Tatiyagāthāya ādinti mūlakāraṇaṃ. Upādānassāti vaṭṭassa. Vaṭṭaṃ daḷhehi kammakilesehi upādātabbaṭṭhena “upādānan”ti vuttaṃ. Tassa upādānassa ādiṃ avijjātaṇhādibhedaṃ kāraṇaṃ ñāṇacakkhunā addasa. Kappo kappiyoti evaṃ vattuṃ vaṭṭati bhagavāti adhippāyena vadati. Accagā vatāti atikkanto vata. Maccudheyyanti maccu ettha dhiyyatīti maccudheyyaṃ, tebhūmakavaṭṭaṃ suduttaraṃ accagā vatāti vedajāto vadati.
Idāni satthari attano upajjhāye ca pasannamānaso pasannākāraṃ vibhāvento “taṃ devadevan”ti osānagāthamāha. Tattha taṃ devadevaṃ vandāmīti sammutidevo, upapattidevo, visuddhidevoti tesaṃ sabbesampi devānaṃ uttamadevatāya devadevaṃ dvipaduttama bhagavā taṃ vandāmi. Na kevalaṃ taṃyeva, atha kho tava saccābhisambodhiyā anudhammajātattā anujātaṃ, māravijayena mahāvīriyatāya mahāvīraṃ, āgu-akaraṇādi-atthena nāgaṃ tava ure vāyāmajanitajātitāya orasaṃ puttaṃ nigrodhakappañca vandāmi.
Evamete subhūti-ādayo vaṅgīsapariyosānā dvisataṃ catusaṭṭhi ca mahātherā idha pāḷiyaṃ ārūḷhā, te sabbe yathā sammāsambuddhassa sāvakabhāvena ekavidhā. Tathā asekkhabhāvena, ukkhittapalighatāya saṃkiṇṇaparikkhatāya, abbuḷhesikatāya, niraggaḷatāya, pannaddhajatāya, pannabhāratāya, visaṃyuttatāya, dasasu ariyavāsesu vuṭṭhavāsatāya ca. Tathā hi te pañcaṅgavippahīnā, chaḷaṅgasamannāgatā, ekārakkhā, caturāpassenā, panuṇṇapaccekasaccā, samavayasaṭṭhesanā, anāvilasaṅkappā, passaddhakāyasaṅkhārā, suvimuttacittā, suvimuttapaññā ca (a. ni. 10.19). Iti evamādinā nayena ekavidhā.
Ehibhikkhubhāvena upasampannā, na ehibhikkhubhāvena upasampannāti duvidhā. Tattha aññāsi koṇḍaññappamukhā pañcavaggiyattherā, yasatthero, tassa sahāyabhūtā vimalo subāhu puṇṇaji gavampatīti cattāro, aparepi tassa sahāyabhūtā pañcapaññāsa, tiṃsa bhaddavaggiyā, uruvelakassapappamukhā sahassapurāṇajaṭilā, dve aggasāvakā, tesaṃ parivārabhūtā aḍḍhaterasasatā paribbājakā, coro aṅgulimālattheroti sabbe sahassaṃ paññāsādhikāni tīṇi satāni ca honti. Tenetaṃ vuccati–
“Satattayaṃ sahassañca, paññāsañca punāpare;
ete therā mahāpaññā, sabbeva ehibhikkhukā”ti.
Na kevalañca ete eva, atha kho aññepi bahū santi. Seyyathidaṃ– selo brāhmaṇo, tassa antevāsikabhūtā tisatabrāhmaṇā, mahākappino, tassa parivārabhūtaṃ purisasahassaṃ, suddhodanamahārājena pesitā kapilavatthuvāsino dasasahassapurisā, mahābāvariyabrāhmaṇassa antevāsikabhūtā ajitādayo soḷasa sahassaparimāṇāti. Evaṃ vuttato aññe na ehibhikkhubhāvena upasampadā, te pana saraṇagamanūpasampadā, ovādapaṭiggahaṇūpasampadā, pañhābyākaraṇūpasampadā, ñatticatutthakammūpasampadāti imehi catūhi ākārehi laddhūpasampadā. Ādito hi ehibhikkhubhāvūpagatā therā, tesaṃ bhagavā pabbajjaṃ viya tīhi saraṇagamaneheva upasampadampi anuññāsi, ayaṃ saraṇagamanūpasampadā. Yā pana–
“Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ– ‘tibbaṃ me hirottappaṃ, paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesū’ti, evaṃ hi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ ‘yaṃkiñci dhammaṃ suṇissāmi kusalūpasaṃhitaṃ, sabbaṃ taṃ aṭṭhiṃ katvā manasi karitvā sabbacetasā samannāharitvā ohitasoto dhammaṃ suṇissāmī’ti, evañhi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ– ‘sātasahagatā ca me kāyagatā sati na vijahissatī’ti, evañhi te, kassapa, sikkhitabban”ti (saṃ. ni. 2.154).
Imassa ovādassa paṭiggahaṇena mahākassapattherassa anuññāta-upasampadā, ayaṃ ovādapaṭiggahaṇūpasampadā nāma. Yā pubbārāme caṅkamantena bhagavatā “uddhumātakasaññāti vā sopāka ‘rūpasaññā’ti vā ime dhammā nānatthā nānābyañjanā, udāhu ekatthā byañjanameva nānan”ti-ādinā asubhanissitesu pañhesu pucchitesu bhagavantaṃ upasaṅkamantena sattavassikena sopākasāmaṇerena “uddhumātakasaññāti vā bhagavā ‘rūpasaññā’ti vā ime dhammā ekatthā, byañjanameva nānan”ti-ādinā vissajjitesu “iminā sabbaññutaññāṇena saddhiṃ saṃsanditvā ime pañhā byākatā”ti āraddhacittena bhagavatā anuññāta-upasampadā. Ayaṃ pañhābyākaraṇūpasampadā nāma. Ñatticatutthakammūpasampadā pākaṭāva.
Yathā ehibhikkhubhāvena upasampadā, na ehibhikkhubhāvena upasampadāti duvidhā, evaṃ sammukhāparammukhābhedatopi duvidhā. Ye hi satthu dharamānakāle ariyāya jātiyā jātā, te aññāsikoṇḍaññādayo sammukhasāvakā nāma. Ye pana bhagavato parinibbānato pacchā adhigatavisesā, te satipi satthu dhammasarīrassa paccakkhabhāve satthu sarīrassa apaccakkhabhāvato parammukhasāvakā nāma.
Tathā ubhatobhāgavimuttapaññāvimuttatāvasena, idha pāḷiyaṃ āgatā pana ubhatobhāgavimuttā evāti veditabbā. Vuttañhetaṃ apadāne (apa. thera 2.55.142)–
“Vimokkhāpi ca aṭṭhime, chaḷabhiññā sacchikatā”ti;
tathā sāpadānānapadānabhedato, yesañhi purimesu sammāsambuddhesu paccekabuddhabuddhasāvakesupi puññakiriyāvasena pavattitaṃ sāvakapāramitāsaṅkhātaṃ atthi apadānaṃ, te sāpadānā, seyyathāpi apadānapāḷiyaṃ āgatā therā; yesaṃ pana taṃ natthi, te anapadānā;
kiṃ pana sabbena sabbaṃ pubbahetusampattiyā vinā saccābhisambodho sambhavatīti? Na sambhavati; na hi upanissayasampattirahitassa ariyamaggādhigamo atthi, tassa sudukkaradurabhisambhavasabhāvato; yathāha “taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā”ti-ādi (saṃ. ni. 5.1115); yadi evaṃ kasmā vuttaṃ– “yesaṃ pana taṃ natthi, te anapadānā”ti? Nayidamevaṃ daṭṭhabbaṃ “ye sabbena sabbaṃ upanissayasampattirahitā, te anapadānā”ti tādisānaṃ idha anadhippetattā; yesaṃ pana ati-ukkaṃsagataṃ apadānaṃ natthi, te idha “anapadānā”ti vuttā, na sabbena sabbaṃ upanissayarahitāyeva tathā hi ime sattā buddhuppādesu acchariyācinteyyaguṇavibhūtivitthataṃ buddhānaṃ ānubhāvaṃ passantā catuppamāṇikassa lokassa sabbathāpi pasādāvahattā satthari saddhaṃ paṭilabhanti; tathā saddhammassavanena, sāvakānaṃ sammāpaṭipattidassanena, kadāci mahābodhisattānaṃ sammāsambodhiyā cittābhinīhāradassanena, tesaṃ santike ovādānusāsanapaṭilābhena ca saddhamme saddhaṃ paṭilabhanti, te tattha paṭiladdhasaddhā yadipi saṃsāre nibbāne ca ādīnavānisaṃse passanti, mahārajakkhatāya pana yogakkhemaṃ anabhisambhunantā antarantarā vivaṭṭūpanissayaṃ kusalabījaṃ attano santāne ropentiyeva sappurisūpanissayassa bahūkārabhāvato; tenāha (bu. vaṃ. 2.72-74)–
“yadimassa lokanāthassa, virajjhissāma sāsanaṃ;
anāgatamhi addhāne, hessāma sammukhā imaṃ.
“Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;
heṭṭhātitthe gahetvāna, uttaranti mahānadiṃ.
“Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;
anāgatamhi addhāne, hessāma sammukhā iman”ti.
Evaṃ vivaṭṭaṃ uddissa uppāditakusalacittaṃ satasahassādhikacatu-asaṅkhyeyyakālantare vimokkhādhigamassa upanissayo na hotīti na sakkā vattuṃ. Pageva patthanāvasena adhikāraṃ katvā pavattitaṃ. Evaṃ duvidhāpete.
Aggasāvakā, mahāsāvakā, pakatisāvakāti tividhā. Tesu āyasmā aññāsikoṇḍañño, vappo, bhaddiyo, mahānāmo, assaji, nālako, yaso, vimalo, subāhu, puṇṇaji, gavampati, uruvelakassapo, nadīkassapo, gayākassapo, sāriputto, mahāmoggallāno, mahākassapo, mahākaccāyano, mahākoṭṭhiko, mahākappino, mahācundo, anuruddho, kaṅkhārevato, ānando, nandako, bhagu, nando, kimilo, bhaddiyo, rāhulo, sīvali, upāli dabbo, upaseno, khadiravaniyarevato, puṇṇo mantāṇiputto, puṇṇo sunāparantako, soṇo kuṭikaṇṇo, soṇo koḷivīso, rādho, subhūti, aṅgulimālo, vakkali, kāḷudāyī, mahā-udāyī, pilindavaccho, sobhito, kumārakassapo, raṭṭhapālo , vaṅgīso, sabhiyo, selo, upavāno, meghiyo, sāgato, nāgito, lakuṇḍakabhaddiyo, piṇḍolabhāradvājo, mahāpanthako, cūḷapanthako, bākulo, kuṇḍadhāno, dārucīriyo, yasojo, ajito, tissametteyyo, puṇṇako, mettagū, dhotako, upasivo, nando, hemako, todeyyo, kappo, jatukaṇṇi, bhadrāvudho, udayo, posālo, mogharājā, piṅgiyoti ete asītimahāsāvakā nāma.
Kasmā pana te eva therā “mahāsāvakā”ti vuccantīti? Abhinīhārassa mahantabhāvato. Tathā hi dve aggasāvakāpi mahāsāvakesu antogadhā. Te hi sāvakapāramīñāṇassa matthakappattiyā sāvakesu aggadhammādhigamena aggaṭṭhāne ṭhitāpi abhinīhāramahantatāsāmaññena “mahāsāvakā”tipi vuccanti. Itare pana pakatisāvakehi sātisayamahābhinīhārā. Tathā hi te padumuttarassa bhagavato kāle katapaṇidhānā. Tato eva sātisayaṃ abhiññāsamāpattīsu vasino pabhinnapaṭisambhidā ca. Kāmaṃ sabbepi arahanto sīlavisuddhi-ādike sampādetvā catūsu satipaṭṭhānesu patiṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā maggapaṭipāṭiyā anavasesato kilese khepetvā aggaphale patiṭṭhahanti, tathāpi yathā saddhāvimuttato diṭṭhippattassa, paññāvimuttato ca ubhatobhāgavimuttassa pubbabhāgabhāvanāviseso addhā icchito viseso, evaṃ abhinīhāramahantatāpubbayogamahantatāhi attasantāne sātisayaguṇavisesassa nipphāditattā sīlādiguṇehi mahantā sāvakāti mahāsāvakā. Tesuyeva pana ye bodhipakkhiyadhammesu pāmokkhabhāvena dhurabhūtānaṃ sammādiṭṭhisammāsamādhīnaṃ sātisayakiccantarabhāvanipphattiyā kāraṇabhūtāya tajjābhinīhārābhinihatāya sakkaccaṃ nirantaraṃ cirakālaṃ samāhitāya sammāpaṭipattiyā yathākkamaṃ paññāya samādhismiñca ukkaṃsapāramippattiyā savisesaṃ sabbaguṇehi aggabhāve ṭhitā. Te sāriputtamoggallānā satipi mahāsāvakatte sāvakapāramiyā matthake sabbasāvakānaṃ aggabhāve ṭhitattā abhinīhāramahantabhāvato, pubbayogamahantabhāvato ca “aggasāvakā”icceva vuccanti. Ye pana ariyasāvakā aggasāvakā viya ca mahāsāvakā viya ca na parimitāva, atha kho anekasatā anekasahassā, te pakatisāvakā. Idha pāḷiyaṃ ārūḷhā pana parimitāva gāthāvasena pariggahitattā. Tathāpi mahāsāvakesupi keci idha pāḷiyaṃ nārūḷhā.
Evaṃ tividhāpi te animittavimokkhādibhedato tividhā, vimokkhasamadhigamavasenapi tividhā. Tayo hi ime vimokkhā suññato vimokkho, animitto vimokkho, appaṇihito vimokkhoti. Te ca vimokkhā suññatādīhi aniccānupassanādīhi tīhi anupassanāhi adhigantabbā. Ādito hi aniccādīsu yena kenaci ākārena vipassanābhiniveso hoti. Yadā pana vuṭṭhānagāminiyā vipassanāya aniccākārato saṅkhāre sammasantiyā maggavuṭṭhānaṃ hoti, tadā vipassanā satipi rāganimittādīnaṃ samugghāṭane saṅkhāranimittaṃ pana sā na vissajjetīti nippariyāyena animittanāmaṃ alabhamānā attano maggassa animittanāmaṃ dātuṃ na sakkotīti. Kiñcāpi abhidhamme animittavimokkho na uddhaṭo, suttante pana rāgādinimittānaṃ samugghāṭena labbhatīti.
“Animittañca bhāvehi, mānānusayamujjaha;
tato mānābhisamayā, upasanto carissasī”ti. (Saṃ. ni. 1.212)–

Ādinā hi vipassanāya animittavimokkhabhāvo anuttarassa animittavimokkhabhāvo ca vutto. Yadā vuṭṭhānagāminiyā vipassanāya dukkhato saṅkhāre sammasantiyā maggavuṭṭhānaṃ hoti, tadā vipassanā rāgapaṇidhi-ādīnaṃ samugghāṭanena appaṇihitanāmaṃ labhatīti appaṇihitavimokkhaṃ nāma hoti. Tadanantaro ca maggo appaṇihitavimokkho. Yadā pana vuṭṭhānagāminiyā vipassanāya anattākārena sammasantiyā maggavuṭṭhānaṃ hoti, tadā vipassanā attadiṭṭhiyā samugghāṭanena suññatanāmaṃ labhatīti suññatavimokkhaṃ nāma hoti. Tadanantaro ca maggo suññatavimokkho nāma hoti. Imesu aggamaggabhūtesu tīsu vimokkhesu imesaṃ therānaṃ keci animittavimokkhena muttā, keci appaṇihitavimokkhena, keci suññatavimokkhena. Tena vuttaṃ– “animittavimokkhādibhedato tividhā, vimokkhasamadhigamenapi tividhā”ti.

Paṭipadāvibhāgena catubbidhā. Catasso hi paṭipadā– dukkhapaṭipadā dandhābhiññā, dukkhapaṭipadā khippābhiññā, sukhapaṭipadā dandhābhiññā, sukhapaṭipadā khippābhiññāti. Tattha rūpamukhādīsu vipassanābhinivesesu yo rūpamukhena vipassanaṃ abhinivisitvā cattāri mahābhūtāni pariggahetvā upādārūpaṃ pariggaṇhāti arūpaṃ pariggaṇhāti, rūpārūpaṃ pana pariggaṇhanto dukkhena kasirena kilamanto pariggahetuṃ sakkoti, tassa dukkhapaṭipadā nāma hoti, pariggahitarūpārūpassa pana vipassanāparivāse maggapātubhāvadandhatāya dandhābhiññā nāma hoti. Yopi rūpārūpaṃ pariggahetvā nāmarūpaṃ vavatthapento dukkhena kasirena kilamanto vavatthapeti, vavatthapite ca nāmarūpe vipassanāparivāsaṃ vasanto cirena maggaṃ uppādetuṃ sakkoti, tassapi dukkhapaṭipadā dandhābhiññā nāma hoti. Aparo nāmarūpampi vavatthapetvā paccaye pariggaṇhanto dukkhena kasirena kilamanto pariggaṇhāti. Paccaye ca pariggahetvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhapaṭipadā dandhābhiññā nāma hoti. Aparo paccayepi pariggahetvā lakkhaṇāni paṭivijjhanto dukkhena kasirena kilamanto paṭivijjhati, paṭividdhalakkhaṇo ca vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhapaṭipadā dandhābhiññā nāma hoti. Aparo lakkhaṇānipi paṭivijjhitvā vipassanāñāṇe tikkhe sūre pasanne vahante uppannavipassanānikantiṃ pariyādiyamāno dukkhena kasirena kilamanto pariyādiyati, nikantiñca pariyādiyitvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhapaṭipadā dandhābhiññā nāma hoti. Yathāvuttāsuyeva paṭipadāsu maggapātubhāvassa khippatāya dukkhapaṭipadā khippābhiññā, tāsaṃ pana paṭipadānaṃ akicchasiddhiyaṃ maggapātubhāvassa dandhatāya khippatāya ca yathākkamaṃ sukhapaṭipadā dandhābhiññā, sukhapaṭipadā khippābhiññā ca veditabbā. Imāsaṃ catassannaṃ paṭipadānaṃ vasena aggamaggappattiyā therānaṃ catubbidhatā veditabbā. Na hi paṭipadāhi vinā ariyamaggādhigamo atthi. Tathā hi abhidhamme “yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ…pe… dukkhapaṭipadaṃ dandhābhiññan”ti-ādinā (dha. sa. 277) paṭipadāya saddhiṃyeva ariyamaggo vibhatto, tena vuttaṃ “paṭipadāvibhāgena catubbidhā”ti.
Indriyādhikavibhāgena pañcavidhā. Satipi nesaṃ saccābhisambodhasāmaññe ekacce therā saddhuttarā, seyyathāpi thero vakkali; ekacce vīriyuttarā, seyyathāpi thero mahāsoṇo, koḷivīso; ekacce satuttarā, seyyathāpi thero sobhito, ekacce samādhuttarā, seyyathāpi thero cūḷapanthako, ekacce paññuttarā, seyyathāpi thero ānando. Tathā hi so gatimantatāya atthakosallādivantatāya ca pasaṃsito, ayañca vibhāgo pubbabhāge labbhamānavisesavasena vutto. Aggamaggakkhaṇe pana sesānampi indriyānaṃ ekasabhāvā icchitāti.
Tathā pāramippattā, paṭisambhidāppattā, chaḷabhiññā, tevijjā, sukkhavipassakāti pañcavidhā. Sāvakesu hi ekacce sāvakapāramiyā matthakappattā, yathā taṃ āyasmā sāriputto, āyasmā ca mahāmoggallāno; ekacce atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidāti imāsaṃ catunnaṃ paṭisambhidānaṃ vasena paṭisambhidāppattā; ekacce iddhividhañāṇādīnaṃ abhiññānaṃ vasena chaḷabhiññā; ekacce pubbenivāsañāṇādīnaṃ tissannaṃ vijjānaṃ vasena tevijjā. Ye pana khaṇikasamādhimatte ṭhatvā vipassanaṃ paṭṭhapetvā adhigata-aggamaggā, te ādito antarantarā ca samādhijena jhānaṅgena vipassanābbhantaraṃ paṭisandhānānaṃ abhāvā sukkhā vipassanā etesanti sukkhavipassakā nāma. Ayañca vibhāgo sāvakānaṃ sādhāraṇabhāvaṃ upaparikkhitvā vutto. Idha pāḷiyaṃ āgatā nattheva sukkhavipassakā. Tenevāha–
“Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanan”ti-ādi. (Apa. thera 1.1.374; 2.43.14).
Evaṃ pāramippattādivasena pañcavidhā.
Animittādivasena chabbidhā animittavimuttoti-ādayo.
Saddhādhuro paññādhuroti duvidhā. Tathā appaṇihitavimutto paññāvimutto cāti. Evaṃ animittavimuttādivasena ca pariyāyavimuttabhedena sattavidhā. Catūsu hi arūpasamāpattīsu ekamekaṃ pādakaṃ katvā vipassanaṃ ārabhitvā arahattaṃ pattā cattāro, nirodhato vuṭṭhāya arahattaṃ patto cāti pañca, ubhatobhāgavimuttā, saddhādhurapaññādhuravasena dve paññāvimuttāti evaṃ vimuttibhedena sattavidhā.
Dhurapaṭipadāvibhāgena aṭṭhavidhā. Yo hi dukkhapaṭipadāya dandhābhiññāya niyyāti, so saddhādhurapaññādhuravasena duvidhā, tathā sesapaṭipadāsupīti evaṃ dhurapaṭipadāvibhāgena aṭṭhavidhā.
Vimuttibhedena navavidhā. Pañca ubhatobhāgavimuttā, dve paññāvimuttā, paññāvimuttiyaṃ cetovimuttiyañca pāramippattā dve aggasāvakā cāti evaṃ navavidhā.
Vimuttivaseneva dasavidhā. Catūsu arūpāvacarajjhānesu ca ekamekaṃ pādakaṃ katvā arahattaṃ pattā cattāro, sukkhavipassakoti pañca paññāvimuttā, yathāvuttā ca ubhatobhāgavimuttā cāti evaṃ vimuttibhedeneva dasavidhā. Te yathāvuttena dhurabhedena bhijjamānā vīsati honti. Paṭipadābhedena bhijjamānā cattālīsaṃ honti. Puna paṭipadābhedena dhurabhedena ca bhijjamānā asīti honti. Atha te suññatavimuttādivibhāgena bhijjamānā cattālīsādhikā dve satāni honti. Puna indriyādhikabhāvena bhijjamānā dvisatuttaraṃ sahassaṃ hontīti. Evaṃ attano guṇavasena anekabhedavibhattesu maggaṭṭhaphalaṭṭhesu ariyasāvakesu ye attano paṭipattipavatti-ādike ca vibhāventi. Ye “channā me kuṭikā”ti-ādikā (theragā. 1) gāthā udānādivasena abhāsiṃsu. Te ca idha gāthāmukhena saṅgahaṃ ārūḷhā. Tenāha– “sīhānaṃva nadantānaṃ…pe… phusitvā accutaṃ padan”ti (theragā. nidānagāthā). Evamettha pakiṇṇakakathā veditabbā.

Vaṅgīsattheragāthāvaṇṇanā niṭṭhitā.

Mahānipātavaṇṇanā niṭṭhitā.

Badaratitthamahāvihāravāsinā ācariyadhammapālattherena katā

Theragāthāvaṇṇanā niṭṭhitā.