4. Sopākattheragāthāvaṇṇanā

Disvā pāsādachāyāyanti-ādikā āyasmato sopākattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā ekasmiṃ pabbate viharati. Satthā āsannamaraṇaṃ taṃ ñatvā tassa santikaṃ agamāsi. So bhagavantaṃ disvā pasannacitto uḷāraṃ pītisomanassaṃ pavedento pupphamayaṃ āsanaṃ paññapetvā adāsi. Satthā tattha nisīditvā, aniccatāpaṭisaṃyuttaṃ dhammiṃ kathaṃ kathetvā tassa passantasseva ākāsena agamāsi. So pubbe gahitaṃ niccaggāhaṃ pahāya aniccasaññaṃ hadaye ṭhapetvā, kālaṅkatvā, devaloke uppajitvā, aparāparaṃ devamanussesu saṃsaranto, imasmiṃ buddhuppāde rājagahe sopākayoniyaṃ nibbatti. So jāti-āgatena sopākoti nāmena paññāyi. Keci pana “vāṇijakule nibbatto, ‘sopāko’ti pana nāmamattan”ti vadanti. Taṃ apadānapāḷiyā virujjhati “pacchime bhave sampatte, sopākayonupāgamin”ti vacanato.
Tassa catumāsajātassa pitā kālamakāsi, cūḷapitā posesi. Anukkamena sattavassiko jāto. Ekadivasaṃ cūḷapitā “attano puttena kalahaṃ karotī”ti kujjhitvā, taṃ susānaṃ netvā, dve hatthe rajjuyā ekato bandhitvā, tāya eva rajjuyā matamanussassa sarīre gāḷhaṃ bandhitvā gato “siṅgālādayo khādantū”ti. Pacchimabhavikatāya dārakassa puññaphalena sayaṃ māretuṃ na visahi, siṅgālādayopi na abhibhaviṃsu. Dārako aḍḍharattasamaye evaṃ vippalapati–
“Kā gati me agatissa, ko vā bandhu abandhuno;
susānamajjhe bandhassa, ko me abhayadāyako”ti.
Satthā tāya velāya veneyyabandhave olokento dārakassa hadayabbhantare pajjalantaṃ arahattūpanissayaṃ disvā obhāsaṃ pharitvā satiṃ janetvā evamāha–
“Ehi sopāka mā bhāyi, olokassu tathāgataṃ;
ahaṃ taṃ tārayissāmi, rāhumukheva candiman”ti.
Dārako buddhānubhāvena chinnabandhano gāthāpariyosāne sotāpanno hutvā gandhakuṭisammukhe aṭṭhāsi. Tassa mātā puttaṃ apassantī cūḷapitaraṃ pucchitvā tenassa pavattiyā akathitāya tattha tattha gantvā vicinantī “buddhā kira atītānāgatapaccuppannaṃ jānanti, yaṃnūnāhaṃ bhagavantaṃ upasaṅkamitvā mama puttassa pavattiṃ jāneyyan”ti satthu santikaṃ agamāsi. Satthā, iddhiyā taṃ paṭicchādetvā, “bhante, mama puttaṃ na passāmi, apica bhagavā tassa pavattiṃ jānātī”ti tāya puṭṭho–
“Na santi puttā tāṇāya, na pitā nāpi bandhavā;
antakenādhipannassa, natthi ñātīsu tāṇatā”ti. (Dha. pa. 288)–

Dhammaṃ kathesi. Taṃ sutvā sā sotāpannā ahosi. Dārako arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.2.112-123)–

“Pabbhāraṃ sodhayantassa, vipine pabbatuttame;
siddhattho nāma bhagavā, āgacchi mama santikaṃ.
“Buddhaṃ upagataṃ disvā, lokajeṭṭhassa tādino;
santharaṃ santharitvāna, pupphāsanamadāsahaṃ.
“Pupphāsane nisīditvā, siddhattho lokanāyako;
mamañca gatimaññāya, aniccatamudāhari.
“Aniccā vata saṅkhārā, uppādavayadhammino;
uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho.
“Idaṃ vatvāna sabbaññū, lokajeṭṭho narāsabho;
nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.
“Sakaṃ diṭṭhiṃ jahitvāna, bhāvayāniccasaññahaṃ;
ekāhaṃ bhāvayitvāna, tattha kālaṃ kato ahaṃ.
“Dve sampattī anubhotvā, sukkamūlena codito;
pacchime bhave sampatte, sapākayonupāgamiṃ.
“Agārā abhinikkhamma, pabbajiṃ anagāriyaṃ;
jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.
“Āraddhavīriyo pahitatto, sīlesu susamāhito;
tosetvāna mahānāgaṃ, alatthaṃ upasampadaṃ.
“Catunnavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.
“Catunnavutito kappe, yaṃ saññaṃ bhāvayiṃ tadā;
taṃ saññaṃ bhāvayantassa, patto me āsavakkhayo.
“Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanan”ti;
atha bhagavā iddhiṃ paṭisaṃhari; sāpi puttaṃ disvā haṭṭhatuṭṭho tassa khīṇāsavabhāvaṃ sutvā pabbājetvā gatā; so satthāraṃ gandhakuṭicchāyāyaṃ caṅkamantaṃ upasaṅkamitvā, vanditvā anucaṅkami; tassa bhagavā upasampadaṃ anujānitukāmo “ekaṃ nāma kin”ti-ādinā dasa pañhe pucchi; sopi satthu adhippāyaṃ gaṇhanto sabbaññutaññāṇena saṃsandento “sabbe sattā āhāraṭṭhitikā”ti-ādinā (khu. pā. 4.1) te pañhe vissajjesi; teneva te kumārapañhā nāma jātā; satthā tassa pañhabyākaraṇena ārādhitacitto upasampadaṃ anujāni; tena sā pañhabyākaraṇūpasampadā nāma jātā; tassimaṃ attano pavattiṃ pakāsetvā thero aññaṃ byākaronto–
480. “disvā pāsādachāyāyaṃ, caṅkamantaṃ naruttamaṃ;
tattha naṃ upasaṅkamma, vandissaṃ purisuttamaṃ.
481. “Ekaṃsaṃ cīvaraṃ katvā, saṃharitvāna pāṇayo;
anucaṅkamissaṃ virajaṃ, sabbasattānamuttamaṃ.
482. “Tato pañhe apucchi maṃ, pañhānaṃ kovido vidū;
acchambhī ca abhīto ca, byākāsiṃ satthuno ahaṃ.
483. “Vissajjitesu pañhesu, anumodi tathāgato;
bhikkhusaṅghaṃ viloketvā, imamatthaṃ abhāsatha.
484. “‘Lābhā aṅgānaṃ magadhānaṃ, yesāyaṃ paribhuñjati;
cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
paccuṭṭhānañca sāmīciṃ, tesaṃ lābhā’ti cābravi.
485. “‘Ajjadagge maṃ sopāka, dassanāyopasaṅkama;
esā ceva te sopāka, bhavatu upasampadā”’.
486. “Jātiyā sattavassena, laddhāna upasampadaṃ;
dhāremi antimaṃ dehaṃ, aho dhammasudhammatā”ti.– Imā gāthā abhāsi.
Tattha pāsādachāyāyanti gandhakuṭicchāyāyaṃ. Vandissanti, abhivandiṃ.
Saṃharitvāna pāṇayoti ubho hatthe kamalamakuḷākārena saṅgate katvā, añjaliṃ paggahetvāti attho. Anucaṅkamissanti caṅkamantassa satthuno anupacchato anugamanavasena caṅkamiṃ. Virajanti vigatarāgādirajaṃ.
Pañheti kumārapañhe. Vidūti veditabbaṃ viditavā, sabbaññūti attho. “Satthā maṃ pucchatī”ti uppajjanakassa chambhitattassa bhayassa ca setughātena pahīnattā acchambhī ca abhīto ca byākāsi.
Yesāyanti yesaṃ aṅgamagadhānaṃ ayaṃ sopāko. Paccayanti gilānapaccayaṃ. Sāmīcinti maggadānabījanādisāmīcikiriyaṃ.
Ajjadaggeti da-kāro padasandhikaro, ajja agge ādiṃ katvā, ajja paṭṭhāya. “Ajjatagge”tipi pāḷi, ajjataṃ ādiṃ katvāti attho. Dassanāyopasaṅkamāti “hīnajacco, vayasā taruṇataro”ti vā acintetvā dassanāya maṃ upasaṅkama. Esā cevāti yā tassa mama sabbaññutaññāṇena saddhiṃ saṃsandetvā katā pañhavissajjanā. Esāyeva te bhavatu upasampadā iti ca abravīti yojanā. “Laddhā me upasampadā”tipi pāḷi. Ye pana “laddhāna upasampadan”tipi paṭhanti, tesaṃ sattavassenāti sattamena vassenāti attho, sattavassena vā hutvāti vacanaseso. Yaṃ panettha avuttaṃ, taṃ suviññeyyameva.

Sopākattheragāthāvaṇṇanā niṭṭhitā.