6. Ekadīpiyatthera-apadānaṃ

124. “Parinibbute sugate, siddhatthe lokanāyake;
sadevamānusā sabbe, pūjenti dvipaduttamaṃ.
125. “Āropite ca citake, siddhatthe lokanāyake;
yathāsakena thāmena, citaṃ pūjenti satthuno.
126. “Avidūre citakassa, dīpaṃ ujjālayiṃ ahaṃ;
yāva udeti sūriyo, dīpaṃ me tāva ujjali.
127. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
128. “Tattha me sukataṃ byamhaṃ, ekadīpīti ñāyati;
dīpasatasahassāni, byamhe pajjalare mama.
129. “Udayantova sūriyo, deho me jotate sadā;
sappabhāhi sarīrassa, āloko hoti me sadā.
130. “Tirokuṭṭaṃ [tirokuḍḍaṃ (sī. syā. ka.)] tiroselaṃ, samatiggayha [sabbatthapi evameva dissati] pabbataṃ;
samantā yojanasataṃ, passāmi cakkhunā ahaṃ.
131. “Sattasattatikkhattuñca devaloke ramiṃ ahaṃ;
ekatiṃsatikkhattuñca, devarajjamakārayiṃ.
132. “Aṭṭhavīsatikkhattuñca, cakkavattī ahosahaṃ;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
133. “Devalokā cavitvāna, nibbattiṃ mātukucchiyaṃ;
mātukucchigatassāpi, akkhi me na nimīlati.
134. “Jātiyā catuvassohaṃ, pabbajiṃ anagāriyaṃ;
aḍḍhamāse asampatte, arahattamapāpuṇiṃ.
135. “Dibbacakkhuṃ visodhesiṃ, bhavā sabbe samūhatā;
sabbe kilesā sañchinnā, ekadīpassidaṃ phalaṃ.
136. “Tirokuṭṭaṃ tiroselaṃ, pabbatañcāpi kevalaṃ;
samatikkamma [sabbatthapī evameva dissati] passāmi, ekadīpassidaṃ phalaṃ.
137. “Visamā me samā honti, andhakāro na vijjati;
nāhaṃ passāmi timiraṃ, ekadīpassidaṃ phalaṃ.
138. “Catunnavutito kappe, yaṃ dīpamadadiṃ tadā;
duggatiṃ nābhijānāmi, ekadīpassidaṃ phalaṃ.
139. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
140. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
141. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā ekadīpiyo thero imā gāthāyo abhāsitthāti;

ekadīpiyattherassāpadānaṃ chaṭṭhaṃ;