6. Uttaratthera-apadānaṃ

55. “Sumedho nāma sambuddho, bāttiṃsavaralakkhaṇo;
vivekakāmo bhagavā, himavantamupāgami.
56. “Ajjhogāhetvā himavantaṃ, aggo kāruṇiko muni;
pallaṅkaṃ ābhujitvāna, nisīdi purisuttamo.
57. “Vijjadharo tadā āsiṃ, antalikkhacaro ahaṃ;
tisūlaṃ sugataṃ gayha, gacchāmi ambare tadā.
58. “Pabbatagge yathā aggi, puṇṇamāyeva candimā;
vanaṃ obhāsate buddho, sālarājāva phullito.
59. “Vanaggā nikkhamitvāna, buddharaṃsībhidhāvare [buddharaṃsī vidhāvare (sī. ka.)];
naḷaggivaṇṇasaṅkāsā [naḷaggiva nasaṅkāsaṃ (sī.)], disvā cittaṃ pasādayiṃ.
60. “Vicinaṃ addasaṃ pupphaṃ, kaṇikāraṃ devagandhikaṃ;
tīṇi pupphāni ādāya, buddhaseṭṭhamapūjayiṃ.
61. “Buddhassa ānubhāvena, tīṇi pupphāni me tadā;
uddhaṃ vaṇṭā adhopattā, chāyaṃ kubbanti satthuno.
62. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
63. “Tattha me sukataṃ byamhaṃ, kaṇikārīti [kaṇikāroti (sī.)] ñāyati;
saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.
64. “Sahassakaṇḍaṃ satabheṇḍu, dhajālu haritāmayaṃ;
satasahassaniyyūhā [satasahassāni byūhāni (sī.)], byamhe pātubhaviṃsu [pāturahaṃsu (sī.), pāturahiṃsu (ka.)] me.
65. “Soṇṇamayā maṇimayā, lohitaṅkamayāpi ca;
phalikāpi ca pallaṅkā, yenicchakā yadicchakā.
66. “Mahārahañca sayanaṃ, tūlikā vikatīyutaṃ;
uddhalomiñca ekantaṃ, bimbohanasamāyutaṃ.
67. “Bhavanā nikkhamitvāna, caranto devacārikaṃ;
yathā icchāmi [yathā gacchāmi (sī.)] gamanaṃ, devasaṅghapurakkhato.
68. “Pupphassa heṭṭhā tiṭṭhāmi, uparicchadanaṃ mama;
samantā yojanasataṃ, kaṇikārehi chāditaṃ.
69. “Saṭṭhituriyasahassāni sāyapātaṃ upaṭṭhahuṃ;
parivārenti maṃ niccaṃ, rattindivamatanditā.
70. “Tattha naccehi gītehi, tālehi vāditehi ca;
ramāmi khiḍḍā ratiyā, modāmi kāmakāmahaṃ.
71. “Tattha bhutvā pivitvā ca, modāmi tidase tadā;
nārīgaṇehi sahito, modāmi byamhamuttame.
72. “Satānaṃ pañcakkhattuñca, devarajjamakārayiṃ;
satānaṃ tīṇikkhattuñca, cakkavattī ahosahaṃ.
Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
73. “Bhave bhave saṃsaranto, mahābhogaṃ labhāmahaṃ;
bhoge me ūnatā natthi, buddhapūjāyidaṃ phalaṃ.
74. “Duve bhave saṃsarāmi, devatte atha mānuse;
aññaṃ gatiṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.
75. “Duve kule pajāyāmi [yattha pacchā pajāyāmi (sī.)], khattiye cāpi brāhmaṇe;
nīce kule na jāyāmi, buddhapūjāyidaṃ phalaṃ.
76. “Hatthiyānaṃ assayānaṃ, sivikaṃ sandamānikaṃ;
labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.
77. “Dāsīgaṇaṃ dāsagaṇaṃ, nāriyo samalaṅkatā;
labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.
78. “Koseyyakambaliyāni, khomakappāsikāni ca;
labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.
79. “Navavatthaṃ navaphalaṃ, navaggarasabhojanaṃ;
labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.
80. “Imaṃ khāda imaṃ bhuñja, imamhi sayane saya;
labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.
81. “Sabbattha pūjito homi, yaso accuggato mama;
mahāpakkho [mahesakkho (ka.)] sadā homi, abhejjapariso sadā;
ñātīnaṃ uttamo homi, buddhapūjāyidaṃ phalaṃ.
82. “Sītaṃ uṇhaṃ na jānāmi, pariḷāho na vijjati;
atho cetasikaṃ dukkhaṃ, hadaye me na vijjati.
83. “Suvaṇṇavaṇṇo hutvāna, saṃsarāmi bhavābhave;
vevaṇṇiyaṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.
84. “Devalokā cavitvāna, sukkamūlena codito;
sāvatthiyaṃ pure jāto, mahāsālesu aḍḍhake.
85. “Pañca kāmaguṇe hitvā, pabbajiṃ anagāriyaṃ;
jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.
86. “Upasampadāyī buddho, guṇamaññāya cakkhumā;
taruṇo pūjanīyohaṃ, buddhapūjāyidaṃ phalaṃ.
87. “Dibbacakkhuvisuddhaṃ me, samādhikusalo ahaṃ;
abhiññāpāramippatto, buddhapūjāyidaṃ phalaṃ.
88. “Paṭisambhidā anuppatto, iddhipādesu kovido;
dhammesu pāramippatto, buddhapūjāyidaṃ phalaṃ.
89. “Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
90. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
91. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
92. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā uttaro thero imā gāthāyo

abhāsitthāti;

uttarattherassāpadānaṃ chaṭṭhaṃ;