4. Ticampakapupphiyatthera-apadānaṃ

13. “Himavantassāvidūre vikato [vikano (sī. syā.)] nāma pabbato;
tassa vemajjhe vasati, samaṇo bhāvitindriyo.
14. “Disvāna tassopasamaṃ, vippasannena cetasā;
tīṇi campakapupphāni, gahetvāna samokiriṃ.
15. “Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
16. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ticampakapupphiyo thero imā gāthāyo abhāsitthāti;

ticampakapupphiyattherassāpadānaṃ catutthaṃ;