10. Pabbhāradāyakatthera-apadānaṃ

47. “Piyadassino bhagavato, pabbhāro sodhito mayā;
ghaṭakañca upaṭṭhāsiṃ, paribhogāya tādino.
48. “Taṃ me buddho viyākāsi, piyadassī mahāmuni;
sahassakaṇḍo satabheṇḍu [satageṇḍu (syā. ka.)], dhajālu haritāmayo.
49. “Nibbattissati so yūpo, ratanañca anappakaṃ;
pabbhāradānaṃ datvāna, kappaṃ saggamhi modahaṃ.
50. “Ito bāttiṃsakappamhi, susuddho nāma khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
51. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pabbhāradāyako thero imā gāthāyo abhāsitthāti;

pabbhāradāyakattherassāpadānaṃ dasamaṃ;

padumakesaravaggo ekatiṃsatimo;

tassuddānaṃ–
kesaraṃ gandhamannañca, dhammasaññī phalena ca;
pasādārāmadāyī ca, lepako buddhasaññako;
pabbhārado ca gāthāyo, ekapaññāsa kittitā.