8. Ramaṇīyakuṭikattheragāthā

58. “Ramaṇīyā me kuṭikā, saddhādeyyā manoramā;
na me attho kumārīhi, yesaṃ attho tahiṃ gacchatha nāriyo”ti.

… Ramaṇīyakuṭiko thero….

9. Kosalavihārittheragāthā

59. “Saddhāyāhaṃ pabbajito, araññe me kuṭikā katā;
appamatto ca ātāpī, sampajāno patissato”ti [paṭissatoti (ka.)].

… Kosalavihāritthero….

10. Sīvalittheragāthā

60. “Te me ijjhiṃsu saṅkappā, yadattho pāvisiṃ kuṭiṃ;
vijjāvimuttiṃ paccesaṃ, mānānusayamujjahan”ti.

… Sīvalitthero….

Vaggo chaṭṭho niṭṭhito.

Tassuddānaṃ–
Godhiko ca subāhu ca, valliyo uttiyo isi;
añjanavaniyo thero, duve kuṭivihārino;
ramaṇīyakuṭiko ca, kosalavhayasīvalīti.