8. Vakkalittheragāthā

350. “Vātarogābhinīto tvaṃ, viharaṃ kānane vane;
paviṭṭhagocare lūkhe, kathaṃ bhikkhu karissasi.
351. “Pītisukhena vipulena, pharamāno samussayaṃ;
lūkhampi abhisambhonto, viharissāmi kānane.
352. “Bhāvento satipaṭṭhāne, indriyāni balāni ca;
bojjhaṅgāni ca bhāvento, viharissāmi kānane.
353. “Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame [āraddhavīriyo pahitatto, niccaṃ daḷhaparakkamo (sī.)];
samagge sahite disvā, viharissāmi kānane.
354. “Anussaranto sambuddhaṃ, aggaṃ dantaṃ samāhitaṃ;
atandito rattindivaṃ, viharissāmi kānane”ti.

… Vakkalitthero….