2. Bhaguttheragāthāvaṇṇanā

Ahaṃ middhenāti-ādikā āyasmato bhaguttherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute tassa dhātuyo pupphehi pūjesi. So tena puññakammena nimmānaratīsu nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde sakyarājakule nibbattitvā bhagūti laddhanāmo vayappatto anuruddhakimilehi saddhiṃ nikkhamitvā pabbajitvā bālakaloṇakagāme vasanto ekadivasaṃ thinamiddhābhibhavaṃ vinodetuṃ vihārato nikkhamma caṅkamaṃ abhiruhanto papatitvā tadeva aṅkusaṃ katvā thinamiddhaṃ vinodetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.46.49-57)–
“Parinibbute bhagavati, padumuttare mahāyase;
pupphavaṭaṃsake katvā, sarīramabhiropayiṃ.
“Tattha cittaṃ pasādetvā, nimmānaṃ agamāsahaṃ;
devalokagato santo, puññakammaṃ sarāmahaṃ.
“Ambarā pupphavasso me, sabbakālaṃ pavassati;
saṃsarāmi manusse ce, rājā homi mahāyaso.
“Tahiṃ kusumavasso me, abhivassati sabbadā;
tasseva pupphapūjāya, vāhasā sabbadassino.
“Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;
ajjāpi pupphavasso me, abhivassati sabbadā.
“Satasahassito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, dehapūjāyidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā phalasukhena nibbānasukhena ca vītināmento satthārā ekavihāraṃ anumodituṃ upagatena– “kacci tvaṃ, bhikkhu, appamatto viharasī”ti puṭṭho attano appamādavihāraṃ nivedento–
271. “ahaṃ middhena pakato, vihārā upanikkhamiṃ;
caṅkamaṃ abhiruhanto, tattheva papatiṃ chamā.
272. “Gattāni parimajjitvā, punapāruyha caṅkamaṃ;
caṅkame caṅkamiṃ sohaṃ, ajjhattaṃ susamāhito.
273. “Tato me manasīkāro, yoniso udapajjatha;
ādīnavo pāturahu, nibbidā samatiṭṭhatha.
274. “Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanan”ti.–

Imā catasso gāthā abhāsi.

Tattha middhena pakatoti kāyālasiyasaṅkhātena asattivighātasabhāvena middhena abhibhūto. Vihārāti senāsanato. Upanikkhaminti caṅkamituṃ nikkhamiṃ. Tattheva papatiṃ chamāti tattheva caṅkamasopāne niddābhibhūtatāya bhūmiyaṃ nipatiṃ. Gattāni parimajjitvāti bhūmiyaṃ patanena paṃsukitāni attano sarīrāvayavāni anumajjitvā. Punapāruyha caṅkamanti “patito dānāhan”ti saṅkocaṃ anāpajjitvā punapi caṅkamaṭṭhānaṃ āruhitvā. Ajjhattaṃ susamāhitoti gocarajjhatte kammaṭṭhāne nīvaraṇavikkhambhanena suṭṭhu samāhito ekaggacitto hutvā caṅkaminti yojanā. Sesaṃ vuttanayameva. Idameva ca therassa aññābyākaraṇaṃ ahosi.

Bhaguttheragāthāvaṇṇanā niṭṭhitā.