4. Pilakkhaphaladāyakatthera-apadānaṃ

21. “Vanantare buddhaṃ disvā, atthadassiṃ mahāyasaṃ;
pasannacitto sumano, pilakkhassādadiṃ phalaṃ [pilakkhassa phalaṃ adaṃ (sī.), pilakkhussa phalaṃ adaṃ (syā.)].
22. “Aṭṭhārase kappasate, yaṃ phalamadadiṃ tadā;
duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.
23. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
24. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
25. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā pilakkhaphaladāyako thero imā gāthāyo abhāsitthāti;

pilakkhaphaladāyakattherassāpadānaṃ catutthaṃ;