4. Raṭṭhapālattheragāthāvaṇṇanā

Passa cittakatanti-ādikā āyasmato raṭṭhapālattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato uppattito puretarameva haṃsavatīnagare gahapatimahāsālakule nibbattitvā vayappatto pitu accayena gharāvāse patiṭṭhito ratanakoṭṭhāgārakammikena dassitaṃ aparimāṇaṃ kulavaṃsānugataṃ dhanaṃ disvā “imaṃ ettakaṃ dhanarāsiṃ mayhaṃ pitu-ayyakapayyakādayo attanā saddhiṃ gahetvā gantuṃ nāsakkhiṃsu, mayā pana gahetvā gantuṃ vaṭṭatī”ti cintetvā kapaṇaddhikādīnaṃ mahādānaṃ adāsi. So abhiññālābhiṃ ekaṃ tāpasaṃ upaṭṭhahanto tena devalokādhipacce niyojito yāvajīvaṃ puññāni katvā tato cuto devaloke nibbattitvā dibbasampattiṃ anubhavanto tattha yāvatāyukaṃ ṭhatvā tato cuto manussaloke bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthassa kulassa ekaputtako hutvā nibbatti.
Tena ca samayena padumuttaro bhagavā loke uppajjitvā pavattitavaradhammacakko veneyyasatte nibbānamahānagarasaṅkhātaṃ khemantabhūmiṃ sampāpesi. Atha so kulaputto anukkamena viññutaṃ patto ekadivasaṃ upāsakehi saddhiṃ vihāraṃ gantvā satthāraṃ dhammaṃ desentaṃ disvā pasannacitto parisapariyante nisīdi. Tena kho pana samayena satthā ekaṃ bhikkhuṃ saddhāpabbajitānaṃ aggaṭṭhāne ṭhapesi. Taṃ disvā so pasannamānaso tadatthāya cittaṃ ṭhapetvā satasahassabhikkhuparivutassa bhagavato mahatā sakkārena sattāhaṃ mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Satthā tassa anantarāyena ijjhanabhāvaṃ disvā “anāgate gotamassa nāma sammāsambuddhassa sāsane saddhāpabbajitānaṃ aggo bhavissatī”ti byākāsi. So satthāraṃ bhikkhusaṅghañca vanditvā uṭṭhāyāsanā pakkāmi. So tattha yāvatāyukaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto ito dvenavute kappe phussassa bhagavato kāle satthu vemātikabhātikesu tīsu rājaputtesu satthāraṃ upaṭṭhahantesu tesaṃ puññakiriyāya kiccaṃ akāsi.
Evaṃ tattha tattha bhave taṃ taṃ bahuṃ kusalaṃ upacinitvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kururaṭṭhe thullakoṭṭhikanigame raṭṭhapālaseṭṭhino gehe nibbatti, tassa bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthe kule nibbattattā raṭṭhapāloti vaṃsānugatameva nāmaṃ ahosi. So mahatā parivārena vaḍḍhanto anukkamena yobbanapatto mātāpitūhi patirūpena dārena saṃyojito mahante ca yase patiṭṭhāpito dibbasampattisadisaṃ sampattiṃ paccanubhoti. Atha bhagavā kururaṭṭhe janapadacārikaṃ caranto thullakoṭṭhikaṃ anupāpuṇi. Taṃ sutvā raṭṭhapālo kulaputto satthāraṃ upasaṅkamitvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitukāmo sattāhaṃ bhattacchedaṃ katvā kicchena kasirena mātāpitaro anujānāpetvā satthāraṃ upasaṅkamitvā pabbajjaṃ yācitvā satthu āṇattiyā aññatarassa therassa santike pabbajitvā yonisomanasikārena kammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.2.97-111)–
“Padumuttarassa bhagavato, lokajeṭṭhassa tādino;
varanāgo mayā dinno, īsādanto urūḷhavā.
“Setacchatto pasobhito, sakappano sahatthipo;
agghāpetvāna taṃ sabbaṃ, saṅghārāmaṃ akārayiṃ.
“Catupaññāsasahassāni, pāsāde kārayiṃ ahaṃ;
mahoghadānaṃ karitvāna, niyyādesiṃ mahesino.
“Anumodi mahāvīro, sayambhū aggapuggalo;
sabbe jane hāsayanto, desesi amataṃ padaṃ.
“Taṃ me buddho viyākāsi, jalajuttaranāmako;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
“Catupaññāsasahassāni, pāsāde kārayī ayaṃ;
kathayissāmi vipākaṃ, suṇotha mama bhāsato.
“Aṭṭhārasasahassāni, kūṭāgārā bhavissare;
byamhuttamamhi nibbattā, sabbasoṇṇamayā ca te.
“Paññāsakkhattuṃ devindo, devarajjaṃ karissati;
aṭṭhapaññāsakkhattuñca, cakkavattī bhavissati.
“Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
“Devalokā cavitvāna, sukkamūlena codito;
aḍḍhe kule mahābhoge, nibbattissati tāvade.
“So pacchā pabbajitvāna, sukkamūlena codito;
raṭṭhapāloti nāmena, hessati satthu sāvako.
“Padhānapahitatto so, upasanto nirūpadhi;
sabbāsave pariññāya, nibbāyissatināsavo.
“Uṭṭhāya abhinikkhamma, jahitā bhogasampadā;
kheḷapiṇḍeva bhogamhi, pemaṃ mayhaṃ na vijjati.
“Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
“Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanan”ti.
Arahattaṃ pana patvā satthāraṃ anujānāpetvā mātāpitaro passituṃ thullakoṭṭhikaṃ gantvā, tattha sapadānaṃ piṇḍāya caranto pitu nivesane ābhidosikaṃ kummāsaṃ labhitvā taṃ amataṃ viya paribhuñjanto, pitarā nimantito svātanāya adhivāsetvā, dutiyadivase pitu nivesane piṇḍapātaṃ paribhuñjitvā alaṅkatapaṭiyatte itthāgārajane upagantvā “kīdisā nāma tā, ayyaputta, accharāyo, yāsaṃ tvaṃ hetu brahmacariyaṃ carasī”ti-ādīni (ma. ni. 2.301) vatvā, palobhanakammaṃ kātuṃ āraddhe tassa adhippāyaṃ parivattetvā aniccatādipaṭisaṃyuttaṃ dhammaṃ kathento–
769. “Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;
āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.
770. “Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;
aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.
771. “Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;
alaṃ bālassa mohāya, no ca pāragavesino.
772. “Aṭṭhāpadakatā kesā, nettā añjanamakkhitā;
alaṃ bālassa mohāya, no ca pāragavesino.
773. “Añjanīva navā cittā, pūtikāyo alaṅkato;
alaṃ bālassa mohāya, no ca pāragavesino.
774. “Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;
bhutvā nivāpaṃ gacchāma, kandante migabandhake.
775. “Chinno pāso migavassa, nāsadā vāguraṃ migo;
bhutvā nivāpaṃ gacchāma, socante migaluddake”ti.– Imā gāthā abhāsi.
Tattha cittakatanti cittaṃ kataṃ cittakataṃ, vatthābharaṇamālādīhi vicittaṃ katanti attho. Bimbanti dīghādibhāvena yuttaṭṭhānesu dīghādīhi aṅgapaccaṅgehi maṇḍitaṃ attabhāvaṃ. Arukāyanti navannaṃ vaṇamukhānaṃ lomakūpānañca vasena vissandamāna-asuciṃ, sabbaso ca arubhūtaṃ vaṇabhūtaṃ arūnaṃ vā kāyaṃ. Samussitanti tīhi aṭṭhisatehi samussitaṃ. Āturanti sabbakālaṃ iriyāpathantarādīhi pariharitabbatāya niccaṃ gilānaṃ. Bahusaṅkappanti bālajanena abhūtaṃ āropetvā bahudhā saṅkappitabbaṃ. Yassa natthi dhuvaṃ ṭhitīti yassa kāyassa dhuvabhāvo ṭhitisabhāvo natthi, ekaṃsato bhedanavikiraṇaviddhaṃsanadhammoyeva. Taṃ passāti samīpe ṭhitaṃ janaṃ, attānameva vā sandhāya vadati.
Rūpanti sarīraṃ. Sarīrampi hi “aṭṭhiñca paṭicca, nhāruñca paṭicca, maṃsañca paṭicca, cammañca paṭicca, ākāso parivārito ‘rūpantveva saṅkhaṃ gacchatī”ti-ādīsu (ma. ni. 1.306) rūpanti vuccati. Maṇinā kuṇḍalena cāti sīsūpagādi-ābharaṇagatena maṇinā kuṇḍalena cittakataṃ. Aṭṭhiṃ tacena onaddhanti allacammena pariyonaddhaṃ atirekatisatapabhedaṃ aṭṭhiṃ passāti yojanā. Kuṇḍalena cāti ca-saddena sesābharaṇālaṅkāre saṅgaṇhāti. Saha vatthehi sobhatīti tayidaṃ rūpaṃ maṇinā cittakatampi vatthehi paṭicchāditameva sobhati, na apaṭicchāditanti attho. Ye pana “aṭṭhitacenā”ti paṭhanti, tesaṃ aṭṭhitacenaṃ onaddhaṃ sobhati, onaddhattā aṭṭhitacenāti attho.
Alattakakatāti alattakena katarañjanā lākhāya saṃrañjitā. Pādāti caraṇā. Mukhaṃ cuṇṇakamakkhitanti mukhaṃ cuṇṇakena makkhitaṃ, yaṃ maṇḍanamanuyuttā sāsapakakkena mukhapīḷakādīni haritvā loṇamattikāya duṭṭhalohitaṃ haritvā mukhacuṇṇakavilepanaṃ karonti, taṃ sandhāya vuttaṃ. Alanti bālassa andhaputhujjanassa no ca pāragavesino vaṭṭābhiratassa mohāya sammohanāya samatthaṃ tassa cittaṃ mohetuṃ pariyattaṃ, pāragavesino pana vivaṭṭābhiratassa no alaṃ na pariyattaṃ.
Aṭṭhāpadakatāti aṭṭhapadākārena katā sañcitā purimabhāge kese kappetvā nalāṭassa paṭicchādanavasena katā kesaracanā aṭṭhapadaṃ nāma, yaṃ “alakan”tipi vuccati. Nettā añjanamakkhitāti ubhopi nayanāni anto dvīsu antesu ca yathā añjanacchāyā dissati, evaṃ añjitañjanāni.
Añjanīva navā cittā, pūtikāyo alaṅkatoti yathā añjanī añjananāḷikā navā abhinavā mālākammamakaradantādivasena cittā bahi maṭṭhā ujjalā dassanīyā, anto pana na dassanīyā hoti, evameva tāsaṃ kāyo nhānabbhañjanavatthālaṅkārehi alaṅkato bahi ujjalo, anto pana pūti nānappakāra-asucīhi bharito tiṭṭhatīti attho.
Odahīti oḍḍesi. Migavoti, migaluddako. Pāsanti, daṇḍavāguraṃ. Nāsadāti na saṅghaṭṭesi. Vāguranti pāsaṃ. Nivāpanti migānaṃ khādanatthāya khittaṃ tiṇādighāsaṃ. Upamā kho ayaṃ therena katā atthassa viññāpanāya. Ayañhettha attho– yathā migānaṃ māraṇatthāya daṇḍavāguraṃ oḍḍetvā tattha nivāpaṃ vikiriya migaluddake nilīne ṭhite tattheko javaparakkamasampanno cheko migo pāsaṃ aphusanto eva yathāsukhaṃ nivāpaṃ khāditvā, “vañcesi vata migo”ti migaluddake viravante eva gacchati. Aparo migo balavā cheko javasampannova tattha gantvā nivāpaṃ khāditvā tattha tattha pāsaṃ chinditvā, “vañcesi vata migo, pāso chinno”ti migaluddake socante eva gacchati, evaṃ mayampi pubbe puthujjanakāle mātāpitūhi āsajjanatthāya niyyādite bhoge bhuñjitvā tattha tattha asajjamānā nikkhantā. Idāni pana sabbaso chinnakilesā apāsā hutvā ṭhitā, tehi dinnabhojanaṃ bhuñjitvā tesu socantesu eva gacchāmāti.
Evaṃ thero migaluddakaṃ viya mātāpitaro, hiraññasuvaṇṇaṃ itthāgārañca vāgurajālaṃ viya, attanā pubbe bhuttabhoge ca idāni bhuttabhojanañca nivāpatiṇaṃ viya, attānaṃ mahāmigaṃ viya ca katvā dasseti. Imā gāthā vatvā vehāsaṃ abbhuggantvā rañño korabyassa migājina-uyyāne maṅgalasilāpaṭṭe nisīdi. Therassa kira pitā sattasu dvārakoṭṭhakesu aggaḷaṃ dāpetvā malle āṇāpesi “nikkhamituṃ mā detha, kāsāyāni apanetvā setakāni nivāsethā”ti, tasmā thero ākāsena agamāsi. Atha rājā korabyo therassa tattha nisinnabhāvaṃ sutvā taṃ upasaṅkamitvā sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā “idha, bho raṭṭhapāla, pabbajanto byādhipārijuññaṃ vā jarābhogañātipārijuññaṃ vā patto pabbajati. Tvaṃ pana kiñcipi pārijuññaṃ anupagato eva kasmā pabbajito”ti pucchi. Athassa thero, “upaniyyati loko addhuvo, atāṇo loko anabhissaro, assako loko sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso”ti (ma. ni. 2.305) imesaṃ catunnaṃ dhammuddesānaṃ attānaṃ vivittabhāvaṃ kathetvā tassā desanāya anugītiṃ kathento–
776. “Passāmi loke sadhane manusse, laddhāna vittaṃ na dadanti mohā;
luddhā dhanaṃ sannicayaṃ karonti, bhiyyova kāme abhipatthayanti.
777. “Rājā pasayhappathaviṃ vijetvā, sasāgarantaṃ mahimāvasanto;
oraṃ samuddassa atittarūpo, pāraṃ samuddassapi patthayetha.
778. “Rājā ca aññe ca bahū manussā, avītataṇhā maraṇaṃ upenti;
ūnāva hutvāna jahanti dehaṃ, kāmehi lokamhi na hatthi titti.
779. “Kandanti naṃ ñātī pakiriya kese, ‘aho vatā no amarā’ti cāhu;
vatthena naṃ pārutaṃ nīharitvā, citaṃ samodhāya tato ḍahanti.
780. “So ḍayhati sūlehi tujjamāno, ekena vatthena pahāya bhoge;
na mīyamānassa bhavanti tāṇā, ñātī ca mittā atha vā sahāyā.
781. “Dāyādakā tassa dhanaṃ haranti, satto pana gacchati yenakammaṃ;
na mīyamānaṃ dhanamanveti kiñci, puttā ca dārā ca dhanañca raṭṭhaṃ.
782. “Na dīghamāyuṃ labhate dhanena, na cāpi vittena jaraṃ vihanti;
appaṃ hidaṃ jīvitamāhu dhīrā, asassataṃ vippariṇāmadhammaṃ.
783. “Aḍḍhā daliddā ca phusanti phassaṃ, bālo ca dhīro ca tatheva phuṭṭho;
bālo hi bālyā vadhitova seti, dhīro ca no vedhati phassaphuṭṭho.
784. “Tasmā hi paññāva dhanena seyyā, yāya vosānamidhādhigacchati;
abyositattā hi bhavābhavesu, pāpāni kammāni karoti mohā.
785. “Upeti gabbhañca parañca lokaṃ, saṃsāramāpajja paramparāya;
tassappapañño abhisaddahanto, upeti gabbhañca parañca lokaṃ.
786. “Coro yathā sandhimukhe gahīto, sakammunā haññati pāpadhammo;
evaṃ pajā pecca paramhi loke, sakammunā haññati pāpadhammo.
787. “Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;
ādīnavaṃ kāmaguṇesu disvā, tasmā ahaṃ pabbajitomhi rāja.
788. “Dumapphalānīva patanti māṇavā, daharā ca vuḍḍhā ca sarīrabhedā;
etampi disvā pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyo.
789. “Saddhāyāhaṃ pabbajito, upeto jinasāsane;
avañjhā mayhaṃ pabbajjā, anaṇo bhuñjāmi bhojanaṃ.
790. “Kāme ādittato disvā, jātarūpāni satthato;
gabbhavokkantito dukkhaṃ, nirayesu mahabbhayaṃ.
791. “Etamādīnavaṃ ñatvā, saṃvegaṃ alabhiṃ tadā;
sohaṃ viddho tadā santo, sampatto āsavakkhayaṃ.
792. “Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā.
793. “Yassatthāya pabbajito, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo”ti.– Imā gāthā avoca.
Tattha passāmi loketi ahaṃ, mahārāja, imasmiṃ loke sadhane dhanasampanne aḍḍhe manusse passāmi, te pana laddhāna vittaṃ dhanaṃ labhitvā bhogasampattiyaṃ ṭhitā samaṇabrāhmaṇādīsu kassaci kiñcipi na dadanti. Kasmā? Mohā kammassakatāpaññāya abhāvato. Luddhā lobhābhibhūtā yathāladdhaṃ dhanaṃ sannicayaṃ sabbaso nicetabbaṃ nidhetabbaṃ karonti. Bhiyyova yathādhigatakāmato upari kāme kāmaguṇe “tathāhaṃ edise ca bhoge paṭilabheyyan”ti abhipatthayanti paccāsīsanti tajjañca vāyāmaṃ karonti.
Bhiyyo kāmapatthanāya udāharaṇaṃ dassento “rājā”ti-ādimāha. Tattha pasayhappathaviṃ vijetvāti attano vaṃsānugataṃ pathaviṃ balakkārena abhivijiya. Āvasantoti pasāsento. Oraṃ samuddassāti anavasesaṃ samuddassa orabhāgaṃ labhitvāpi tena atittarūpo pāraṃ samuddassa dīpantarampi patthayeyya.
Avītataṇhāti avigatataṇhā. Ūnāvāti aparipuṇṇamanorathāva. Kāmehi lokamhi na hatthi tittīti taṇhāvipannānaṃ imasmiṃ loke vatthukāmehi titti nāma natthi.
Kandanti nanti matapurisaṃ uddissa tassa guṇe kittentā kandanaṃ karonti. Aho vatā no amarāti cāhūti aho vata amhākaṃ ñātī amarā siyunti ca kathenti, gāthāsukhatthañhettha vatā-iti dīghaṃ katvā vuttaṃ.
So ḍayhati sūlehi tujjamānoti so matasatto chavaḍāhakehi sammā jhāpetuṃ sūlehi tujjamāno. Tāṇāti parittāṇakarā.
Yenakammanti yathākammaṃ. Dhananti dhanāyitabbaṃ yaṃkiñci vatthu. Puna dhananti hiraññasuvaṇṇaṃ sandhāya vadati.
“Na dīghamāyun”ti-ādinā kāmaguṇassa jarāya ca paṭikārābhāvaṃ vatvā puna tassa ekantikabhāvaṃ dassetuṃ “appaṃ hī”ti-ādi vuttaṃ. Phusantīti aniṭṭhaphassaṃ phusanti pāpuṇanti, tattha aḍḍhadaliddatā akāraṇanti dasseti. Phassaṃ bālo ca dhīro ca tatheva phuṭṭhoti yathā bālo iṭṭhāniṭṭhasamphassaṃ phuṭṭho, tatheva dhīro iṭṭhāniṭṭhaphassaṃ phuṭṭho hoti, na ettha bālapaṇḍitānaṃ koci viseso. Ayaṃ pana viseso, bālo hi bālyā vadhitova setīti bālapuggalo kenaci dukkhadhammena phuṭṭho socanto kilamanto urattāḷiṃ kandanto bālabhāvena vadhito pīḷitova hutvā seti sayati. Ito cito ca āvaṭṭanto vivaṭṭanto virodhento vedhati phassaphuṭṭhoti dhīro pana paṇḍito dukkhasamphassena samphuṭṭho na vedhati kampanamattampi tassa na hotīti.
Tasmāti yasmā bālapaṇḍitānaṃ lokadhamme edisī pavatti, tasmā hi paññāva dhanena seyyā, yāya vosānamidhādhigacchatīti paññāva dhanato pāsaṃsatarā, yāya paññāya vosānaṃ bhavassa pariyosānabhūtaṃ nibbānaṃ adhigacchati. Abyositattā hīti anadhigataniṭṭhattā. Bhavābhavesūti mahantāmahantesu bhavesu.
Upeti gabbhañca parañca lokaṃ, saṃsāramāpajja paramparāyāti yo pāpāni katvā aparāparaṃ saṃsaraṇamāpajjitvā upeti gabbhañca parañca lokaṃ gabbhaseyyāya paralokuppattiyā ca na muccati, tassa pāpakammakārino puggalassa kiriyaṃ abhisaddahanto “attā ca me hotī”ti pattiyāyanto aññopi appapañño bālo yathā paṭipajjitvā upeti gabbhañca parañca lokaṃ, na tato parimuccati.
Coro yathāti yathā coro pāpadhammo gharasandhiṃ chindanto sandhimukhe ārakkhakapurisehi gahito sakammunā tena attano sandhicchedakammunā kāraṇabhūtena kasādīhi tāḷanādivasena haññati rājapurisehi bādhiyyati bajjhati ca. Evaṃ pajāti evamayaṃ sattaloko idha pāpāni karitvā pecca patvā tena kammunā paramhi loke nirayādīsu haññati, pañcavidhabandhanakammakāraṇādivasena bādhiyyati.
Evametāhi ekādasahi gāthāhi yathārahaṃ cattāro dhammuddese pakāsetvā idāni kāmesu saṃsāre ca ādīnavaṃ disvā saddhāya attano pabbajitabhāvaṃ pabbajitakiccassa ca matthakappattiṃ vibhāvento “kāmā hī”ti-ādimāha. Tattha kāmāti vatthukāmā manāpiyā rūpādayo dhammā, kilesakāmā sabbepi rāgappabhedā. Idha pana vatthukāmā veditabbā. Te hi rūpādivasena anekappakāratāya citrā. Lokassādavasena iṭṭhākāratāya madhurā. Bālaputhujjanānaṃ manaṃ ramentīti manoramā. Virūparūpenāti vividharūpena, anekavidhasabhāvenāti attho. Te hi rūpādivasena citrā, nīlādivasena vividharūpā. Evaṃ tena virūparūpena tathā tathā assādaṃ dassetvā mathenti cittaṃ pabbajjāya abhiramituṃ na dentīti iminā appassādabahudukkhatādinā ādīnavaṃ kāmaguṇesu disvā tasmā taṃnimittaṃ ahaṃ pabbajito amhi. Dumapphalāni pakkakāle aparipakkakāle ca yattha katthaci parūpakkamato sarasato vā patanti, evaṃ sattā daharā ca vuḍḍhā ca sarīrassa bhedā patantiyeva. Etampi disvāti evaṃ aniccatampi paññācakkhunā disvā, na kevalaṃ appassādatāditāya ādīnavamevāti adhippāyo. Apaṇṇakanti aviraddhanakaṃ sāmaññameva samaṇabhāvova seyyo uttaritaro.
Saddhāyāti kammaṃ kammaphalaṃ buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipattiñca saddahitvā. Upeto jinasāsaneti satthu sāsane sammāpaṭipattiṃ upagato. Avañjhā mayhaṃ pabbajjā arahattassa adhigatattā. Tato eva anaṇo bhuñjāmi bhojanaṃ nikkilesavasena sāmibhāvato sāmiparibhogena paribhuñjanato.
Kāme ādittato disvāti vatthukāme kilesakāme ca ekādasahi aggīhi ādittabhāvato disvā. Jātarūpāni satthatoti katākatappabhedā sabbasuvaṇṇavikatiyo anatthāvahatāya nisitasatthato. Gabbhavokkantito dukkhanti gabbhavokkantito paṭṭhāya sabbasaṃsārapavattidukkhaṃ. Nirayesu mahabbhayanti sa-ussadesu aṭṭhasu mahānirayesu labbhamānaṃ mahābhayañca sabbattha disvāti yojanā.
Etamādīnavaṃ ñatvāti etaṃ kāmānaṃ ādittatādiṃ saṃsāre ādīnavaṃ dosaṃ ñatvā. Saṃvegaṃ alabhiṃ tadāti tasmiṃ satthu santike dhammassa sutakāle bhavādike saṃvegaṃ alatthaṃ. Viddho tadā santoti tasmiṃ gahaṭṭhakāle rāgasallādīhi viddho samāno idāni satthu sāsanaṃ āgamma sampatto āsavakkhayaṃ, viddho vā cattāri saccāni, paṭividdhoti attho. Sesaṃ antarantarādīsu vuttattā suviññeyyameva.
Evaṃ thero rañño korabyassa dhammaṃ desetvā satthu santikameva gato. Satthā ca aparabhāge ariyagaṇamajjhe nisinno theraṃ saddhāpabbajitānaṃ aggaṭṭhāne ṭhapesīti.

Raṭṭhapālattheragāthāvaṇṇanā niṭṭhitā.