10. Uddālakadāyakatthera-apadānaṃ

34. “Kakudho nāma nāmena, sayambhū aparājito;
pavanā nikkhamitvāna, anuppatto mahānadiṃ.
35. “Uddālakaṃ gahetvāna, sayambhussa adāsahaṃ;
saṃyatassujubhūtassa, pasannamānaso ahaṃ.
36. “Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.
37. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā uddālakadāyako thero imā gāthāyo abhāsitthāti;

uddālakadāyakattherassāpadānaṃ dasamaṃ;

tuvaradāyakavaggo pañcavīsatimo;

tassuddānaṃ
tuvaranāganaḷinā, viravī kuṭidhūpako;
patto dhātusattaliyo, bimbi uddālakena ca;
sattatiṃsati gāthāyo, gaṇitāyo vibhāvibhi.