2. Vāseṭṭhītherīgāthāvaṇṇanā

Puttasokenahaṃ aṭṭāti-ādikā vāseṭṭhiyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā devamanussesu saṃsarantī imasmiṃ buddhuppāde vesāliyaṃ kulagehe nibbattitvā vayappattā mātāpitūhi samānajātikassa kulaputtassa dinnā patikulaṃ gantvā tena saddhiṃ sukhasaṃvāsaṃ vasantī ekaṃ puttaṃ labhitvā tasmiṃ ādhāvitvā paridhāvitvā vicaraṇakāle kālaṃ kate puttasokena aṭṭitā ummattikā ahosi. Sā ñātakesu sāmike ca tikicchaṃ karontesu tesaṃ ajānantānaṃyeva palāyitvā yato tato paribbhamantī mithilānagaraṃ sampattā tatthaddasa bhagavantaṃ antaravīthiyaṃ gacchantaṃ dantaṃ guttaṃ saṃyatindriyaṃ nāgaṃ. Disvāna saha dassanena buddhānubhāvato apagatummādā pakaticittaṃ paṭilabhi. Athassā satthā saṃkhittena dhammaṃ desesi. Sā taṃ dhammaṃ sutvā paṭiladdhasaṃvegā satthāraṃ pabbajjaṃ yācitvā satthu āṇāya bhikkhunīsu pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā ghaṭentī vāyamantī paripakkañāṇatāya na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena–
133. “Puttasokenahaṃ aṭṭā, khittacittā visaññinī;
naggā pakiṇṇakesī ca, tena tena vicārihaṃ.
134. “Vīthisaṅkārakūṭesu, susāne rathiyāsu ca;
acariṃ tīṇi vassāni, khuppipāsā samappitā.
135. “Athaddasāsiṃ sugataṃ, nagaraṃ mithilaṃ pati;
adantānaṃ dametāraṃ, sambuddhamakutobhayaṃ.
136. “Sacittaṃ paṭiladdhāna, vanditvāna upāvisiṃ;
so me dhammamadesesi, anukampāya gotamo.
137. “Tassa dhammaṃ suṇitvāna, pabbajiṃ anagāriyaṃ;
yuñjantī satthuvacane, sacchākāsiṃ padaṃ sivaṃ.
138. “Sabbe sokā samucchinnā, pahīnā etadantikā;
pariññātā hi me vatthū, yato sokāna sambhavo”ti.–

Imā gāthā abhāsi.

Tattha aṭṭāti aṭṭitā. Ayameva vā pāṭho, aṭṭitā pīḷitāti attho. Khittacittāti sokummādena khittahadayā. Tato eva pakatisaññāya vigamena visaññinī. Hirottappābhāvato apagatavatthatāya naggā. Vidhutakesatāya pakiṇṇakesī. Tena tenāti gāmena gāmaṃ nagarena nagaraṃ vīthiyā vīthiṃ vicariṃ ahaṃ.
Athāti pacchā ummādasaṃvattaniyassa kammassa parikkhaye. Sugatanti sobhanagamanattā sundaraṃ ṭhānaṃ gatattā sammā gadattā sammā ca gatattā sugataṃ bhagavantaṃ. Mithilaṃ patīti mithilābhimukhaṃ, mithilānagarābhimukhaṃ gacchantanti attho.
Sacittaṃ paṭiladdhānāti buddhānubhāvena ummādaṃ pahāya attano pakaticittaṃ paṭilabhitvā.
Yuñjantī satthuvacaneti satthu sammāsambuddhassa sāsane yogaṃ karontī bhāvanaṃ anuyuñjantī. Sacchākāsiṃ padaṃ sivanti sivaṃ khemaṃ catūhi yogehi anupaddutaṃ nibbānaṃ padaṃ sacchi-akāsiṃ.
Etadantikāti etaṃ idāni mayā adhigataṃ arahattaṃ anto pariyosānaṃ etesanti etadantikā, sokā. Na dāni tesaṃ sambhavo atthīti attho. Yato sokāna sambhavoti yato antonijjhānalakkhaṇānaṃ sokānaṃ sambhavo, tesaṃ sokānaṃ pañcupādānakkhandhasaṅkhātā vatthū adhiṭṭhānāni ñātatīraṇapahānapariññāhi pariññātā. Tasmā sokā etadantikāti yojanā.

Vāseṭṭhītherīgāthāvaṇṇanā niṭṭhitā.