8. Bhaddajitthera-apadānaṃ

98. “Ogayha yaṃ pokkharaṇiṃ, nānākuñjarasevitaṃ;
uddharāmi bhisaṃ tattha, ghāsahetu ahaṃ tadā.
99. “Bhagavā tamhi samaye, padumuttarasavhayo;
rattambaradharo buddho, gacchate anilañjase.
100. “Dhunanto paṃsukūlāni, saddaṃ assosahaṃ tadā;
uddhaṃ nijjhāyamānohaṃ, addasaṃ lokanāyakaṃ.
101. “Tattheva ṭhitako santo, āyāciṃ lokanāyakaṃ;
madhuṃ bhisehi sahitaṃ, khīraṃ sappiṃ muḷālikaṃ [madhuṃ bhisehi pacati, khīrasappi mulālibhi (ka.) bhisadāyakattherāpadānepi].
102. “Paṭiggaṇhātu me buddho, anukampāya cakkhumā;
tato kāruṇiko satthā, orohitvā mahāyaso.
103. “Paṭiggaṇhi mama bhikkhaṃ, anukampāya cakkhumā;
paṭiggahetvā sambuddho, akā me anumodanaṃ.
104. “‘Sukhī hotu mahāpuñña, gati tuyhaṃ samijjhatu;
iminā bhisadānena, labhassu vipulaṃ sukhaṃ’.
105. “Idaṃ vatvāna sambuddho, jalajuttamanāmako;
bhikkhamādāya sambuddho, ākāsenāgamā jino.
106. “Tato bhisaṃ gahetvāna, agacchiṃ mama assamaṃ;
bhisaṃ rukkhe laggetvāna, mama dānaṃ anussariṃ.
107. “Mahāvāto uṭṭhahitvā, sañcālesi vanaṃ tadā;
ākāso abhinādittha, asanī ca phalī tadā.
108. “Tato me asanīpāto, matthake nipatī tadā;
sohaṃ nisinnako santo, tattha kālaṅkato ahaṃ.
109. “Puññakammena saññutto, tusitaṃ upapajjahaṃ;
kaḷevaraṃ me patitaṃ, devaloke ramāmahaṃ.
110. “Chaḷasītisahassāni, nāriyo samalaṅkatā;
sāyaṃ pātaṃ upaṭṭhanti, bhisadānassidaṃ phalaṃ.
111. “Manussayonimāgantvā, sukhito homahaṃ tadā;
bhogā me ūnatā natthi, bhisadānassidaṃ phalaṃ.
112. “Anukampitako tena, devadevena tādinā;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
113. “Satasahassito kappe, yaṃ bhisaṃ adadiṃ tadā;
duggatiṃ nābhijānāmi, bhisadānassidaṃ phalaṃ.
114. “Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo;
115. “svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ;
116. “paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ”;

itthaṃ sudaṃ āyasmā bhaddajitthero imā gāthāyo

abhāsitthāti;

bhaddajittherassāpadānaṃ aṭṭhamaṃ;