4. Sivakasāmaṇeragāthā

14. “Upajjhāyo maṃ avaca, ito gacchāma sīvaka;
gāme me vasati kāyo, araññaṃ me gato mano;
semānakopi gacchāmi, natthi saṅgo vijānatan”ti.

… Sivako sāmaṇero….

5. Kuṇḍadhānattheragāthā

15. “Pañca chinde pañca jahe, pañca cuttari bhāvaye;
pañcasaṅgātigo bhikkhu, oghatiṇṇoti vuccatī”ti.

… Kuṇḍadhāno thero….

6. Belaṭṭhasīsattheragāthā

16. “Yathāpi bhaddo ājañño, naṅgalāvattanī sikhī;
gacchati appakasirena, evaṃ rattindivā mama;
gacchanti appakasirena, sukhe laddhe nirāmise”ti.

… Belaṭṭhasīso thero….