3. Chattadāyakatthera-apadānaṃ

11. “Putto mama pabbajito, kāsāyavasano tadā;
so ca buddhattaṃ sampatto, nibbuto lokapūjito.
12. “Vicinanto sakaṃ puttaṃ, agamaṃ pacchato ahaṃ;
nibbutassa mahantassa, citakaṃ agamāsahaṃ.
13. “Paggayha añjaliṃ tattha, vanditvā citakaṃ ahaṃ;
setacchattañca paggayha, āropesiṃ ahaṃ tadā.
14. “Catunnavutito kappe, yaṃ chattamabhiropayiṃ;
duggatiṃ nābhijānāmi, chattadānassidaṃ phalaṃ.
15. “Pañcavīse ito kappe, satta āsuṃ janādhipā;
mahārahasanāmā te, cakkavattī mahabbalā.
16. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā chattadāyako thero imā gāthāyo abhāsitthāti;

chattadāyakattherassāpadānaṃ tatiyaṃ;