4. Sānuttheragāthā
44. [Saṃ. ni. 1.239] “mataṃ vā amma rodanti, yo vā jīvaṃ na dissati;
jīvantaṃ maṃ amma passantī, kasmā maṃ amma rodasī”ti.
… Sānutthero….
5. Ramaṇīyavihārittheragāthā
45. “Yathāpi bhaddo ājañño, khalitvā patitiṭṭhati;
evaṃ dassanasampannaṃ, sammāsambuddhasāvakan”ti.
… Ramaṇīyavihāritthero….
6. Samiddhittheragāthā
46. “Saddhāyāhaṃ pabbajito, agārasmānagāriyaṃ;
sati paññā ca me vuḍḍhā, cittañca susamāhitaṃ;
kāmaṃ karassu rūpāni, neva maṃ byādhayissasī”ti [bādhayissasīti (sī.), byāthayissasīti (?)].
… Samiddhitthero….