2. Yavakalāpiyatthera-apadānaṃ

6. “Nagare aruṇavatiyā, āsiṃ yavasiko tadā;
panthe disvāna sambuddhaṃ, yavakalāpaṃ santhariṃ [yavakalāpamavatthariṃ (sī.)].
7. “Anukampako kāruṇiko, sikhī lokagganāyako;
mama saṅkappamaññāya, nisīdi yavasanthare.
8. “Disvā nisinnaṃ vimalaṃ, mahājhāyiṃ vināyakaṃ;
pāmojjaṃ janayitvāna, tattha kālaṅkato ahaṃ.
9. “Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, yavatthare idaṃ phalaṃ.
10. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā yavakalāpiyo thero imā gāthāyo abhāsitthāti;

yavakalāpiyattherassāpadānaṃ dutiyaṃ;