6. Vaṇṇakāratthera-apadānaṃ

23. “Nagare aruṇavatiyā, vaṇṇakāro ahaṃ tadā;
cetiye dussabhaṇḍāni, nānāvaṇṇaṃ rajesahaṃ [rajiṃ ahaṃ (ka.), rajemahaṃ (syā.)].
24. “Ekattiṃse ito kappe, yaṃ vaṇṇaṃ rajayiṃ tadā;
duggatiṃ nābhijānāmi, vaṇṇadānassidaṃ phalaṃ.
25. “Ito tevīsatikappe, vaṇṇasama [candupama (sī.), candasama (syā.)] sanāmako;
sattaratanasampanno, cakkavattī mahabbalo.
26. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā vaṇṇakāro thero imā gāthāyo abhāsitthāti;

vaṇṇakārattherassāpadānaṃ chaṭṭhaṃ;