4. Nandakattheragāthā

279. “Dhiratthu pūre duggandhe, mārapakkhe avassute;
navasotāni te kāye, yāni sandanti sabbadā.
280. “Mā purāṇaṃ amaññittho, māsādesi tathāgate;
saggepi te na rajjanti, kimaṅgaṃ pana [kimaṅga pana (sī.)] mānuse.
281. “Ye ca kho bālā dummedhā, dummantī mohapārutā;
tādisā tattha rajjanti, mārakhittamhi bandhane.
282. “Yesaṃ rāgo ca doso ca, avijjā ca virājitā;
tādī tattha na rajjanti, chinnasuttā abandhanā”ti.

… Nandako thero….