8. Kimilattheragāthāvaṇṇanā

Pācīnavaṃsadāyamhīti-ādikā āyasmato kimilattherassa gāthā. Kā uppatti? Tassa pubbayogo saṃveguppatti pabbajjā ca ekakanipāte “abhisatto”ti gāthāya saṃvaṇṇanāyaṃ vuttāyeva. Tāya ca gāthāya therena attano visesādhigamassa kāraṇaṃ dassitaṃ. Idha pana adhigatavisesassa attano āyasmatā ca anuruddhena āyasmatā ca nandiyena saha samaggavāso dassitoti veditabbaṃ. Samaggavāsaṃ pana vasantā te yathā ca vasiṃsu, taṃ dassento–
155. “Pācīnavaṃsadāyamhi, sakyaputtā sahāyakā;
pahāyānappake bhoge, uñche pattāgate ratā.
156. “Āraddhavīriyā pahitattā, niccaṃ daḷhaparakkamā;
ramanti dhammaratiyā, hitvāna lokiyaṃ ratin”ti.– Gāthādvayaṃ abhāsi.
Tattha pācīnavaṃsadāyamhīti pācīnavaṃsanāmake rakkhitagopite sahaparicchede vane. Tañhi vanaṃ gāmassa pācīnadisāyaṃ ṭhitattā vaṃsagumbaparikkhittattā ca “pācīnavaṃsadāyo”ti vutto, vaṃsavanabhāvena vāti. Sakyaputtāti anuruddhattherādayo sakyarājakumārā. Sahāyakāti saṃveguppattipabbajjāsamaṇadhammakaraṇasaṃvāsehi saha ayanato pavattanato sahāyakā. Pahāyānappake bhogeti uḷārena puññānubhāvena adhigate kulaparamparāgate ca mahante bhogakkhandhe chaḍḍetvā. “Sahāyānappake”tipi pāḷi. Uñche pattāgate ratāti uñchācariyāya ābhatattā uñche patte āgatattā pattāgate pattapariyāpanne ratā abhiratā, saṅghabhattādi-atirekalābhaṃ paṭikkhipitvā jaṅghabalaṃ nissāya bhikkhācariyāya laddhena missakabhatteneva santuṭṭhāti attho.
Āraddhavīriyāti uttamatthassa adhigamāya āditova pageva sampāditavīriyā. Pahitattāti ninnapoṇapabbhārabhāvena kālena kālaṃ samāpajjanena ca nibbānaṃ patipesitacittā. Niccaṃ daḷhaparakkamāti vattapaṭipattīsu diṭṭhadhammasukhavihārānuyogena sabbakālaṃ asithilaparakkamā. Ramanti dhammaratiyā, hitvāna lokiyaṃ ratinti loke viditatāya lokapariyāpannatāya ca lokiyaṃ rūpārammaṇādiratiṃ pahāya maggapaññāya pajahitvā lokuttaradhammaratiyā aggaphalanibbānābhiratiyā ca ramanti abhiramantīti.

Kimilattheragāthāvaṇṇanā niṭṭhitā.