9. Bhāradvājattheragāthā

177. “Nadanti evaṃ sappaññā, sīhāva girigabbhare;
vīrā vijitasaṅgāmā, jetvā māraṃ savāhaniṃ [savāhanaṃ (bahūsu)].
178. “Satthā ca pariciṇṇo me, dhammo saṅgho ca pūjito;
ahañca vitto sumano, puttaṃ disvā anāsavan”ti.

… Bhāradvājo thero….

10. Kaṇhadinnattheragāthā

179. “Upāsitā sappurisā, sutā dhammā abhiṇhaso;
sutvāna paṭipajjissaṃ, añjasaṃ amatogadhaṃ.
180. “Bhavarāgahatassa me sato, bhavarāgo puna me na vijjati;
na cāhu na ca me bhavissati, na ca me etarahi vijjatī”ti.

… Kaṇhadinno thero….

Vaggo tatiyo niṭṭhito.

Tassuddānaṃ–
Uttaro bhaddajitthero, sobhito valliyo isi;
vītasoko ca yo thero, puṇṇamāso ca nandako;
bharato bhāradvājo ca, kaṇhadinno mahāmunīti.