5. Mandāravapupphapūjakatthera-apadānaṃ
25. “Devaputto ahaṃ santo, pūjayiṃ sikhināyakaṃ;
mandāravena pupphena, buddhassa abhiropayiṃ.
26. “Sattāhaṃ chadanaṃ āsi, dibbaṃ mālaṃ tathāgate;
sabbe janā samāgantvā, namassiṃsu tathāgataṃ.
27. “Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
28. “Ito ca dasame kappe, rājāhosiṃ jutindharo;
sattaratanasampanno, cakkavattī mahabbalo.
29. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”; itthaṃ sudaṃ āyasmā mandāravapupphapūjako thero imā gāthāyo abhāsitthāti;
mandāravapupphapūjakattherassāpadānaṃ pañcamaṃ;