Evaṃ pana cīvaraparivattanaṃ katvā therassa pārutacīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero. Tasmiṃ samaye acetanāpi ayaṃ mahāpathavī “dukkaraṃ, bhante, akattha, attanā pārutacīvaraṃ sāvakassa dinnapubbo nāma natthi, ahaṃ tumhākaṃ guṇaṃ dhāretuṃ na sakkomī”ti vadantī viya udakapariyantaṃ katvā kampi. Theropi “laddhaṃ dāni mayā buddhānaṃ paribhogacīvaraṃ, kiṃ me idāni uttari kattabbaṃ atthī”ti unnatiṃ akatvā buddhānaṃ santikeyeva terasa dhutaguṇe samādāya sattadivasamattaṃ puthujjano ahosi, aṭṭhame divase saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.1.398-420)–
“Padumuttarassa bhagavato, lokajeṭṭhassa tādino;
nibbute lokanāthamhi, pūjaṃ kubbanti satthuno.
“Udaggacittā janatā, āmoditapamoditā;
tesu saṃvegajātesu, pīti se udapajjatha.
“Ñātimitte samānetvā, idaṃ vacanamabraviṃ;
parinibbuto mahāvīro, handa pūjaṃ karomase.
“Sādhūti te paṭissutvā, bhiyyo hāsaṃ janiṃsu me;
buddhasmiṃ lokanāthamhi, kāhāma puññasañcayaṃ.
“Agghiyaṃ sukataṃ katvā, satahatthasamuggataṃ;
diyaḍḍhahatthapatthaṭaṃ, vimānaṃ nabhamuggataṃ.
“Katvāna hammiyaṃ tattha, tālapantīhi cittitaṃ;
sakaṃ cittaṃ pasādetvā, cetiyaṃ pūjayuttamaṃ.
“Aggikkhandhova jalito, kiṃsuko iva phullito;
indalaṭṭhīva ākāse, obhāseti catuddisā.
“Tattha cittaṃ pasādetvā, katvāna kusalaṃ bahuṃ;
pubbakammaṃ saritvāna, tidasaṃ upapajjahaṃ.
“Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;
ubbiddhaṃ bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ.
“Kūṭāgārasahassāni, sabbasoṇṇamayā ahuṃ;
jalanti sakatejena, disā sabbā pabhāsayaṃ.
“Santi aññepi niyyūhā, lohitaṅgamayā tadā;
tepi jotanti ābhāya, samantā caturo disā.
“Puññakammābhinibbattā, kūṭāgārā sunimmitā;
maṇimayāpi jotanti, disā dasa samantato.
“Tesaṃ ujjotamānānaṃ, obhāso vipulo ahu;
sabbe deve abhibhomi, puññakammassidaṃ phalaṃ.
“Saṭṭhikappasahassamhi, ubbiddho nāma khattiyo;
cāturanto vijitāvī, pathaviṃ āvasiṃ ahaṃ.
“Tatheva bhaddake kappe, tiṃsakkhattuṃ ahosahaṃ;
sakakammābhiraddhomhi, cakkavattī mahabbalo.
“Sattaratanasampanno, catudīpamhi issaro;
tatthāpi bhavanaṃ mayhaṃ, indalaṭṭhīva uggataṃ.
“Āyāmato catubbīsaṃ, vitthārena ca dvādasa;
rammaṇaṃ nāma nagaraṃ, daḷhapākāratoraṇaṃ.
“Āyāmato pañcasataṃ, vitthārena tadaḍḍhakaṃ;
ākiṇṇaṃ janakāyehi, tidasānaṃ puraṃ viya.
“Yathā sūcighare sūcī, pakkhittā paṇṇavīsati;
aññamaññaṃ paghaṭṭenti, ākiṇṇaṃ hoti laṅkataṃ.
“Evampi nagaraṃ mayhaṃ, hatthissarathasaṃkulaṃ;
manussehi sadākiṇṇaṃ, rammaṇaṃ nagaruttamaṃ.
“Tattha bhutvā pivitvā ca, puna devattanaṃ gato;
bhave pacchimake mayhaṃ, ahosi kulasampadā.
“Brahmaññakulasambhūto, mahāratanasañcayo;
asītikoṭiyo hitvā, hiraññassāpi pabbajiṃ.
“Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanan”ti;
atha naṃ satthā “kassapo, bhikkhave, candūpamo kulāni upasaṅkamati apakasseva kāyaṃ, apakassa cittaṃ, niccanavako kulesu appagabbho”ti evamādinā (saṃ. ni. 2.146) pasaṃsitvā aparabhāge ariyagaṇamajjhe nisinno “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo”ti (a. ni. 1.188, 191) dhutaṅgadharānaṃ aggaṭṭhāne ṭhapesi; so vivekābhiratikittanamukhena bhikkhūnaṃ ovādaṃ dento attano paṭipattiṃ pakāsento–
1054. “na gaṇena purakkhato care, vimano hoti samādhi dullabho;
nānājanasaṅgaho dukho, iti disvāna gaṇaṃ na rocaye.
1055. “Na kulāni upabbaje muni, vimano hoti samādhi dullabho;
so ussukko rasānugiddho, atthaṃ riñcati yo sukhāvaho.
1056. “Paṅkoti hi naṃ avedayuṃ, yāyaṃ vandanapūjanā kulesu;
sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho.
1057. “Senāsanamhā oruyha, nagaraṃ piṇḍāya pāvisiṃ;
bhuñjantaṃ purisaṃ kuṭṭhiṃ, sakkaccaṃ taṃ upaṭṭhahiṃ.
1058. “So me pakkena hatthena, ālopaṃ upanāmayi;
ālopaṃ pakkhipantassa, aṅguli cettha chijjatha.
1059. “Kuṭṭamūlañca nissāya, ālopaṃ taṃ abhuñjisaṃ;
bhuñjamāne vā bhutte vā, jegucchaṃ me na vijjati.
1060. “Uttiṭṭhapiṇḍo āhāro, pūtimuttañca osadhaṃ;
senāsanaṃ rukkhamūlaṃ, paṃsukūlañca cīvaraṃ;
yassete abhisambhutvā, sa ve cātuddiso naro.
1061. “Yattha eke vihaññanti, āruhantā siluccayaṃ;
tattha buddhassa dāyādo, sampajāno paṭissato;
iddhibalenupatthaddho, kassapo abhirūhati.
1062. “Piṇḍapātapaṭikkanto, selamāruyha kassapo;
jhāyati anupādāno, pahīnabhayabheravo.
1063. “Piṇḍapātapaṭikkanto, selamāruyha kassapo;
jhāyati anupādāno, ḍayhamānesu nibbuto.
1064. “Piṇḍapātapaṭikkanto, selamāruyha kassapo;
jhāyati anupādāno, katakicco anāsavo.
1065. “Karerimālāvitatā, bhūmibhāgā manoramā;
kuñjarābhirudā rammā, te selā ramayanti maṃ.
1066. “Nīlabbhavaṇṇā rucirā, vārisītā sucindharā;
indagopakasañchannā, te selā ramayanti maṃ.
1067. “Nīlabbhakūṭasadisā, kūṭāgāravarūpamā;
vāraṇābhirudā rammā, te selā ramayanti maṃ.
1068. “Abhivuṭṭhā rammatalā, nagā isibhi sevitā;
abbhunnaditā sikhīhi, te selā ramayanti maṃ.
1069. “Alaṃ jhāyitukāmassa, pahitattassa me sato;
alaṃ me atthakāmassa, pahitattassa bhikkhuno.
1070. “Alaṃ me phāsukāmassa, pahitattassa bhikkhuno;
alaṃ me yogakāmassa, pahitattassa tādino.
1071. “Umāpupphena samānā, gaganāvabbhachāditā;
nānādijagaṇākiṇṇā, te selā ramayanti maṃ.
1072. “Anākiṇṇā gahaṭṭhehi, migasaṅghanisevitā;
nānādijagaṇākiṇṇā, te selā ramayanti maṃ.
1073. “Acchodikā puthusilā, gonaṅgulamigāyutā;
ambusevālasañchannā, te selā ramayanti maṃ.
1074. “Na pañcaṅgikena tūriyena, rati me hoti tādisī;
yathā ekaggacittassa, sammā dhammaṃ vipassato.
1075. “Kammaṃ bahukaṃ na kāraye, parivajjeyya janaṃ na uyyame;
ussukko so rasānugiddho, atthaṃ riñcati yo sukhāvaho.
1076. “Kammaṃ bahukaṃ na kāraye, parivajjeyya anattaneyyametaṃ;
kicchati kāyo kilamati, dukkhito so samathaṃ na vindati.
1077. “Oṭṭhappahatamattena, attānampi na passati;
patthaddhagīvo carati, ahaṃ seyyoti maññati.
1078. “Aseyyo seyyasamānaṃ, bālo maññati attānaṃ;
na taṃ viññū pasaṃsanti, patthaddhamānasaṃ naraṃ.
1079. “Yo ca seyyohamasmīti, nāhaṃ seyyoti vā pana;
hīno taṃsadiso vāti, vidhāsu na vikampati.
1080. “Paññavantaṃ tathā tādiṃ, sīlesu susamāhitaṃ;
cetosamathamanuyuttaṃ, tañce viññū pasaṃsare.
1081. “Yassa sabrahmacārīsu, gāravo nūpalabbhati;
ārakā hoti saddhammā, nabhato puthavī yathā.
1082. “Yesañca hiri ottappaṃ, sadā sammā upaṭṭhitaṃ;
virūḷhabrahmacariyā te, tesaṃ khīṇā punabbhavā.
1083. “Uddhato capalo bhikkhu, paṃsukūlena pāruto;
kapīva sīhacammena, na so tenupasobhati.
1084. “Anuddhato acapalo, nipako saṃvutindriyo;
sobhati paṃsukūlena, sīhova girigabbhare.
1085. “Ete sambahulā devā, iddhimanto yasassino;
dasadevasahassāni, sabbe te brahmakāyikā.
1086. “Dhammasenāpatiṃ vīraṃ, mahājhāyiṃ samāhitaṃ;
sāriputtaṃ namassantā, tiṭṭhanti pañjalīkatā.
1087. “Namo te purisājañña, namo te purisuttama;
yassa te nābhijānāma, yampi nissāya jhāyati.
1088. “Accheraṃ vata buddhānaṃ, gambhīro gocaro sako;
ye mayaṃ nābhijānāma, vālavedhisamāgatā.
1089. “Taṃ tathā devakāyehi, pūjitaṃ pūjanārahaṃ;
sāriputtaṃ tadā disvā, kappinassa sitaṃ ahu.
1090. “Yāvatā buddhakhettamhi, ṭhapayitvā mahāmuniṃ;
dhutaguṇe visiṭṭhohaṃ, sadiso me na vijjati.
1091. “Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, natthi dāni punabbhavo.
1092. “Na cīvare na sayane, bhojane nupalimpati;
gotamo anappameyyo, mūḷālapupphaṃ vimalaṃva;
ambunā nekkhammaninno, tibhavābhinissaṭo.
1093. “Satipaṭṭhānagīvo so, saddhāhattho mahāmuni;
paññāsīso mahāñāṇī, sadā carati nibbuto”ti.–

Imā gāthā abhāsi. Tattha ādito tisso gāthā gaṇesu kulesu ca saṃsaṭṭhe bhikkhū disvā tesaṃ ovādadānavasena vuttā.

Tattha na gaṇena purakkhato careti bhikkhugaṇehi purakkhato parivārito hutvā na careyya na vihareyya. Kasmā? Vimano hoti samādhi dullabho gaṇaṃ pariharantassa dukkhuppattiyā byākulamanatāya, uddesena ovādena anusāsaniyā anuggahaṃ karonto yathānusiṭṭhaṃ appaṭipattiyā ca vimano vikāribhūtacitto hoti, tato saṃsaggena ekaggataṃ alabhantassa samādhi dullabho hoti. Tathārūpassa hi upacārasamādhimattampi na ijjhati, pageva itaro. Nānājanasaṅgahoti nānajjhāsayassa nānārucikassa janassa peyyakhajjādinā saṅgaho. Dukhoti kiccho kasiro. Iti disvānāti evaṃ gaṇasaṅgahe bahuvidhaṃ ādīnavaṃ disvā ñāṇacakkhunā oloketvā. Gaṇaṃ gaṇavāsaṃ na rocaye na roceyya na iccheyya.
Na kulāni upabbaje munīti imasmiṃ sāsane pabbajito khattiyādikulūpako hutvā na upagaccheyya. Kiṃkāraṇā? Vimano hoti samādhi dullabho. So ussukko kulūpasaṅkamane ussukkaṃ āpanno kulesu laddhabbesu madhurādirasesu anugiddho gedhaṃ āpanno tattha uppannesu kiccakaraṇīyesu attanāva yogaṃ āpajjanto. Atthaṃ riñcati yo sukhāvahoti yo attano maggaphalanibbānasukhāvaho taṃ sīlavisuddhi-ādisaṅkhātaṃ atthaṃ riñcati jahati, nānuyuñjatīti attho.