5. Mālukyaputtattheragāthāvaṇṇanā

Manujassāti-ādikā āyasmato mālukyaputtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño aggāsanikassa putto hutvā nibbatti. Tassa mātā mālukyā nāma, tassā vasena mālukyaputtotveva paññāyittha. So vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya paribbājakapabbajjaṃ pabbajitvā vicaranto satthu santike dhammaṃ sutvā sāsane paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. So ñātīsu anukampāya ñātikulaṃ agamāsi. Taṃ ñātakā paṇītena khādanīyena bhojanīyena parivisitvā dhanena palobhetukāmā mahantaṃ dhanarāsiṃ purato upaṭṭhapetvā “idaṃ dhanaṃ tava santakaṃ, vibbhamitvā iminā dhanena puttadāraṃ paṭijagganto puññāni karohī”ti yāciṃsu. Thero tesaṃ ajjhāsayaṃ viparivattento ākāse ṭhatvā–
399. “Manujassa pamattacārino, taṇhā vaḍḍhati māluvā viya;
so plavatī hurā huraṃ, phalamicchaṃva vanasmi vānaro.
400. “Yaṃ esā sahate jammī, taṇhā loke visattikā;
sokā tassa pavaḍḍhanti, abhivaṭṭhaṃva bīraṇaṃ.
401. “Yo cetaṃ sahate jammiṃ, taṇhaṃ loke duraccayaṃ;
sokā tamhā papatanti, udabindūva pokkharā.
402. “Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā;
taṇhāya mūlaṃ khaṇatha, usīratthova bīraṇaṃ;
mā vo naḷaṃva sotova, māro bhañji punappunaṃ.
403. “Karotha buddhavacanaṃ, khaṇo vo mā upaccagā;
khaṇātītā hi socanti, nirayamhi samappitā.
404. “Pamādo rajo pamādo, pamādānupatito rajo;
appamādena vijjāya, abbahe sallamattano”ti.–

Imāhi chahi gāthāhi dhammaṃ deseti.

Tattha manujassāti sattassa. Pamattacārinoti sativossaggalakkhaṇena pamādena pamattacārissa, neva jhānaṃ, na vipassanā na maggaphalāni vaḍḍhanti. Yathā pana rukkhaṃ saṃsibbantī pariyonandhantī tassa vināsāya māluvā latā vaḍḍhati, evamassa cha dvārāni nissāya rūpādīsu punappunaṃ uppajjamānā taṇhā vaḍḍhati. Vaḍḍhamānāva yathā māluvā latā attano apassayabhūtaṃ rukkhaṃ ajjhottharitvā pāteti, evaṃ taṇhāvasikaṃ puggalaṃ apāye nipāteti. So plavatīti so taṇhāvasiko puggalo aparāparaṃ bhavābhave uplavati dhāvati. Yathā kiṃ? Phalamicchaṃva vanasmi vānaro yathā rukkhaphalaṃ icchanto vānaro vanasmiṃ dhāvanto rukkhassa ekaṃ sākhaṃ gaṇhāti, taṃ muñcitvā aññaṃ gaṇhāti, taṃ muñcitvā aññanti “sākhaṃ alabhitvā nisinno”ti vattabbataṃ nāpajjati; evameva taṇhāvasiko puggalo hurā huraṃ dhāvanto “ārammaṇaṃ alabhitvā taṇhāya appavattiṃ patto”ti vattabbataṃ nāpajjati.
Yanti yaṃ puggalaṃ. Esā lāmakabhāvena jammī visāhāratāya visamūlatāya visaphalatāya visaparibhogatāya rūpādīsu visattatāya āsattatāya ca visattikāti saṅkhaṃ gatā chadvārikā taṇhā sahate abhibhavati tassa puggalassa. Yathā nāma vane punappunaṃ vassante deve abhivaṭṭhaṃ bīraṇaṃ bīraṇatiṇaṃ vaḍḍhati, evaṃ vaṭṭamūlakā sokā abhivaḍḍhanti vuddhiṃ āpajjantīti attho.
Yo cetaṃ…pe… duraccayanti yo pana puggalo evaṃ vuttappakāraṃ atikkamituṃ pajahituṃ dukkaratāya duraccayaṃ taṇhaṃ sahate abhibhavati, tamhā puggalā vaṭṭamūlakā sokā papatanti. Yathā nāma pokkhare padumapatte patitaṃ udabindu na patiṭṭhāti, evaṃ na patiṭṭhahantīti attho.
Taṃ vo vadāmīti tena kāraṇena ahaṃ tumhe vadāmi. Bhaddaṃ voti bhaddaṃ tumhākaṃ hotu, mā taṇhaṃ anuvattapuggalo viya vibhavaṃ anatthaṃ pāpuṇāthāti attho. Yāvantettha samāgatāti imasmiṃ ṭhāne yattakā sannipatitā, tattakā. Kiṃ vadasīti ce? Taṇhāya mūlaṃ khaṇatha imissā chadvārikataṇhāya mūlaṃ kāraṇaṃ avijjādikilesaggahanaṃ arahattamaggañāṇakudālena khaṇatha samucchindatha. Kiṃ viyāti? Usīratthova bīraṇaṃ yathā usīrena atthiko puriso mahantena kudālena bīraṇāparanāmaṃ usīraṃ nāma tiṇaṃ khaṇati, evamassa mūlaṃ khaṇathāti attho. Mā vo naḷaṃva sotova, māro bhañji punappunanti tumhe nadītīre jātaṃ naḷaṃ mahāvegena āgato nadīsoto viya kilesamāro maccumāro devaputtamāro ca punappunaṃ mā bhañjīti attho.
Tasmā karotha buddhavacanaṃ “jhāyatha, bhikkhave, mā pamādatthā”ti-ādinā (ma. ni. 1.215) vuttaṃ buddhassa bhagavato vacanaṃ karotha, yathānusiṭṭhaṃ paṭipattiyā sampādetha. Khaṇo vo mā upaccagāti yo hi buddhavacanaṃ na karoti, taṃ puggalaṃ ayaṃ buddhuppādakkhaṇo patirūpadesavāse uppattikkhaṇo sammadiṭṭhiyā paṭiladdhakkhaṇo channaṃ āyatanānaṃ avekallakkhaṇoti sabbopi khaṇo atikkamati, so khaṇo mā tumhe atikkamatu. Khaṇātītāti ye hi taṃ khaṇaṃ atītā, ye vā puggale so khaṇo atīto, te nirayamhi samappitā tattha nibbattā cirakālaṃ socanti.
Pamādo rajoti rūpādīsu ārammaṇesu sativossaggalakkhaṇo pamādo, saṃkilesasabhāvattā rāgarajādimissatāya ca rajo. Pamādānupatito rajoti yo hi koci rajo nāma rāgādiko, so sabbo pamādānupatito pamādavaseneva uppajjati. Appamādenāti appamajjanena appamādapaṭipattiyā. Vijjāyāti aggamaggavijjāya. Abbahe sallamattanoti attano hadayanissitaṃ rāgādisallaṃ uddhareyya samūhaneyyāti.

Mālukyaputtattheragāthāvaṇṇanā niṭṭhitā.