9. Ambapiṇḍiyatthera-apadānaṃ

40. “Romaso nāma nāmena, dānavo iti vissuto;
ambapiṇḍī mayā dinnā [ambapiṇḍo mayā dinno (syā.)], vipassissa mahesino.
41. “Ekanavutito kappe, yamambamadadiṃ tadā;
duggatiṃ nābhijānāmi, ambadānassidaṃ phalaṃ.
42. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gāthāyo abhāsitthāti;

ambapiṇḍiyattherassāpadānaṃ navamaṃ;

10. anusaṃsāvakatthera-apadānaṃ

43. “piṇḍāya caramānāhaṃ, vipassimaddasaṃ jinaṃ;
uḷuṅgabhikkhaṃ pādāsiṃ, dvipadindassa tādino.
44. “Pasannacitto sumano, abhivādesahaṃ tadā;
anusaṃsāvayiṃ buddhaṃ, uttamatthassa pattiyā.
45. “Ekanavutito kappe, anusaṃsāvayiṃ ahaṃ;
duggatiṃ nābhijānāmi, anusaṃsāvanā phalaṃ.
46. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā anusaṃsāvako thero imā gāthāyo abhāsitthāti;

anusaṃsāvakattherassāpadānaṃ dasamaṃ;

citakapūjakavaggo tiṃsatimo;

tassuddānaṃ–
citakaṃ pārichatto ca, saddagosīsasantharaṃ;
pādo padesaṃ saraṇaṃ, ambo saṃsāvakopi ca;
aṭṭhatālīsa gāthāyo, gaṇitāyo vibhāvibhi.
Atha vagguddānaṃ–
Kaṇikāro hatthidado, ālambaṇudakāsanaṃ;
tuvaraṃ thomako ceva, ukkhepaṃ sīsupadhānaṃ.
Paṇṇado citapūjī ca, gāthāyo ceva sabbaso;
cattāri ca satānīha, ekapaññāsameva ca.
Pañcavīsasatā sabbā, dvāsattati taduttari;
tisataṃ apadānānaṃ, gaṇitā atthadassibhi.

Kaṇikāravaggadasakaṃ.

Tatiyasatakaṃ samattaṃ.