8. Nāgapupphiyatthera-apadānaṃ

39. “Suvaccho nāma nāmena, brāhmaṇo mantapāragū;
purakkhato sasissehi, vasate pabbatantare.
40. “Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;
mamuddharitukāmo so, āgacchi mama santikaṃ.
41. “Vehāsamhi caṅkamati, dhūpāyati jalate tathā;
hāsaṃ mamaṃ viditvāna, pakkāmi pācināmukho.
42. “Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;
nāgapupphaṃ gahetvāna, gatamaggamhi okiriṃ.
43. “Satasahassito kappe, yaṃ pupphaṃ okiriṃ ahaṃ;
tena cittappasādena, duggatiṃ nupapajjahaṃ.
44. “Ekattiṃse kappasate [ekatiṃse ito kamme (syā.)], rājā āsi mahāraho;
sattaratanasampanno, cakkavattī mahabbalo.
45. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo abhāsitthāti;

nāgapupphiyattherassāpadānaṃ aṭṭhamaṃ;