5. Sabbamittattheragāthā

149. “Jano janamhi sambaddho [sambaddho (syā. ka.)], janamevassito jano;
jano janena heṭhīyati, heṭheti ca [bodhiyati, bādheti ca (ka.)] jano janaṃ.
150. “Ko hi tassa janenattho, janena janitena vā;
janaṃ ohāya gacchaṃ taṃ, heṭhayitvā [bādhayitvā (ka.)] bahuṃ janan”ti.

… Sabbamitto thero….

6. Mahākāḷattheragāthā

151. “Kāḷī itthī brahatī dhaṅkarūpā, satthiñca bhetvā aparañca satthiṃ;
bāhañca bhetvā aparañca bāhaṃ, sīsañca bhetvā dadhithālakaṃva;
esā nisinnā abhisandahitvā.
152. “Yo ve avidvā upadhiṃ karoti, punappunaṃ dukkhamupeti mando;
tasmā pajānaṃ upadhiṃ na kayirā, māhaṃ puna bhinnasiro sayissan”ti [passissanti (ka.)].

… Mahākāḷo thero….