9. Usabhattheragāthā

197. “Ambapallavasaṅkāsaṃ, aṃse katvāna cīvaraṃ;
nisinno hatthigīvāyaṃ, gāmaṃ piṇḍāya pāvisiṃ.
198. “Hatthikkhandhato oruyha, saṃvegaṃ alabhiṃ tadā;
sohaṃ ditto tadā santo, patto me āsavakkhayo”ti.

… Usabho thero….

10. Kappaṭakurattheragāthā

199. “Ayamiti kappaṭo kappaṭakuro, acchāya atibharitāya [atibhariyāya (sī. ka.), accaṃ bharāya (syā.)];
amataghaṭikāyaṃ dhammakaṭamatto [dhammakaṭapatto (syā. ka. aṭṭha.), dhammakaṭamaggo (sī. aṭṭha.)], katapadaṃ jhānāni ocetuṃ.
200. “Mā kho tvaṃ kappaṭa pacālesi, mā tvaṃ upakaṇṇamhi tāḷessaṃ;
na hi [na vā (ka.)] tvaṃ kappaṭa mattamaññāsi, saṅghamajjhamhi pacalāyamānoti.

… Kappaṭakuro thero….

Vaggo catuttho niṭṭhito.

Tassuddānaṃ–
Migasiro sivako ca, upavāno ca paṇḍito;
isidinno ca kaccāno, nitako ca mahāvasī;
poṭiriyaputto nisabho, usabho kappaṭakuroti.