṃsūti daṭṭhabbā.

Guttilavimānavaṇṇanā niṭṭhitā.