4. Sivakasāmaṇeragāthā
14. “Upajjhāyo maṃ avaca, ito gacchāma sīvaka;
gāme me vasati kāyo, araññaṃ me gato mano;
semānakopi gacchāmi, natthi saṅgo vijānatan”ti.
… Sivako sāmaṇero….
5. Kuṇḍadhānattheragāthā
15. “Pañca chinde pañca jahe, pañca cuttari bhāvaye;
pañcasaṅgātigo bhikkhu, oghatiṇṇoti vuccatī”ti.
… Kuṇḍadhāno thero….
6. Belaṭṭhasīsattheragāthā
16. “Yathāpi bhaddo ājañño, naṅgalāvattanī sikhī;
gacchati appakasirena, evaṃ rattindivā mama;
gacchanti appakasirena, sukhe laddhe nirāmise”ti.
… Belaṭṭhasīso thero….