10. Saḷalapupphiyatthera-apadānaṃ

35. “Candabhāgānadītīre ahosiṃ kinnaro tadā;
tatthaddasaṃ devadevaṃ, caṅkamantaṃ narāsabhaṃ.
36. “Ocinitvāna saḷalaṃ, pupphaṃ buddhassadāsahaṃ;
upasiṅghi mahāvīro, saḷalaṃ devagandhikaṃ.
37. “Paṭiggahetvā sambuddho, vipassī lokanāyako;
upasiṅghi mahāvīro, pekkhamānassa me sato.
38. “Pasannacitto sumano, vanditvā dvipaduttamaṃ;
añjaliṃ paggahetvāna, puna pabbatamāruhiṃ.
39. “Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
40. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā saḷalapupphiyo thero imā gāthāyo abhāsitthāti;

saḷalapupphiyattherassāpadānaṃ dasamaṃ;

mandāravapupphiyavaggo sattatiṃsatimo;

tassuddānaṃ–
mandāravañca kakkāru, bhisakesarapupphiyo;
aṅkolako kadambī ca, uddālī ekacampako;
timiraṃ saḷalañceva, gāthā tālīsameva ca.