4. Bhisāluvadāyakatthera-apadānaṃ

13. “Kānanaṃ vanamogayha, vasāmi vipine ahaṃ;
vipassiṃ addasaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ.
14. “Bhisāluvañca pādāsiṃ, udakaṃ hatthadhovanaṃ;
vanditvā sirasā pāde, pakkāmi uttarāmukho.
15. “Ekanavutito kappe, bhisāluvamadaṃ tadā;
duggatiṃ nābhijānāmi, puññakammassidaṃ phalaṃ.
16. “Ito tatiyake kappe, bhisasammatakhattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
17. “Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;
itthaṃ sudaṃ āyasmā bhisāluvadāyako thero imā gāthāyo abhāsitthāti;

bhisāluvadāyakattherassāpadānaṃ catutthaṃ;

chaṭṭhabhāṇavāraṃ;