4. Yaññasāmikatthera-apadānaṃ

17. “Jātiyā sattavassohaṃ, ahosiṃ mantapāragū;
kulavattaṃ [kulavaṃsaṃ (sī. syā.)] adhāresiṃ, yañño ussāhito mayā.
18. “Cullāsītisahassāni pasū haññanti me tadā;
sārathambhupanītāni [tārasmīhi upanītāni (ka.), sārasmiṃhi upanītāni (syā.)], yaññatthāya upaṭṭhitā.
19. “Ukkāmukhapahaṭṭhova khadiraṅgārasannibho;
udayantova sūriyo, puṇṇamāyeva [puṇṇamāseva (sī.)] candimā.
20. “Siddhattho sabbasiddhattho, tilokamahito hito;
upagantvāna sambuddho, idaṃ vacanamabravi.
21. “‘Ahiṃsā sabbapāṇīnaṃ, kumāra mama ruccati;
theyyā ca aticārā ca, majjapānā ca ārati.
22. “‘Rati ca samacariyāya, bāhusaccaṃ kataññutā;
diṭṭhe dhamme parattha ca, dhammā ete pasaṃsiyā.
23. “‘Ete dhamme bhāvayitvā, sabbasattahite rato [hitesito (ka.)];
buddhe cittaṃ pasādetvā, bhāvehi maggamuttamaṃ’.
24. “Idaṃ vatvāna sabbaññū, lokajeṭṭho narāsabho;
mamevaṃ anusāsitvā, vehāsaṃ uggato gato.
25. “Pubbe cittaṃ visodhetvā, pacchā cittaṃ pasādayiṃ;
tena cittappasādena, tusitaṃ upapajjahaṃ.
26. “Catunnavutito kappe, yadā cittaṃ pasādayiṃ;
duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.
27. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā yaññasāmiko thero imā gāthāyo abhāsitthāti;

yaññasāmikattherassāpadānaṃ catutthaṃ;