15. Hāritattheragāthā

261. “Yo pubbe karaṇīyāni, pacchā so kātumicchati;
sukhā so dhaṃsate ṭhānā, pacchā ca manutappati.
262. “Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;
akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.
263. “Susukhaṃ vata nibbānaṃ, sammāsambuddhadesitaṃ;
asokaṃ virajaṃ khemaṃ, yattha dukkhaṃ nirujjhatī”ti.

… Hārito thero….

16. Vimalattheragāthā

264. “Pāpamitte vivajjetvā, bhajeyyuttamapuggalaṃ;
ovāde cassa tiṭṭheyya, patthento acalaṃ sukhaṃ.
265. “Parittaṃ dārumāruyha, yathā sīde mahaṇṇave;
evaṃ kusītamāgamma, sādhujīvīpi sīdati;
tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.
266. “Pavivittehi ariyehi, pahitattehi jhāyibhi;
niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase”ti.

… Vimalo thero….

Tikanipāto niṭṭhito.

Tatruddānaṃ–
Aṅgaṇiko bhāradvājo, paccayo bākulo isi;
dhaniyo mātaṅgaputto, sobhito vāraṇo isi.
Vassiko ca yasojo ca, sāṭimattiyupāli ca;
uttarapālo abhibhūto, gotamo hāritopi ca.
Thero tikanipātamhi, nibbāne vimalo kato;
aṭṭhatālīsa gāthāyo, therā soḷasa kittitāti.