7. Tindukadāyakatthera-apadānaṃ

35. “Giriduggacaro āsiṃ, makkaṭo thāmavegiko;
phalinaṃ tindukaṃ disvā, buddhaseṭṭhaṃ anussariṃ.
36. “Nikkhamitvā katipāhaṃ, viciniṃ lokanāyakaṃ;
pasannacitto sumano, siddhatthaṃ tibhavantaguṃ.
37. “Mama saṅkappamaññāya, satthā loke anuttaro;
khīṇāsavasahassehi, āgacchi mama santikaṃ.
38. “Pāmojjaṃ janayitvāna, phalahattho upāgamiṃ;
paṭiggahesi bhagavā, sabbaññū vadataṃ varo.
39. “Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
40. “Sattapaññāsakappamhi, upanandasanāmako;
sattaratanasampanno, cakkavattī mahabbalo.
41. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā tindukadāyako thero imā gāthāyo abhāsitthāti;

tindukadāyakattherassāpadānaṃ sattamaṃ;