Nigamanakathā

Ettāvatā ca–
Devatānaṃ vimānādi-sampattiṃ tassa kāraṇaṃ;
pakāsayantī sattānaṃ, sabbalokahitāvahā.
Appakānampi kārānaṃ, yā vibhāveti desanā;
uḷāraphalataṃ citta-khettasampattiyogato.
Yaṃ kathāvatthukusalā, supariññātavatthukā;
vimānavatthuicceva, saṅgāyiṃsu mahesayo.
Tassa atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ;
sannissāya samāraddhā, atthasaṃvaṇṇanā mayā.
Yā tattha paramatthānaṃ, tattha tattha yathārahaṃ;
pakāsanā paramattha-dīpanī nāma nāmato.
Sampattā pariniṭṭhānaṃ, anākulavinicchayā;
sā sattarasamattāya, pāḷiyā bhāṇavārato.
Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;
puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.
Ogāhetvā visuddhāya, sīlādipaṭipattiyā;
sabbepi dehino hontu, vimuttirasabhāgino.
Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;
tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.
Sammā vassatu kālena, devopi jagatīpati;
saddhammanirato lokaṃ, dhammeneva pasāsatūti.

Iti badaratitthavihāravāsinā ācariyadhammapālena

Katāya

Paramatthadīpaniyā khuddaka-aṭṭhakathāya

Vimānavatthu-atthavaṇṇanā niṭṭhitā.

Vimānavatthu-aṭṭhakathā samattā.