2. Purisavimānaṃ

5. Mahārathavaggo

1. Maṇḍūkadevaputtavimānavaṇṇanā

Mahārathavagge ko me vandati pādānīti maṇḍūkadevaputtavimānaṃ. Tassa kā uppatti? Bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. So paccūsavelāyaṃ buddhāciṇṇaṃ mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya veneyyabandhave satte volokento addasa “ajja mayi sāyanhasamaye dhammaṃ desente eko maṇḍūko mama sare nimittaṃ gaṇhanto parūpakkamena maritvā devaloke nibbattitvā mahatā devaparivārena mahājanassa passantasseva āgamissati, tattha bahūnaṃ dhammābhisamayo bhavissatī”ti disvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya mahatā bhikkhusaṅghena saddhiṃ campānagaraṃ piṇḍāya pavisitvā, bhikkhūnaṃ sulabhapiṇḍapātaṃ katvā katabhattakicco vihāraṃ pavisitvā bhikkhūsu vattaṃ dassetvā, attano attano divāṭṭhānaṃ gatesu gandhakuṭiṃ pavisitvā phalasamāpattisukhena divasabhāgaṃ khepetvā, sāyanhasamaye catūsu parisāsu sannipatitāsu surabhigandhakuṭito nikkhamitvā taṅkhaṇānurūpena pāṭihāriyena pokkharaṇitīre dhammasabhāmaṇḍapaṃ pavisitvā alaṅkatavarabuddhāsane nisinno manosilātale sīhanādaṃ nadanto achambhītakesarasīho viya aṭṭhaṅgasamannāgataṃ brahmassaraṃ nicchārento acinteyyena buddhānubhāvena anupamāya buddhalīlāya dhammaṃ desetuṃ ārabhi.
Tasmiñca khaṇe eko maṇḍūko pokkharaṇito āgantvā “dhammo eso vuccatī”ti dhammasaññāya sare nimittaṃ gaṇhanto parisapariyante nipajji. Atheko vacchapālo taṃ padesaṃ āgato satthāraṃ dhammaṃ desentaṃ parisañca paramena upasamena dhammaṃ suṇantaṃ disvā taggatamānaso daṇḍamolubbha tiṭṭhanto maṇḍūkaṃ anoloketvā tassa sīse sannirumbhitvā aṭṭhāsi. So dhammasaññāya pasannacitto tāvadeva kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbattitvā suttappabuddho viya tattha accharāsaṅghaparivutaṃ attānaṃ disvā “kuto nu kho idha ahaṃ nibbatto”ti āvajjento purimajātiṃ disvā “ahampi nāma idha uppajjiṃ, īdisañca sampattiṃ paṭilabhiṃ, kiṃ nu kho kammaṃ akāsin”ti upadhārento aññaṃ na addasa aññatra bhagavato sare nimittaggāhā. So tāvadeva saha vimānena āgantvā vimānato otaritvā, mahājanassa passantasseva mahatā parivārena mahantena dibbānubhāvena upasaṅkamitvā, bhagavato pāde sirasā vanditvā añjaliṃ paggayha namassamāno aṭṭhāsi. Atha naṃ bhagavā jānantova mahājanassa kammaphalaṃ buddhānubhāvañca paccakkhaṃ kātuṃ–
857. “Ko me vandati pādāni, iddhiyā yasasā jalaṃ;
abhikkantena vaṇṇena, sabbā obhāsayaṃ disā”ti.–

Pucchi. Tattha koti devanāgayakkhamanussādīsu ko, katamoti attho. Meti mama. Pādānīti pāde. Iddhiyāti imāya īdisāya deviddhiyā. Yasasāti iminā īdisena parivārena paricchedena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena sundarena. Vaṇṇenāti chavivaṇṇena, sarīravaṇṇanibhāyāti attho.

Atha devaputto attano purimajāti-ādiṃ āvi karonto imāhi gāthāhi byākāsi–
858. “Maṇḍūkohaṃ pure āsiṃ, udake vārigocaro;
tava dhammaṃ suṇantassa, avadhī vacchapālako.
859. “Muhuttaṃ cittapasādassa, iddhiṃ passa yasañca me;
ānubhāvañca me passa, vaṇṇaṃ passa jutiñca me.
860. “Ye ca te dīghamaddhānaṃ, dhammaṃ assosuṃ gotama;
pattā te acalaṭṭhānaṃ, yattha gantvā na socare”ti.
858. Tattha pureti purimajātiyaṃ. Udaketi idaṃ tadā attano uppattiṭṭhānadassanaṃ. Udake maṇḍūkoti etena uddhumāyikādikassa thale maṇḍūkassa nivattanaṃ kataṃ hoti. Gāvo caranti etthāti gocaro, gocaro viyāti gocaro, ghāsesanaṭṭhānaṃ. Vāri udakaṃ gocaro etassāti vārigocaro Udakacārīpi hi koci kacchapādi avārigocaropi hotīti “vārigocaro”ti visesetvā vuttaṃ. Tava dhammaṃ suṇantassāti brahmassarena karavīkarutamañjunā desentassa tava dhammaṃ “dhammo eso vuccatī”ti sare nimittaggāhavasena suṇantassa, anādare cetaṃ sāmivacanaṃ veditabbaṃ. Avadhī vacchapālakoti vacche rakkhanto gopāladārako mama samīpaṃ āgantvā daṇḍamolubbhitvā tiṭṭhanto mama sīse daṇḍaṃ sannirumbhitvā maṃ māresi.
859. Muhuttaṃ cittapasādassāti tava dhamme muhuttamattaṃ uppannassa cittapasādassa hetubhūtassa iddhinti samiddhiṃ, dibbavibhūtinti attho. Yasanti parivāraṃ. Ānubhāvanti kāmavaṇṇitādidibbānubhāvaṃ. Vaṇṇanti sarīravaṇṇasampattiṃ. Jutinti dvādasayojanāni pharaṇasamatthaṃ pabhāvisesaṃ.
860. Yeti ye sattā. Ca-saddo byatireke. Teti tava. Dīghamaddhānanti bahuvelaṃ. Assosunti suṇiṃsu. Gotamāti bhagavantaṃ gottena ālapati. Acalaṭṭhānanti nibbānaṃ. Ayañhettha attho– gotama bhagavā ahaṃ viya ittarameva kālaṃ asuṇitvā ye pana katapuññā ciraṃ kālaṃ tava dhammaṃ assosuṃ sotuṃ labhiṃsu, te dīgharattaṃ saṃsārabyasanābhibhūtā ime sattā yattha gantvā na soceyyuṃ, taṃ asokaṃ sassatabhāvena acalaṃ santipadaṃ pattā eva, na tesaṃ tassa pattiyā antarāyoti.
Athassa bhagavā sampattaparisāya ca upanissayasampattiṃ oloketvā vitthārena dhammaṃ desesi. Desanāpariyosāne so devaputto sotāpattiphale patiṭṭhahi, caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Devaputto bhagavantaṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā bhikkhusaṅghassa ca añjaliṃ katvā saha parivārena devalokameva gatoti.

Maṇḍūkadevaputtavimānavaṇṇanā niṭṭhitā.