8. Meṇḍasirattheragāthā

78. “Anekajātisaṃsāraṃ sandhāvissaṃ anibbisaṃ;
tassa me dukkhajātassa, dukkhakkhandho aparaddho”ti.

… Meṇḍasiro thero….

9. Rakkhitattheragāthā

79. “Sabbo rāgo pahīno me, sabbo doso samūhato;
sabbo me vigato moho, sītibhūtosmi nibbuto”ti.

… Rakkhito thero….

10. Uggattheragāthā

80. “Yaṃ mayā pakataṃ kammaṃ, appaṃ vā yadi vā bahuṃ;
sabbametaṃ parikkhīṇaṃ, natthi dāni punabbhavo”ti.

… Uggo thero….

Vaggo aṭṭhamo niṭṭhito.

Tassuddānaṃ–
Vacchapālo ca yo thero, ātumo māṇavo isi;
suyāmano susārado, thero yo ca piyañjaho;
ārohaputto meṇḍasiro, rakkhito uggasavhayoti.