5. Sīhāsanadāyakatthera-apadānaṃ

21. “Nibbute lokanāthamhi, padumuttaranāyake;
pasannacitto sumano, sīhāsanamadāsahaṃ.
22. “Bahūhi gandhamālehi, diṭṭhadhammasukhāvahe;
tattha pūjañca katvāna, nibbāyati bahujjano.
23. “Pasannacitto sumano, vanditvā bodhimuttamaṃ;
kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
24. “Pannarasasahassamhi, kappānaṃ aṭṭha āsu te [aṭṭha āsayuṃ (ka.)];
siluccayasanāmā ca, rājāno cakkavattino.
25. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo abhāsitthāti.

Sīhāsanadāyakattherassāpadānaṃ pañcamaṃ.