10. Isidattattheragāthāvaṇṇanā

Pañcakkhandhā pariññātāti āyasmato isidattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ rathiyaṃ gacchantaṃ disvā pasannamānaso madhuraṃ āmodaphalaṃ adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde avantiraṭṭhe vaḍḍhagāme aññatarassa satthavāhassa putto hutvā nibbatti, isidattotissa nāmaṃ ahosi. So vayappatto macchikāsaṇḍe cittassa gahapatino adiṭṭhasahāyo hutvā tena buddhaguṇe likhitvā pesitasāsanaṃ paṭilabhitvā sāsane sañjātappasādo therassa mahākaccānassa santike pabbajitvā vipassanaṃ ārabhitvā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.51.80-84)–
“Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;
rathiyaṃ paṭipajjantaṃ, āmodamadadiṃ phalaṃ.
“Ekanavutito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
chaḷabhiñño pana hutvā “buddhupaṭṭhānaṃ gamissāmī”ti theraṃ āpucchitvā anukkamena majjhimadesaṃ gantvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno “kacci, bhikkhu, khamanīyaṃ, kacci yāpanīyan”ti-ādinā satthārā katapaṭisanthāro paṭivacanamukhena, “bhagavā tumhākaṃ sāsanaṃ upagatakālato paṭṭhāya mayhaṃ sabbadukkhaṃ apagataṃ, sabbo parissayo vūpasanto”ti pavedanavasena aññaṃ byākaronto–
120. “pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;
dukkhakkhayo anuppatto, patto me āsavakkhayo”ti.– Gāthaṃ abhāsi.
Tattha pañcakkhandhā pariññātāti pañcapi me upādānakkhandhā vipassanāpaññāsahitāya maggapaññāya “idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo”ti sabbaso paricchijja ñātā, na tesu kiñcipi pariññātabbaṃ atthīti adhippāyo. Tiṭṭhanti chinnamūlakāti sabbaso pariññātattā eva tesaṃ avijjātaṇhādikassa mūlassa samucchinnattā ariyamaggena pahīnattā yāvacarimacittanirodhā te tiṭṭhanti. Dukkhakkhayo anuppattoti chinnamūlakattāyeva ca nesaṃ vaṭṭadukkhassa khayo parikkhayo anuppatto, nibbānaṃ adhigataṃ. Patto me āsavakkhayoti kāmāsavādīnaṃ sabbesaṃ āsavānaṃ khayante abhigantabbatāya “āsavakkhayo”ti laddhanāmaṃ arahattaṃ pattaṃ paṭiladdhanti attho. Keci pana antimāyaṃ samussayo”ti paṭhanti. Nibbānassa adhigatattāyeva ayaṃ mama samussayo attabhāvo antimo sabbapacchimako, natthi dāni punabbhavoti attho. Yaṃ pana tattha tattha avuttaṃ, taṃ heṭṭhā vuttanayattā uttānaṃyevāti.

Isidattattheragāthāvaṇṇanā niṭṭhitā.

Dvādasamavaggavaṇṇanā niṭṭhitā.

Niṭṭhitā ca paramatthadīpaniyaṃ theragāthāvaṇṇanāyaṃ

Vīsādhikasatattheragāthāpaṭimaṇḍitassa ekakanipātassa

Atthavaṇṇanā.