4. Sakosakakoraṇḍadāyakatthera-apadānaṃ

14. “Akkantañca padaṃ disvā, sikhino lokabandhuno;
ekaṃsaṃ ajinaṃ katvā, padaseṭṭhaṃ avandahaṃ.
15. “Koraṇḍaṃ pupphitaṃ disvā, pādapaṃ dharaṇīruhaṃ;
sakosakaṃ [sakoṭakaṃ (sī. syā.)] gahetvāna, padacakkaṃ apūjayiṃ.
16. “Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, padapūjāyidaṃ phalaṃ.
17. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā sakosaka [sakoṭaka (sī. syā.)] koraṇḍadāyako thero imā gāthāyo abhāsitthāti;

sakosakakoraṇḍadāyakattherassāpadānaṃ catutthaṃ;