4. Sānuttheragāthā

44. [Saṃ. ni. 1.239] “mataṃ vā amma rodanti, yo vā jīvaṃ na dissati;
jīvantaṃ maṃ amma passantī, kasmā maṃ amma rodasī”ti.

… Sānutthero….

5. Ramaṇīyavihārittheragāthā

45. “Yathāpi bhaddo ājañño, khalitvā patitiṭṭhati;
evaṃ dassanasampannaṃ, sammāsambuddhasāvakan”ti.

… Ramaṇīyavihāritthero….

6. Samiddhittheragāthā

46. “Saddhāyāhaṃ pabbajito, agārasmānagāriyaṃ;
sati paññā ca me vuḍḍhā, cittañca susamāhitaṃ;
kāmaṃ karassu rūpāni, neva maṃ byādhayissasī”ti [bādhayissasīti (sī.), byāthayissasīti (?)].

… Samiddhitthero….