5. Pañcakanipāto

1. Aññatarātherīgāthā

67. “Paṇṇavīsativassāni yato pabbajitā ahaṃ;
nāccharāsaṅghātamattampi, cittassūpasamajjhagaṃ.
68. “Aladdhā cetaso santiṃ, kāmarāgenavassutā;
bāhā paggayha kandantī, vihāraṃ pāvisiṃ ahaṃ.
69. “Sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahu;
sā me dhammamadesesi, khandhāyatanadhātuyo.
70. “Tassā dhammaṃ suṇitvāna, ekamante upāvisiṃ;
pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ.
71. “Cetopariccañāṇañca [cetopariyañāṇañca (ka.)], sotadhātu visodhitā;
iddhīpi me sacchikatā, patto me āsavakkhayo;
chaḷabhiññā [cha mebhiññā (syā. ka.)] sacchikatā, kataṃ buddhassa sāsanan”ti.

… Aññatarā therī ….